Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 469
________________ ४६६ ------ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/ ३६४ पत्ता पदेसट्टयाए अनतगुणा । बायरनिओया अपजत्ता पएस० असंखेजगुणा जाव सुहुमनिओया पञ्जत्ता पएसट्टयाए संखेजगुणा, दव्वट्ठपएसट्टयाए सव्वत्थोवा बायरनिओया पज्जत्ता दव्वट्टयाए बायरनिओदा अपजत्ता दव्वट्टयाए असंखेजगुणा जाव सुहुमनिगोदा पञ्जत्ता, दव्वट्टयाए संखेजगुणा सुहमनिओदाहिंतो दव्वट्टयाए बायरन ओदजीवा पजत्ता दव्वट्टयाए अनंतगुणा सेसा तहेव जाव सुहुमनिगोदजीवा पजत्तगा दव्वट्टयाए संखेज्जगुणा सुहुमनिओयजीवेहिंतो पज्जत्तएहिंतो पज्जत्तएहिंतो दव्वट्ठयाए बायरन ओयजीवा पत्ता पदेसट्टयाए असंखेज्जगुणा सेसा तहेव जाव सुहुमनिओया पजत्ता परसट्टयाए संखेखगुणा ।। सेत्तं छव्विहासंसारसमावण्णगा ॥ वृ. 'निगोदाणमित्यादि, 'निगोदा: ' जीवाश्रयविशेषा भदन्त ! 'द्रव्यार्थतया' द्रव्यरूपतया किं सङ्ख्त्येया असत्येया अनन्ताः ?, भगवानाह - गौतम ! नो सङ्घयेयाः, अङ्गुलासङ्घयेयभागावगाहनानां तेषां सर्वलोकापन्नत्वात्, किन्त्वसङ्ख्येयाः, असङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्, नाप्यनन्तास्तथा केवल वेदसाऽनुपलम्भात्। एवमपर्याप्तसामान्यनिगोदसूत्रं पर्याप्त सामान्यनिगोदसूत्रं च भावनीयम् । यथा च सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्मनिगोदविषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथग् वक्तव्यं, भावना च पूर्वानुसारेण स्वयं विधेया । सम्प्रति द्रव्यार्थतया (निगोदजीवा) सङ्ख्यां पिपृच्छिपुराह- 'निगोयजीवा णं भंते ! दव्वट्टयाए' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! नो सङ्घयेया नाप्यसङ्घयेयाः किन्त्वनन्ताः प्रतिनिगोदमनन्तानां निगोदद्रव्यजीवानां भावात् । एवमपर्याप्तसूत्रं पर्याप्तसूत्रं च वक्तव्यं सर्वसङ्ख्यया नेव सूत्रामि । [ एवमेव प्रदेशार्थत विषयाण्यपि न सूत्राणि नानात्वाभावात्, भावना च सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः प्रतिद्रव्यमसङ्ख्यातानां प्रदेशानां भावात्, सर्वसङ्ख्यया चामून्यष्टादश सूत्राणि ] । तदेवं द्रव्यार्थविषयाणि न व सूत्राण्यक्तानि सम्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षु प्रथमतः सामान्यतो निगोदविषयं सूत्रत्रयमाह - 'निगोया णं भंते! पएसट्टयाए' इत्यादि, ‘निगोदाः' उक्तस्वरूपा णमिति वाक्यालङ्कारे भदन्त ! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्त्यमानाः किं सख्येया असङ्ख्येया अनन्ताः ?, भगवानाह - गौतम ! नो सङ्घयेयानो असङ्ख्येयाः किन्त्वनन्ताः, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात् एवं शेषाण्यष्टी सूत्राणि पूर्वक्रमेण भावनीयानि । सम्प्रत्येतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदानां द्रव्यार्थ प्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह - 'एएसि णं भंते! निगोदाण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह – गौ ! सर्वस्तोका बादरनिगोदा मूलकन्दादिगताः पर्याप्तका द्रव्यार्थतया, प्रतिनियतक्षत्रवात्तत्वात्, तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्घयेयगुणाः, एकैकपर्याप्तबादरिगोदनिश्रयाऽसङ्घयेयानामपर्याप्तानां बादरनिगोदानामुत्पादात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्घयेयगुणाः, सकलंलोकापन्नतया क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्घयेयगुणाः सूक्ष्मेष्बोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्घयेयगुणत्वात्, 'पएसट्टयाए' इति अत ऊर्ध्वं प्रदेशार्थतया चिन्ता क्रियते, तामेव करोति - सर्वस्तोका बादरनिगोदाः पर्याप्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532