Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003789/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः ४५ अनुओगदाराइं-बिइया चूलिया Date : // 2012 मुनि दीपरत्नसागर Jain Aagam Online Series-45 Page #2 -------------------------------------------------------------------------- ________________ ४५ गंथाणुक्कमो कमको सत्तं | गाहा अणक्कमो पिढेको १-६९ १-५९ २ विसय नाण व आवस्सय अनुओग व उवक्कमणानुओग नामाइ-आणुपुव्वी अनुओगदारनामाइ पदं ६०-७० ७०-८० ७ ३ ७१-११९ ८-१७ ८१-१४५ १२०-१५२ १८-१४१ १४६-३५० दीपरत्नसागर संशोधितः] [४५-अनुओगदाराइं] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स ४५ अनुओगदाराइं-बिइया चूलिया [१] नाणं पंचविहं पन्नत्तं तं जहा- आभिनिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं । [२] तत्थ चत्तारि नाणाइं ठप्पाइं ठवणिज्जाइं नो उद्दिसिज्जंति नो समुद्दिसिज्जंति नो अणुन्नविज्जंति, सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ । [३] जइ सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ?, किं अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ?, अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ, अंगबाहिरस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ, इमं पुण पट्टवणं पडुच्च अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ । [४] जइ अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ किं कालियस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ?, उक्कालियस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ?, कालियस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ उक्कालियस्स वि उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ, इमं पुण पट्ठवणं पडुच्च उक्कालियस्स उद्देसो जाव अनुओगो य पवत्तइ । [५] जइ उक्कालियस्स उद्देसो जाव अनुओगो य पवत्तइ किं आवस्सयस्स उद्देसो जाव अनुओगो य पवत्तइ? आवस्सयवतिरित्तस्स उद्देसो जाव अनुओगो य पवत्तइ? आवस्सयस्स वि उद्देसो जाव अनुओगो य पवत्तइ, आवस्सयवतिरित्तस्स वि उद्देसो जाव अनुओगो य पवत्तइ । इमं पुण पट्ठवणं पडुच्च आवस्सयस्स अनुओगो । [६] जइ आवस्सयस्स अनुओगो० आवस्सयण्णं किं अंग अंगाई सुयखंधो सुयखंधा अज्झयणं अज्झयणाइं उद्देसो उद्देसा? आवस्सयण्णं नो अंगं नो अंगाइं सुयखंधो नो सुयखंधा नो अज्झयणं अज्झयणाइं नो उद्देसो नो उद्देसा | ___ [७] तम्हा आवस्सयं निक्खिविस्सामि सुयं निक्खिविस्सामि खंधं निक्खिविस्सामि अज्झयणं निक्खिविस्सामि | [८] जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं | जत्थ वि य न जाणेज्जा चउक्कयं निक्खिवे तत्थ ।। [९] से किं तं आवस्सयं ? आवस्सयं चउव्विहं पन्नत्तं तं जहा- नामावस्सयं ठवणावस्सयं दव्वावस्सयं भावावस्सयं । [१०] से किं तं नामावस्सयं ? नामावस्सयं- जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सए त्ति नामं कज्जइ से तं नामावस्सयं । [११] से किं तं ठवणावस्सयं ?, ठवणावस्सयं- जंणं कठुकम्मे वा पोत्थकम्मे वा चित्तकम्मे वो लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए [दीपरत्नसागर संशोधितः] [2] [४५-अनुओगदाराइं] Page #4 -------------------------------------------------------------------------- ________________ सुत्तं-११ वा एगो वा अनेगो वा सब्भावठणाए वा असब्भावठवणाए वा आवस्सए त्ति ठवणा ठविज्जइ, से तं ठवणावस्सयं । ___ [१२] नाम-दुवणाणं को पइविसेसो ? नामं आवकहियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा । [१३] से किं तं दव्वावस्सयं ? दव्वावस्सयं दुविहं प० आगमओ य नोआगमओ य । [१४] से किं तं आगमओ दव्वावस्सयं ? आगमओ दव्वावस्सयं जस्स णं आवस्सए