Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 32
________________ से किं तं गोण्णे ? गोण्णे खमतीति खमणो तवतीति तवणो जलतीति जलणो पवतीति पवणो से तं गोण्णे । से किं तं नोगोण्णे ? अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिया सकुलिया नो पलं असतीति पलासो अमाइवाहए माइवाहए अबीयवावए बीयवावए नो इंट गोवयतीति इंदगोवए, से तं नोगेण्णे । से किं तं आयाणपएणं ? आवंती चाउरंगिज्जं असंखयं अहातत्थिज्जं अद्दइज्जं जण्णइज्जं पुरिसइज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं आहत्तहीयं गंथे जमईयं से तं आयाणपणं । से किं तं पडिवक्खपएणं ? नवेसु गामागर - नगर खेड - कब्बड - मडंब - दोणमुह-पट्टणासम-संवाहसन्निवेसेसु संनिविस्समाणेसु असिवा सिवा अग्गी सीयलो विसं महुरं कल्लालघरेसु अंबिलं साउयं जे रत्तए से अलत्तए जे लाउए से अलाउए जे सुभए से कुसुंभए आलवंते विवलीयभासए, से तं पडिवक्खपएणं । से किं तं पाहण्णयाए ? असोगवने सत्तवण्णवने चंपगवने च्यवने नागवने पुन्नागव उच्छुवने दक्खवने सालवने, से तं पाहण्णयाए । से किं तं अनाइसिद्धंतेणं ? धम्मत्थिकाए जाव अद्धासमए, से तं अनाइसिद्धतेणं । से किं तं नामेणं ? नामेणं पिउपियामहस्स नामेणं उन्नामियए, से तं नाणं, से किं तं अवयवेणं ? [२३६] सिंगी सिही विसाणी दाढी पक्खी खुरी नही वाली । दुपय चउप्पय बहुपय नंगूली केसरी ककुही ।। [२३७] परियरबंधेण भडं जाणेज्जा महिलियं निवसणेणं । सित्थेणं दोणपायं कविं च एगाए गाहाए || [२३८] से तं अवयवेणं । से किं तं संजोगेणं ? संजोगे चउव्विहे पन्नत्ते तं जहादव्वसंजोगे खेत्तसंजोगे कालसंजोगे भावसंजोगे । से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पन्नत्ते तं सुत्तं-२३८ जहा सचित्ते अचित्ते मीसए । से किं तं सचित्ते ? सचित्ते - गोहिं गोमिए महिसीहिं माहिसिए ऊरणीहिं ऊरणिए उट्टीहिं उट्टीवाले, से तं सचित्ते । से किं तं अचित्ते ? अचित्ते छत्तेणं छत्ती दंडेण दंडी पडेण पडी घडेण घडी कडेण कडी, से तं अचित्ते । से किं तं मीसए ? मीसए हलेणं हालिए सगडेणं सागडिए रहेणं रहए नावाए नाविए, से तं मीसए । से तं दव्वसंजोगे । से किं तं खेत्तसंजोगे ? खेत्तसंजोगे भारहे एरवए हेमवए हेरण्णवए हरिवासए रम्मगवासए देवरकुरुए उत्तरकुरुए पुव्वविदेहए अवरविदेहए अहवा मागहए मालवए सोरट्ठए मरहट्ठए कोंकण कोसलए, सेतं खेत्तसंजोगे । से किं तं कालसंजोगे ? कालसंजोगे सुसम सुसमए सुसमए सुसम - दूसमए दूसम- सुसमए दूसमए दूसमदूसमए अहवा पाउस वासारत्तए सरदए हेमंत वसंतए गिम्हए, से तं कालसंजोगे । से किं तं भावसंजोगे ? भावसंजोगे दुविहे पन्नत्ते तं जहा - पसत्थे य अपसत्थे य, से किं तं पसत्थे ? पसत्थे नाणेणं नाणी दंसणेणं दंसणी चरित्तेणं चरित्ती, से तं पसत्थे । से किं तं अपसत्थे ? अपसत्थे कोहेणं कोही माणेणं माणी मायाए मायी लोभेणं लोभी, से तं अपसत्थे । से तं भावसंजोगे, सेतं संजोएणं । से किं तं पमाणेणं ? पमाणे चउव्विहे पन्नत्ते तं जहा- नामप्पमाणे ठवणप्पमाणे दव्वप्पमाणे भावप्पमाणे । से किं तं नामप्पमाणे ? नामप्पमाणे जस्स णं जीवस्स वा अजीवस्स वा [दीपरत्नसागर संशोधितः ] [31] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68