Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 57
________________ भणति पत्थगं उक्किरामि, तं च केइ लिहमाणं पासित्ता वएज्जा किं भवं लिहसि ? विसुद्धतराओ नेगमो भणति पत्थगं लिहामि, एवं विसुद्धतरागस्स नेगमस्स नामाउडिओ पत्थओ, एवमेव ववहारस्स वि, संगहस्स चिओ मिओ मेज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थओ वि पत्थओ मेज्जं पि पत्थओ, तिण्हं सद्दनयाणं पत्थगाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ, से तं पत्थगदिढतेणं । से किं तं वसहि-दिढतेणं ? वसहिदिढतेणं-से जहानामए केइ पुरिसे कंचि पुरिसं वएज्जा कहिं भवं वससि ? तं अविसुद्धो नेगमो भणति लोगो वसामि, लोगे तिविहे पन्नत्ते तं जहा- उड्ढलोए अहेलोए तिरियलोए, तेसु सव्वेसु भवं वससि ?, विसुद्धो नेगमो भणति तिरियलोए वसामि, तिरियलोए जंबुद्दीवाइया सयंभुरमणपज्जवसाणा असंखेज्जा दीव-समुद्दा पन्नत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति जंबुद्दीवे वसामि, जंबुद्दीवे दस खेत्ता पन्नत्ता तं जहा भरहे एरवए हेमवए हेरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति भरहे वासे वसामि, भरहे वासे दुविहे पन्नत्ते तं जहा दाहिणड्ढभरहे य उत्तरड्ढभरहे य, तेसुं सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति दाहिणड्ढभरहे वसामि, दाहिणड्ढसुत्तं-३१० भरहे अनेगाइं गामागर-नगर-खेड कब्बड-मडंब-दोणमुह-पट्टणासम-संबाह-सन्निवेसाइं, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति पाइलिपुत्ते वसामि, पाइलिपुत्ते अनेगाइं गिहाइं, तेसुं सव्वेसु भवं वससि ? विसुद्ध-तराओ नेगमो भणति देवदत्तस्स घरे वसामि, देवदत्तस्स घरे अनेगा कोढगा, तेसु सव्वेस भवं वससि ? विसुद्धतराओ नेगमो भणति गब्भघरे वसामि, एवं विसुद्धतरागस्स नेगमस्स वसमाणो वसइ, एवमेव ववहारस्स वि, संगहस्स संथारसमारूढो वसइ, उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेस् वसइ, तिण्हं सद्दनयाणं आयभावे वसइ, से तं वसहिदिलुतेणं । से किं तं पएसदिढतेणं ? पएसदिटुंतेणं नेगमो भणति छण्हं पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो देसपएसो, एवं वयंतं नेगमं संगहो भणति जं भणसि छण्हं पएसो तं न भवइ, कम्हा ? जम्हा जो देसपएसो सो तस्सेव दव्वस्स, जहा को दिलुतो ? दासेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तं मा भणाहि छण्हं पएसो, भणाहि पंचण्हं पएसो तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंतं संगहं ववहारो भणसि जं भणति पंचण्हं पएसो तं न भवइ, कम्हा ? जइ जहा पंचण्हं गोट्ठियाणं पुरिसाण केइ दव्वजाए सामण्णे भवइ, तं जहाहिरण्णे वा सुवण्णे वा धणे वा धन्ने वा, तो ज हा पंचण्हं पएसो तं मा भणाहि पंचण्हं पएसो भणाहि पंचविहो पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंतं ववहारं उज्जुसुओ भणति जं भणसि पंचविहो पएसो तं न भवइ, कम्हा ? जइ ते पंचविहो पएसो एवं ते एक्केक्को पएसो पंचविहो एवं ते पणवीसतिविहो पएसो भवइ, तं मा भणाहि-पंचविहो पएसो, भणाहि भइयव्वो पएसो सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो, एवं वयंतं उज्जुसुयं संपइ सद्दनओ भणति जं भणसि भइयव्वो पएसो तं न भवइ, कम्हा ? जइ ते भइयव्वो पएसो एवं ते धम्मपएसो वि सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो, अधम्मपएसो वि सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो-सिय खंधपएसो, आगासपएसो वि सिय धम्मपएसो सिय अधम्मपएसो जाव सिय खंधपएसो [दीपरत्नसागर संशोधितः] [56] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68