त्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीनक्खरं अनच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुन्नं पडिपुन्नघोसं कंठोढविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए नो अनुप्पेहाए, कम्हा? अनुवओगो दव्वमिति कट्ट | [१५] नेगमस्स णं एगो अनुवउत्तो आगमओ एगं दव्वावस्सयं दोन्नि अनुवउत्ता आगमओ दोन्नि दव्वावस्सयाई तिन्नि अनुवउत्ता आगमओ तिन्नि दव्वावस्सयाई एवं जावइया अनुवउत्ता तावइयाइं ताइं नेगमस्स आगमओ दव्वावस्सयाइं, एवमेव ववहारस्स वि, संगहस्स णं एगो वा अनेगा वा अनुवउत्तो वा अनुवउत्ता वा आगमओ दव्वावस्सयं वा दव्वावस्सयाणि वा से एगे दव्वावस्सए, उज्जुस्यस्स एगो अनवउत्तो आगमओ एग दव्वावस्सयं, पहत्तं नेच्छइ तिण्हं सद्दनयाणं जाणए अनुवउत्ते अवत्थू, कम्हा ? जइ जाणए अनुवउत्ते न भवइ जइ अनुवउत्ते जाणए न भवति, तम्हा नत्थि आगमओ दव्वावस्सयं | से तं आगमओ दव्वावस्सयं । [१६] से किं तं नोआगमओ दव्वावस्सयं ? नोआगमओ दव्वावस्सयं तिविहं पन्नत्तं तं० जाणगसरीरदव्वावस्सयं भवियसरीरदव्वावस्सयं जाणगसरीर-भवियसरीरवत्तिरित्तं दव्वावस्सयं | [१७] से किं तं जाणगसरीरदव्वावस्सयं? जाणगसरीरदव्वावसस्यं- आवस्सए त्ति पयत्थाहि-गारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयं वा पासित्ताणं कोइ वएज्जा- अहो! णं इमेणं सरीरसमस्सएणं जिनदिटेणं भावेणं आवस्सए त्ति पयं आघवियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिéतो ? अयं महुकुंभे आसी अयं घयकुंभे आसी, से तं जाणगसरीरदव्वावस्सयं ।। [१८] से किं तं भवियसरीरदव्वावस्सयं ? भवियसरीरदव्वावस्सयं- जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिनोवदिटेणं भावेणं आवस्सए त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो ? अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भवियसरीरदव्वावस्सयं । [१९] से किं तं जाणगसरीर-भवियसरीर-वतिरित्तं दव्वावस्सयं ? जाणगसरीर-भवियसरीर-वतिरित्तं दव्वावस्सयं तिविहं पन्नत्तं तं जहा लोइयं कुप्पावयणियं लोगुत्तरियं । [२०] से किं तं लोइयं दव्वावस्सयं ? लोइयं दव्वावस्सयं- जे इमे राईसर-तलवर-माइंबियकोडुबिय-इब्भ-सेट्ठि-सेनावइ-सत्यवाहप्पभिइओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पल-कमलकोमलुमिलियंमि अहापंडुरे पभाए रत्तासोगप्पगासकिंसुय-सुयमुह-गुंजद्धराग-सरिसे कमलागरनलिनिसंडबोहए उट्ठियंमि सूरे सहस्सरस्सिंमि दिनयरे तेयसा जलंते मुहधोयण-दंतपक्खालण-तेल्ल-फणिहसिद्धत्थय-हरियालिय-अदाग-धूव-पुप्फ-मल्ल-गंध-तंबोल-वत्थाइयाइं दव्वावस्सयाइं काउं, तओ [दीपरत्नसागर संशोधितः] [3] [४५-अनुओगदाराइं] Page #5 -------------------------------------------------------------------------- ________________ सुत्तं-२१ पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जानं वा सभं वा पवं वा गच्छंति, से तं लोइयं दव्वावस्सयं । [२१] से किं तं कुप्पावयणियं दव्वावस्सयं? कुप्पावयणियं दव्वावस्सयं- जे इमे चरगचीरिय-चम्मखंडिय-भिक्खोंड- पंडुरंग-गोयम-गोव्वइय गिहिधम्म-धम्मचिंतग-अविरुद्ध विरुद्ध वुड्ढसावगप्पभिइओ पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूयस्स वा मुगुंदस्स वा अज्जा वा दुग्गाए वा कोट्टकिरियाए वा उवलेवण - संमज्जण - आवरिसण-धूव-पुप्फ-गंध-मल्लाइयाइं दव्वावस्साइं करेंति, से तं कुप्पावयणियं दव्वावस्सयं । [२२] से किं तं लोगुत्तरियं दव्वावस्सयं ? जे इमे समणगुणमुक्कजोगी छक्कायनिरनुकंपा हया इव उद्दामा गया इव निरंकुसा घट्ठा मट्ठा तुप्पोट्ठा पंडुरपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊणं उभओकालं आवस्सयस्स उवद्वंति से तं लोगुत्तरियं दव्वावस्सयं, से तं जाणगसरीरभवियसरीर-वतिरत्तं दव्वावस्सयं, से तं नोआगमओ दव्वावस्सयं, से तं दव्वावस्सयं । [२३] से किं तं भावावस्सयं ? भावावस्सयं दुविहं प० आगमओ य नोआगमओ य । [२४] से किं तं आगमओ भावावस्सयं ? आगमओ भावावस्सयं- जाणए उवउत्ते, से त्तं आगमओ भावावस्सयं । [२५] से किं तं नोआगमओ भावावस्सयं ? नो आगमओ भावावस्सयं? तिविहं पन्नत्तं, तं जहा - लोइयं कुप्पावयणियं लोगुत्तरियं । [२६] से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं- पुव्वण्हे भारहं अवरहे रामायणं, से तं लोइयं भावावस्सयं । [२७] से किं तं कुप्पावयणियं भावावस्सयं ? कुप्पावयणियं भावावस्सयं- जे इमं चरगचीरिय जाव पासंडत्था इज्जंजलि - होम-जप- उदुरुक्क - नमोक्कारमाइयाइं भावावस्सयाइं करेंति, से तं कुप्पावयणियं भावावस्सयं । [२८] से किं तं लोगुत्तरियं भावावस्सयं ? लोगुत्तरियं भावावस्सयं-जंणं इमं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थई मणं अकरेमाणे उभओ कालं आवस्सयं करेंति, से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमओ भावावस्सयं, से तं भावावस्सयं । [२९] तस्स णं इमे एगट्ठिया नानाघोसा नानावंजणा नामधेज्जा भवंति । [३०] आवस्सयं अवस्सकरणिज्जं धुवनिग्गहो विसोही य । अज्झयणछक्कवग्गो नाओ आराहणा मग्गो || [३१] समणेण सावएण य अवस्सकायव्वं हवइ जम्हा । अंतो अहोनिसस्स उ तम्हा आवस्सयं नाम || [३२] से तं आवस्सयं । [३३] से किं तं सुयं ? सुयं चउव्विहं पन्नत्तं० नामसुयं ठवणासुयं दव्वसुयं भावसुयं । [३४] से किं तं नामसुयं ? नामसुयं जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुए त्ति नामं कज्जइ, से तं नामसु । [दीपरत्नसागर संशोधितः ] [4] [४५-अनुओगदाराइं] Page #6 -------------------------------------------------------------------------- ________________ सुत्तं-३५ [३५] से किं तं ठवणासुयं ? ठवणासुयं- जंणं कट्ठकम्मे वा [चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अनेगा वा सब्भाव-ठवणाए वा असब्भावठवणाए वा सुए त्ति] ठवणा ठविज्जइ, से तं ठवणासुयं । नाम-ढवणाणं को पइविसेसो नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा । [३६] से किं तं दव्वसुयं ? दव्वसुयं दुविहं पन्नत्तं० आगमओ य नोआगमओ य । [३७] से किं तं आगमओ दव्वसुयं ? आगमओ दव्वसुयं- जस्स णं सुए त्ति पदं सिक्खियं ठियं जियं मियं परिजियं जाव नो अनुप्पेहाए, कम्हा ? अनुवओगो दव्वमिति कट्ट, नेगमस्स एगो अनुवउत्तो आगमओ एगं दव्वसुयं जाव कम्हा ? जइ जाणए अनुवउत्ते न भवइ, से तं आगमओ दव्वसुयं । [३८] से किं तं नोआगमओ दव्वसुयं ? नोआगमओ दव्वसुयं तिविहं पन्नत्तं तं जहाजाणगसरीरदव्वसुयं भवियसरीरदव्वसुयं जाणगसरीर-भवियसरीर-वतिरित्तं दव्वसुयं । [३९] से किं तं जाणगसरीरदव्वसुयं ? जाणगसरीरदव्वसुयं- सुए त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं तं चेव पुव्वभणियं भाणियव्वं जाव से तं जाणगसरीरदव्वसुयं । [४०] से किं तं भवियसरीरदव्वसुयं ? भवियसरीरदव्वसुयं- जे जीवे जोणीजम्मणनिक्खंते जहा दव्वावस्सए तहा भाणियव्वं जाव से तं भविय-सरीरदव्वसुयं | [४१] से किं तं जाणगसरीर-भवियसरीर-वतिरित्तं दव्वसुयं ? जाणगसरीर-भवियसरीरवतिरित्तं दव्वसुयं-पत्तय-पोत्थय-लिहियं अहवा जाणयसरीर भवियसरीर वइरित्तं दव्वसुयं पंचविहं पन्नत्तं तं जहा-अंडयं बोंडयं कीडयं वालयं वागयं, से किं तं अंडयं ? अंडयं-हंसगब्भाइ, से तं अंडयं । से किं तं बोंडयं ? बोंडयं-कप्पासमाइ, से तं बोंडयं | से किं तं कीडयं ? कीडयं पंचविहं पन्नत्तं तं जहा-पट्टे मलए अंसुए चीणंसुए किमिरागे, से तं कीडयं । से किं तं वालयं ? वालयं पंचविहं पन्नत्तं तं जहा- उण्णिए उट्टिए मियलोमिए कुतवे किट्टिसे, से तं वालयं । से किं तं वागयं ? वागयं-सणमाइ, से तं वागयं, से तं जाणगसरीरभवियसरीर-वतिरित्तं दव्वसुयं । से तं नोआगमओ दव्वसुयं, से तं दव्वसुयं । [४२] से किं तं