Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 491
________________ ४८८ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/१/३७४ न्तगुणत्वायोगात्, आह च मूलटीकाकारः- "चरमा अनन्तगुणाः, सामान्यभव्यापेक्ष- मेतदिति भावनीयं, दुर्लक्ष्यः सूत्राणां विषयविभाग-" इति । सम्प्रत्युपसंहारमाह-'सेत्तं दुविहा' ते एते द्विविधाः सर्वजीवाः, अत्र कवचिद्विविधवक्तव्य-तासङ्ग्रहणिगाथा॥१॥ "सिद्धसइंदियकाए जोए वेए कसायलेसा य । नाणुवओगाहारा भाससरीरीय चरमो य॥" -सम्प्रति त्रिविधवक्तव्यतामाहप्रथमा सव्वजीवा प्रतिपत्तिः समाप्ता - द्वीतीया सर्वजीवा प्रतिपत्तिः:म. (३७५) तत्थ णं जे ते एवमासु तिविहा सव्वजीवा पन्नत्ता ते एवमाहंसु, तंजहा-सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी। ... सम्मदिट्ठी णं भंते ! कालओ केवचिरं होति ?, गोयमा ! सम्मदिट्ठी दुविहे पन्नत्ते, तंजहा-सातीए वा अपज्जवसिए साइए वासपजवसिए, तत्थ जे ते सातीए सपञ्जवसिते तेजह० अंतो० उको० छावडिं सागरोवमाहं सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपज्जवसिए अनातीए वा अपजवसित अनातीए वा सपजवसिते, तत्थ जे ते सातीए सपञ्जपसिए से जह० अंतो० उक्को० अनंतं कालं जाव अवष्टं पोग्गलपरियट्ट देसूणं सम्मामिच्छादिट्ठी जह० अंतो० उको० अंतोमुहत्तं। सम्मदिहिस्स अंतरं साइयस्स अपञ्जवसियस्स नत्थि अंतरं, सातीयस्स सज्जवसियस्स जह० अंतो० उक्को० अनंतं कालं जाव अवई पोग्गलपरियट्ट, मिच्छादिहिस्स अनादीयस्स अपञ्जवसियस्सणस्थिअंतरं, अनातीयस्स सपजवसियस्सनस्थि अंतरं, साइयस्ससपञ्जवसियस्स जह० अंतो० उको० छावहिसागरोवमाइंसातिरेगाई, सम्मामिच्छादिहिस्सजह० अंतो० उको० अनंतं कालं जाव अवडं पोग्गलपरियट्टं देसूणं । अप्पाबहु० सम्वत्योवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणा मिच्छादिट्ठी अनंतगुणा। वृ.'तत्यजेते' इत्यादि, तत्रयेतेएवमुक्तवन्तस्वविधाःसर्वजीवाः प्रज्ञप्तास्तेएवमुक्तवन्तस्तद्यथा-सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्याध्ष्टयश्च, अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कायस्थितिमाह-'सम्मदिट्ठी णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सम्यग्दृष्टिद्धिविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टि, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौसादसपर्यवसितः स जघन्येनान्तर्मुहूर्त, कर्मपरिणामस्य विचित्रत्वेनैतावतः कालादूर्ध्वं पुनर्मिथ्यात्वगमनात् उत्कर्षतः षट्षष्टि सागरोपमाणि, तत ऊर्ध्व नियमतः क्षायोपशमिकसम्यग्दर्शनापगमात्। मिथ्याष्टिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! मिथ्याष्टिस्त्रविधः प्रज्ञप्तस्तद्यथाअनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त, तावता कालेन पुनः कस्यापि सम्यदर्शनलाभात् उत्कर्षतोऽनन्तंकालं, अनन्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532