Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 490
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः १ ४८७ अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य असरीरी जहा सिद्धा, थोवा असरीरी असरीरी अनंतगुणा ।। वृ. 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाश्च, भाषमाणा भाषका इतरेऽभाषकाः ।।सम्प्रतिकायस्थितिमाह-'सभासएणंभंते' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणात्तद्वयापारस्याप्युपरमात्, उत्कर्षेणान्तर्मुहूर्त, तावन्तं कालं निरन्तरं भाषाद्रव्यग्रहणनिसर्गसम्भवात्, तत ऊर्ध्वं जीवस्वाभाव्यानियमत एवोपरमति। अभाषकप्रश्नसूत्रसुगम, भगवानाह-गौतम! अभाषको द्विविध प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः सिद्धः, सादिको वासपर्यवसितः सच पृथिव्यादि, तत्रयोऽसौ सादि सपर्यवसितः सजघन्येनान्तर्मुहूर्त, भाषमादुपरम्यान्तर्मुहूर्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभवस्य वाजघन्यत एतावन्मात्रकालत्वात्, उत्कर्षतो वनस्पतिकालः, च चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येयाः पुद्गलपरावत्ता ते च पुद्गलपरावर्ता आवलिकाया असङ्ख्येयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् । साम्प्रतमन्तरंचिचिन्तयिषुराह-'भासगस्सणंभंते!' इत्यादिप्रश्नसूत्रसुगम,भगवानाहगौ० जघन्येनान्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भाषकान्तरत्वात्।अभाषकसूत्रे साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वात्,तस्यचजघन्यतउत्कर्षतश्चैतावन्मात्रत्वत्, अल्पबहुत्वसूत्रं प्रतीतम् । अहवे'त्यादि, सशरीराः-असिद्धा अशरीराः-सिद्धाः, ततः सर्वाण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि॥ मू. (३७४) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-चरिमा चेव अचरिमा चेव ।। चरिमे णं भंते ! चरिमेत्ति कालतो केवचिरं होति?, गोयमा ! चरिमे अनादीए सपञ्जवसिए, अचरिमे दुविहे-अनातीएवा अपज्जवसिए सातीए अपज्जवसिते, दोण्हंपिनस्थि अंतरं, अप्पाबहुं सव्वत्थोवा अचरिमा चरिमा अणंतगुणा । अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवउत्ताय, दोण्हंपिसंचिट्ठणाविअंतरंपिजह० अंतो० उ० अंतो०, अप्पाबहु० सव्वत्थोवा अमागारोवउत्ता सागारोवउत्ता असंखेज्जगुणा] सेत्तंदुविहा सव्वजीवा पन्नत्ता॥ वृ. 'बहवेत्यादि, चरगाः-चरमभववन्तोभव्यविशेषाये सेत्स्यन्ति, तद्विपरीताअचरमाःअभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमोद्विविधः प्रज्ञप्तस्तद्यथा-अनादिको वाऽपर्यवसितः सादिको वाऽपर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसितः सिद्धः । साम्प्रतमन्तरमाह ___'चरिमस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं, चरमत्वापगमेसतिपुनश्चरमत्वायोगात्, अचरमस्याप्य-नाधपर्यवसितस्य साद्यपरियवसितस्य वानास्त्यन्तरं अविद्यमानचरमत्वात् । अल्पबहुत्वे सर्वस्तोका अचरमाः, अभव्यानां सिद्धानामेव चाचरमत्वात्, चरमाअनन्तगुणाः, सामान्यभव्यापेक्षमेतत्, अन्यथाऽन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532