भावसुयं ? दुविहं पन्नत्तं तंजहा- आगमओ य नोआगमओ य । [४३] से किं तं आगमओ भावसुयं ? आगमओ भावसुयं- जाणए उवउत्ते से तं आगमओ भावसुयं । [४४] से किं तं नोआगमओ भावसुयं ? नोआगमओ भावसुयं दुविहं पन्नत्तं तं जहालोइयं लोगुत्तरियं । [४५] से किं तं लोइयं नोआगमओ भावसुयं ? [तं०]- जं इमं अन्नाणिएहिं मिच्छा-दिट्ठीहिं सच्छंद-बुद्धि-मइ-विगप्पियं, तं जहा- भारहं रामायणं भीमासुरुत्तं कोडिल्लयं घोडयमुहं सगडभद्दि-याओ कप्पासियं नागसुहमं कनगसत्तरी वेसियं वइसेसियं बुद्धवयणं काविलं लोगायतं सद्वितंतं माढरं पुराणं वागरणं नाडगादि अहवा बावत्तरिकलाओ चत्तारि वेया संगोवंगा, से तं लोइयं नोआगमतो भावस्यं | दीपरत्नसागर संशोधितः] [5] [४५-अनुओगदाराइं] Page #7 -------------------------------------------------------------------------- ________________ [४६] से किं लोगुत्तरियं नोआगमतो भावसुयं? लोगुत्तरियं नोआगमतो भावसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहिं तीय-पडुप्पन्नमनागयजाणएहिं सव्वन्नूहिं सव्वदरिसीहिं तेलोक्क-वहिय-महिय-पूइएहिं अप्पडिहयवरनाणदंसणधरेहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा- आयारो सुत्तं-४६ सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पाहावागरणाइं विवागसुयं दिद्विवाओ य, से तं लोगुत्तरियं नोआगमतो भावसुयं, से तं नोआगमओ भावसुयं, से तं भावसयं । [४७] तस्स णं इमे एगढिया नानाधोसा नानावंजणा नामधेज्जा भवंति । [४८] सुय सुत्त गंथ सिद्धंत सासणे आण वयण उवएसे पन्नवण आगमे ऽविय एगट्ठा पज्जवा सुत्ते ।। [४९] से तं सुयं । [५०] से किं तं खंधे ? खंधे चउव्विहे प० नामखंधे ठवणाखंधे दव्वखंधे भावखंधे । [५१] से किं तं नामखंधे? नामखंधे नामट्ठवणाओ पुव्वभणियाणुक्कमेण भाणिअव्वाओ । [१२] से किं तं दव्वखंधे ? दव्वखंधे दुविहे पन्नत्ते तं जहा-आगमओ य नोआगमओ य, से किं तं आगमओ दव्वखंधे ? आगमओ दव्वखंधे- जस्स णं खंधे त्ति पदं सिक्खियं सेसं जहा दव्वावस्सए तहा भाणियव्वं, नवरं खंधाभिलाओ जाव से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वखंधे ? जाणगसरीर-भविय-सरीर-वतिरित्ते दव्वखंधे तिविहे पन्नत्ते तं जहा- सचित्ते अचित्ते मीसए । [१३] से किं तं सचित्ते दव्वखंधे ? सचित्ते दव्वखंधे अनेगविहे पन्नत्ते तं जहा- हयखंधे गयखंधे किन्नरखंधे किंप्रिसखंधे महोरगखंधे गंधव्वखंधे उसभखंधे, [१४] से किं तं अचित्ते दव्वखंधे ? अचित्ते दव्वखंधे अनेगविहे पन्नत्ते तं जहादुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए खंधे असंखेज्जपएसिए खंधे अनंतपएसिए खंधे, से तं अचित्ते दव्वखंधे । [१५] से किं तं मीसए दव्वखंधे ? मीसए दव्वखंधे अनेगविहे पन्नत्ते तं जहा- सेनाए अग्गिमे खंधे, सेनाए मज्झिमे खंधे, सेनाए पच्छिमे खंधे, से तं मीसए दव्वखंधे । [१६] अहवा जाणगसरीर-भवियसरीर-वत्तिरित्ते दव्वखंधे तिविहे पन्नत्ते तं जहाकसिणखंधे अकसिणखंधे अनेगदवियखंधे । [१७] से किं तं कसिणखंधे ? कसिणखंधे- से चेव हयखंधे गयखंधे |किन्नरखंधे किंपरिसखंधे महोरगखंधे] गंधव्वखंधे उसभखंधे, से तं कसिणखंधे । । [१८] से किं तं अकसिणखंधे ? अकसिणखंधे- से चेव दुपएसिए खंधे [तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए खंधे असंखेज्जपएसिए खंधे ] अनंतपएसिए खंधे, से तं अकसिणखंधे । [५९] से किं तं अनेगदवियखंधे, तस्स चेव देसे अवचिए तस्सेव देसे उवचिए, से तं अनेगदवियखंधे, से तं जाणगसरीर-भवियसरीर-वत्तिरित्ते दव्वखंधे, से तं नोआगमओ दव्वखंधे, से तं दव्वखंधे । दीपरत्नसागर संशोधितः] [6] [४५-अनुओगदाराइं] Page #8 -------------------------------------------------------------------------- ________________ [६०] से किं तं भावखंधे ? भावखंधे दुविहे पन्नत्ते० आगमओ य नोआगमओ य । [६१] से किं तं