Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 450
________________ प्रतिपत्तिः-३, वै०-उद्देशकः२ ४४७ म. (३४३) एतेसि णं भंते !नेरइयाणं जाव देवाण य कयो०?, गोयमा! सव्वत्थोवा मणुस्सा नेरइया असं० देवा असं० तिरिया अनंतगुणा, से तं चउब्विहा संसारसमावण्णगा जीवा पन्नत्ता॥ वृ. साम्प्रतमल्पबहुत्वमाह-'एएसिण'मित्यादि प्रश्नसूत्रपाठसिद्धं, भगवानाह-गौतम सर्वस्तोकामनुष्याः, श्रेण्यसङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात, तेभ्यो नैरयिकाअसङ्खयेयगुणाः, आइलमात्रक्षेत्रप्रदेशरायेर्यप्रथमवर्गमूलं तदिद्वितीयेनवर्गमूलेन गुण्यतेगुणितेच सति यावान् प्रदेशराशिर्भवति तावत्यमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो देवा असङ्ख्येयगुणाः । व्यन्तराणां ज्योतिष्काणां च नैरयिकेभ्योऽप्यसङ्ख्येयगुणतया महादण्डके पठितत्वात्, तेभ्योऽपि तिर्यचोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तत्वात् ।। . प्रतिपतौ-३ देवाधिकारे-वैमानिक उद्देशक:-२ समाप्तः प्रतिपत्तिः-३ "चतुर्विधा समाप्ता मुनिदीपरल सागरेण संशोधिता सम्पादिता जीवाजीवाभिगमसूत्रे तृतीयाप्रतिपत्याः मलयगिरि आचार्यविरचिता टीका परिसमासा। प्रतिपत्तिः- “पञ्चविधा वृ. ततदेवमुक्ता चतुर्विधा प्रतिप्तति, सम्प्रति क्रमप्राप्तां पञ्चविधप्रतिपत्तिमाह मू.(३४)तत्यजेतेएवमाहंसु-पंचविहासंसारसमावन्नगाजीवा पन्नत्ताते एवमाहसु, तं०-एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचिंदिया। से किं तं एगिदिया ?, २ दुविहा पनत्ता, तंजहा-पञ्जतगायअपजतगाय, एवंजाव चंदिया दुविहा-पजतगायअपजतगाय। एगिदियस्सर्णमंते! केवइयंकालंठितीपन्नता?, गोयमा!जहनेणं अंतोमुत्तंउकोसेणं बावीसं वाससहस्साई, बेइंदिय० जहन्त्रेणं अंतोमु० उक्कोसेणंबारस संवच्छराणि, एवं तेइंदियस्स एगणपण्णं राइंदियाणं, चउरिदियस्स छम्मासा, पंचेदियस्स जह० अंतोमु० उक्कोसेणं तेत्तीसं सागरोवमाई। अपजत्तएगिदियस्स णं केवतियं कालं ठिती पन्नता?, गोयमा ! जहत्रेणं अंतोमु० उक्कोसेणवि अंतो० एवं सम्वेसिं, पजत्तेगिंदियाणं गंजाव पंचिंदियाणं पुच्छा, जहन्नेणं अंतो० उको० बावीसं वाससहस्साई अंतमुहुत्तोणाई, एवं उक्कोसियावि ठिती अंतोमुत्तोणा सव्वेसिं पअत्ताणं कायब्वा । एगिदिए णं भंते ! एगिदिएत्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमु० उक्को० वनस्पतिकालो। बेइंदियस्स णं मंते ! वेइंदियति कालओ केवचिरं होइ ?, .. जह० अंतोमु० उक्कोसेणं संखेनं कालंजाव चारिदिए संखेजंकालं, पंचेदिएणंभंते! पंचिदिएति : कालओ केवचिरं होइ?, गोयमा! जह० अंतोमु० उक्को० सागरोवमसहस्सं सातिरेगे। एगिदिएणं अपजत्तएणं भंते! कालओ केवचिरं होति?, गोयमा ! जहन्नेणं अंतोमु० उक्कोसेणवि अंतोमुहत्तं जाव पंचिंदियअपज्जत्तए । पजत्तगएगिदिए णंभंते! कालओ केवचिरं होति?, गोयमा! जहन्नेणंअंतोमुहत्तं उक्कोसेणं संखिज्जाइं वाससहस्साई ।एवं बेइंदिएवि, नवार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532