Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 8
________________ [६०] से किं तं भावखंधे ? भावखंधे दुविहे पन्नत्ते० आगमओ य नोआगमओ य । [६१] से किं तं आगमओ भावखंधे ? आगमओ भावखंधे जाणए उवउत्ते, से तं आगमओ भावखंधे । [६२] से किं तं नोआगमओ भावखंधे? नोआगमओ भावखंधे- एएसिं चेव सामाइय-माइ रसुत्तं-६२ याणं छण्हं अज्झयणाणं समुदय-समिति-समागमेणं निप्फन्ने आवस्सयसुयखंधे भावखंधे त्ति लब्भइ, से तं नोआगमओ भावखंधे, से त्तं भावखंधे । [६३] तस्स णं इमे एगढिया नानाघोसा नानावंजणा नामधेज्जा भवंति, तं जहा [६४] गण काए य निकाए खंधे वग्गे तहेव रासी य । पुंजे पिंडे निगरे संघाए आउल समूहे || [६५] से तं खंधे । [६६] आवस्सयस्स णं इमे अत्थाहिगारा भवंति तं जहा : [६७] सावज्जजोगविरई उक्कित्तण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ।। [६८] आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं । एतो एक्केक्कं पुण अज्झयणं कित्तइस्सामि ।। [६९] तं जहा- सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं । तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अनुओगदारा भवंति, तं जहाउवक्कमे निक्खेवे अन्गमे नए । [७०] से किं तं उवक्कमे ? उवक्कमे छव्विहे पन्नत्ते तं जहा- नामोवक्कमे ठवणोवक्कमे दव्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे । से नामढवणाओ गयाओ । से किं तं दव्वोवक्कमे ? [तं] दुविहे पन्नत्ते तं जहा- आगमओ य नोआगओ य जाव जाणग-सरीर-भविय-सरीर-वतिरित्ते दव्वोवक्कमे तिविहे पन्नत्ते तं जहा-सचित्ते अचित्ते मीसए | [७१] से किं तं सचित्ते दव्वोवक्कमे? सचित्ते दव्वोवक्कमे तिविहे पन्नत्ते, तं जहादुपयाणं चउप्पयाणं अपयाणं, एक्किक्के पुण दुविहे पन्नत्ते तं जहा- परिकम्मे य वत्थुविनासे य । [७२] से किं तं दुपयउवक्कमे? दुपयउवक्कमे- दुपयाणं नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कावोयाणं मागहाणं से तं दपयउवक्कमे । [७३] से किं तं चउप्पयउवक्कमे? चउप्पयउवक्कमे- चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पयउवक्कमे । [७४] से किं तं अपयउवक्कमे? अपयउवक्कमे अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपयउवक्कमे, से तं सच्चित्ते दव्वोवकम्मे । [७५] से किं तं अचित्ते दव्वोवक्कमे? अचित्ते दव्वोवक्कमे खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्ते दव्वोवक्कमे । [दीपरत्नसागर संशोधितः] [7] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68