आगमओ भावखंधे ? आगमओ भावखंधे जाणए उवउत्ते, से तं आगमओ भावखंधे । [६२] से किं तं नोआगमओ भावखंधे? नोआगमओ भावखंधे- एएसिं चेव सामाइय-माइ रसुत्तं-६२ याणं छण्हं अज्झयणाणं समुदय-समिति-समागमेणं निप्फन्ने आवस्सयसुयखंधे भावखंधे त्ति लब्भइ, से तं नोआगमओ भावखंधे, से त्तं भावखंधे । [६३] तस्स णं इमे एगढिया नानाघोसा नानावंजणा नामधेज्जा भवंति, तं जहा [६४] गण काए य निकाए खंधे वग्गे तहेव रासी य । पुंजे पिंडे निगरे संघाए आउल समूहे || [६५] से तं खंधे । [६६] आवस्सयस्स णं इमे अत्थाहिगारा भवंति तं जहा : [६७] सावज्जजोगविरई उक्कित्तण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ।। [६८] आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं । एतो एक्केक्कं पुण अज्झयणं कित्तइस्सामि ।। [६९] तं जहा- सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं । तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अनुओगदारा भवंति, तं जहाउवक्कमे निक्खेवे अन्गमे नए । [७०] से किं तं उवक्कमे ? उवक्कमे छव्विहे पन्नत्ते तं जहा- नामोवक्कमे ठवणोवक्कमे दव्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे । से नामढवणाओ गयाओ । से किं तं दव्वोवक्कमे ? [तं] दुविहे पन्नत्ते तं जहा- आगमओ य नोआगओ य जाव जाणग-सरीर-भविय-सरीर-वतिरित्ते दव्वोवक्कमे तिविहे पन्नत्ते तं जहा-सचित्ते अचित्ते मीसए | [७१] से किं तं सचित्ते दव्वोवक्कमे? सचित्ते दव्वोवक्कमे तिविहे पन्नत्ते, तं जहादुपयाणं चउप्पयाणं अपयाणं, एक्किक्के पुण दुविहे पन्नत्ते तं जहा- परिकम्मे य वत्थुविनासे य । [७२] से किं तं दुपयउवक्कमे? दुपयउवक्कमे- दुपयाणं नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कावोयाणं मागहाणं से तं दपयउवक्कमे । [७३] से किं तं चउप्पयउवक्कमे? चउप्पयउवक्कमे- चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पयउवक्कमे । [७४] से किं तं अपयउवक्कमे? अपयउवक्कमे अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपयउवक्कमे, से तं सच्चित्ते दव्वोवकम्मे । [७५] से किं तं अचित्ते दव्वोवक्कमे? अचित्ते दव्वोवक्कमे खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्ते दव्वोवक्कमे । [दीपरत्नसागर संशोधितः] [7] [४५-अनुओगदाराइं] Page #9 -------------------------------------------------------------------------- ________________ [ ७६ ] से किं तं मीसए दव्वोवक्कमे ? मीसए दव्वोवक्कमे से चेव थासगआयंसगाइमंडिए आसाई, से तं मीसए दव्वोवक्कमे से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वोवक्कमे से तं नोआगमओ दव्वोवक्कमे से तं दव्वोवक्कमे । [७७]से किं तं खेत्तोवक्कमे? खेत्तोवक्कमे - जंणं हलकुलियाईहिं खेत्ताइं उवक्कमिज्जति सुत्तं-७७ ( इच्चाइ), से तं खेत्तोवक्कमे । [ ७८ ] से किं तं कालोवक्कमे? कालोवक्कमे - जंणं नालियाईहिं कालस्सोवक्कमणं कीरड़, सेतं कालोवक्कमे । [७९] से किं तं भावोवक्कमे ? भावोवक्कमे दुविहे पन्नत्ते तं जहा- आगमओय आओ । से किं तं आगमओ भावोवक्कमे ? आगमओ भावोवक्कमे जाणए उवउत्ते, से तं आगमओ भावोवक्कमे । से किं तं नोआगमओ भावोवक्कमे ? नोआगमओ भावोवक्कमे दुविहे पन्नत्ते तं जहापसत्थे य अपसत्थे य । से किं तं अपसत्थे भावोवक्कमे ? डोडिणि-गणिया अमच्चाईणं, से तं अपसत्थे भावोवक्कमे । से किं तं पसत्थे भावोवक्कमे ? पसत्थे भावोवक्कमे - गुरुमाईणं, से तं पसत्थे भावोवक्कमे । से तं नोआगमओ भावोवक्कमे से तं भावोवक्कमे से तं उवक्कमे । [ ८० ] अहवा उवक्कमे छव्विहे पन्नत्ते तं जहा- आनुपुव्वी नामं पमाणं वत्तव्वया अत्थाहिगारे समोयारे । [८१] से किं तं आनुपुव्वी ? आनुपुव्वी दसविहा पन्नत्ता तं जहा- नामाव ठवणाणुपुव्वी दव्वाणुपुव्वी खेत्ताणुपुव्वी कालाणुपुव्वी उक्कित्तणाणुपुव्वी गणणाणुपुव्वी संठाणाणुपुव्वी सामायारियाणुपुव्वी भावाणुपुव्वी । [२] से किं तं नामाणुपुव्वी ? नाम ठवणाओ गयाओ । से किं तं दव्वाणुपुव्वी ? दव्वाणुपुव्वी दुविहा पन्नत्ता तं जहा- आगमओ आओ य । से किं तं आगमओ दव्वाणुपुव्वी ? आगमओ दव्वाणुपुव्वी जस्स णं आणुपुव्वित्ति पयं सिक्खियं ठियं नियं मियं परिजियं जाव नो अणुप्पेहाए; कम्हा ? अनुवओगो दव्वं इति कट्टु । म अनुवत आगमओ एगा दव्वा० जाव कम्हा ? जइ जाणए अनुवउत्ते न भवइ० से तंग दव्वाणुपुव्वी । से किं तं नो आगमओ दव्वाणुप्व्वी ? तं तिविहा पन्नत्ता, तं जाणयसरीर० भवियसरीर॰ जाणयसरीर भवियसरीर वइरित्ता दव्वाणुपुव्वी । से किं तं जाणयसरीर दव्वाणुपुव्वी ? तं पयत्थाहिगार-जाणयस्स जं सरीरयं ववगय-चुय चाविय चत्त देहं सेसं जहा दव्वावस्सए तहा भाणियव्वं जाव से तं जाणयसरीर- दव्वाणुपुव्वी । से किं तं भविय सरीर दव्वाणुपुव्वी ? तं दव्वावस्सए जाव से तं भवियसरीर दव्वाणुपुव्वी । [दीपरत्नसागर संशोधितः ] [8] जे जीवे जोणी जम्मणनिक्खंते सेसं जहा [४५-अनुओगदाराई] Page #10 -------------------------------------------------------------------------- ________________ से किं तं जाणगसरीर-भवियसरीर - वतिरित्ता दव्वाणुपुव्वी ? जाणगसरीर-भवियसरीरवतिरित्ता दव्वाणुपुव्वी दुविहा पन्नत्ता तं जहा - ओवणिहिया य अनोवणिहिया य, तत्थ णं जा सा ओवणिहिया सा ठप्पा, तत्थ णं जा सा अनोवणिहिया सा दुविहा पन्नत्ता तं जहा- नेगमववहाराणं संगहस्य । [८३] से किं तं नेगम-ववहाराणं अणोवणिहिया दव्वाणुपुव्वी ? नेगम-ववहाराणं अणोवणिहिया दव्वाणुपुव्वी पंचविहा पन्नत्ता तं जहा - अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणा समोयारे अनुगमे । सुत्तं-८४ [८४] से किं तं नेगम-ववहाराणं अट्ठपयपरूवणया ? नेगम-ववहाराणं अट्ठपयपरूवणयातिपएसिए आणुपुव्वी चउपएसिए आणुपुव्वी जाव दसपएसिए आणुपुव्वी संखेज्जपएसिए आणुपुव्वी असंखेज्जपएसिए आणुपुव्वी अनंतपएसिए आणुपुव्वी, परमाणुपोग्गले अणाणुपुव्वी, दुपएसिए अवत्तव्वए, तिपएसिया आणुपुव्वीओ जाव अनंतपएसिया आणुपुव्वीओ, परमाणुपोग्गला अणाणुपुव्वीओ, दुपएसिया अवत्तव्वयाई, से तं नेगमववहाराणं अट्ठपयपरूवणया । [८५] एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं नेगमववहाराणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कज्जइ । [८६] से किं तं नेगम-ववहाराणं भंगसमुक्कित्तणया ? नेगम - ववहाराणं भंगसमुक्कित्तणया-अत्थि आणुपुव्वी अत्थि अणाणुपुव्वी अत्थि अवत्तव्वए, अत्थि आणुपुव्वीओ अत्थि अणाणुपुव्वीओ अत्थि अवत्तव्वयाइं, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य, अहवा अत्थि आणुपुव्वी य अवत्तव्वए य, अहवा अत्थि आणुपुव्वी य अवत्तव्वयाइं य, अहवा अत्थि आणुपुव्वीओ य अवत्तव्वए य, अहवा अत्थि आणुपुव्वीओ य अवत्तव्वयाइं य, अहवा अत्थि अणाणुपुव्वी य अवत्तव्वए य, अहवा अत्थि अणाणुपुव्वी य अवत्तव्वयाइं य, अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वए य च, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाइं च, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वए य, अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वयाइं च, अहवा अत्थि आणुपुवीय अणाणुपुव्वीओ य अवत्तव्वए य, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वयाइं च अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वयाइं च, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वए य, अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाइं च । एए अट्ठ भंगा, एवं सव्वे वि छव्वीसं भंगा, से तं नेगम-ववहाराणं भंगसमुक्कित्तणया । [८७] एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणायए किं पओयणं ? एयाए णं नेगम ववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरइ । [८८] से किं तं नेगम-ववहाराणं भंगोवदंसणया ? नेगम-ववहाराणं भंगोवदंसणया (१) तिपएसिए आणुपुव्वी परमाणुपोग्गले अणाणुपुव्वी दुपएसिए अवत्तव्वए, अहवा (२) तिपएसिया आणुपुव्वीओ परमाणुपोग्गला - अणाणुपुव्वीओ दुपएसिया अवत्तव्वयाइं अहवा (३) तिपएसिए य [दीपरत्नसागर संशोधितः] [9] [४५-अनुओगदाराई] Page #11 -------------------------------------------------------------------------- ________________ परमाणुपोग्गले य आणुपुव्वी य अणाणुपुव्वी य चउभंगो, अहवा (४) तिपएसिए य दुपएसिए य आणुपुव्वी य अवत्तव्वए य० चउभंगो, अहवा (५) परमाणु पोग्गले य दुपएसिए य अणाणुपुव्वी य अवत्तव्वए य चउभंगो, अहवा (६) अहवा तिपएसिए य परमाणुपोग्गले य दुपएसिए आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य अहवा (७) तिपएसिए य परमाणुपोग्गल य दुपएसिया य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाई य अहवा (८) तिपएसिए य परमा ए या अवत्तव्वए य, अहवा (९) तिपएसिए य परमाणु पोग्गला य दुपएसिया य आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वाइं च अहवा (१०) तिपएसिया य परमाणुपोग्गले य दुपएसिए य आणुपुव्वीओ य अणाणुपुव्वी य सुत्तं-८८ स जनानपाओस वाआ य अवत्तव्वए य अहवा (११) तिपएसिया य परमाणु पोग्गले य दुपएसिया य आणुपुव्वीओ य अणाणुपुव्वी अवत्तव्वयाइं च अहवा (१२) तिपएसिया य परमाणुपोग्गला य दुपएसिए य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य अहवा (१३) तिपएसिया य परमाणपोग्गला य दुपएसिया य आणपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाइं च | से तं नेगम-ववहाराणं भंगोवदंसणया | [८९] से किं तं समोयारे?, नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोयरंत- किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहि समोयरंति अवत्तव्वयदव्वेहिं समोयरंति ? नेगम-ववहाराणं आणुपुव्विदव्वाइं आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुव्वि दव्वेहिं समोयरंति नो अवत्तव्वयदव्वेहि समोयरंति । नेगम-ववहाराणं अणाणपव्वि दव्वाइं कहिं समोयरंति- किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहि समोयरंति अवत्तव्वयदव्वेहिं समोयरंति ? नेगमववहाराणं अणाणुपुव्विदव्वाइं नो आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहिं समोयरंति नो अवत्तव्वयदव्वेहिं समोयरंति । नेगम-ववहाराणं अवत्तव्वयदव्वाइं कहिं समोयरंति- किं आणुपुव्वि दव्वेहि समोयरंति अणाणुपुव्वि दव्वेहिं समोयरंति अवत्तव्वय दव्वेहिं समोयरंति ? नेगमववहाराणं अवत्तव्वयदव्वाइं नो आणुपुग्विदव्वेहिं समोयरंति नो अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वयदव्वेहिं समोयरंति, से तं समोयारे । [९०] से किं तं अनुगमे ? अनुगमे नवविहे पन्नत्ते तं जहा : [९१] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग भाव अप्पाबडं चेव ।। [९२] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि ?, नियमा अत्थि, नेगमववहाराणं अणाणपव्विदव्वाइं कि अत्थि नत्थि ? नियमा अत्थि, नेगम-ववहाराणं अवत्तव्वयदव्वाइं कि अत्थि नत्थि ? नियमा अत्थि । [९३] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं असंखेज्जाइं अनंताइं ? नो संखेज्जाइं नो असंखेज्जाइं अनंताइं, एवं अणाणुपुव्विदव्वाइं अवत्तव्वगदव्वाइं च अनंताई भाणियव्वाइं । [९४] नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा- किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखेज्जेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । [दीपरत्नसागर संशोधितः] [10] [४५-अनुओगदाराइं] Page #12 -------------------------------------------------------------------------- ________________ नेगम-ववहाराणं अणाणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा- किं संखेज्जइभागे होज्जा जाव सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स नो संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा एवं अवत्तव्वगदव्वाणि भाणियव्वाइं । [९५] नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागं फुसंति-किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोगं फुसंति? एगदव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति असंखेज्जइभागं वा फुसंति संखेज्जे भागे वा फुसंति असंखेज्जे सुत्तं-९५ भागे वा फुसंति सव्वलोगं वा फुसंति नानादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति, नेगम-ववहाराणं अणाणुपुव्विदव्वाणं पुच्छा० एगदव्वं पडुच्च नो संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति नो संखेज्जे भागे फुसंति नो असंखेज्जे भागे फुसंति नो सव्वलोगं फुसंति, नानादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति एवं अवत्तव्वदव्वाणि वि भाणियव्वाणि । [९६] नेगम-ववहाराणं आणुपुव्विदव्वाइं कालओ केवच्चिरं होंति? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नियमा सव्वद्धा, अणाणुपुव्विदव्वाइं अवत्तव्वगदव्वाइं च एवं चेव भाणियव्वाइं । [९७] नेगम-ववहाराणं आणुपुव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अनंतं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं, नेगम-ववहाराणं अणाणपव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एग समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं, नेगम ववहाराणं अवत्तव्वगदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अनंतं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं । [९८] नेगम-ववहाराणं आणुपुव्विदव्वाइं सेसदव्वाणं कइ भागे होज्जा- किं संखेज्जइ भागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा नो असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा, नेगम-ववहाराणं अणाणुपुव्विदव्वाई सेसदव्वाणं कइ भागे होज्जा- किं संखेज्जइभागे होज्जा जाव असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । [९९] नेगम-ववहाराणं आणुपुव्विदव्वाइं कयरंमि भावे होज्जा- किं उदइए भावे होज्जा उवसमिए भावे होज्जा खइए भावे होज्जा खओवसमिए भावे होज्जा पारिणामिए भावे होज्जा सन्निवाइए भावे होज्जा ? नियमा साइपारिणामिए भावे होज्जा, अणाणपव्वि दव्वाणि अवत्तव्वगदव्वाणि य एवं चेव भाणियव्वाणि | ___ [१००] एएसि णं भंते! नेगम-ववहाराणं आणुपुव्विदव्वाणं अणाणुपुव्विदव्वाणं अवत्तव्वगदव्वाण य दव्वट्ठयाए पएसट्टयाए दव्वट्ठ-पएसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा! सव्वत्थोवाइं नेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अणाणुपुव्विदव्वाइं दव्वट्ठयाए विसेसाहियाइं आणुपुव्विदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई, पएसट्ठयाएदीपरत्नसागर संशोधितः] [11] [४५-अनुओगदाराइं] Page #13 -------------------------------------------------------------------------- ________________ सव्वत्थोवाइं नेगम-ववहाराणं अणाणुपुव्विदव्वाइं अपएसट्ठयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाइं आणुपुव्विदव्वाइं पएसट्ठयाए अनंतगुणाई दव्वट्ठ - पएसट्टयाए- सव्वत्थोवाइं नेगम - ववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अणाणुपुव्विदव्वाइं दव्वट्टयाए अपएसट्टयाए विसेसाहियाइं अवत्तव्वग दव्वाइं पएसट्ठयाए विसेसाहियाइं आणुपुव्विदव्वाइं दव्वट्टयाए असंखेज्जगुणाइं ताइं चेव पएसट्टयाए अनंत-गुणाइं, से तं अनुगमे, से तं नेगम-ववहाराणं अनोवणिहिया दव्वाणुपुवी । [१०१] से किं तं संगहस्स अनोवणिहिया दव्वाणुपुव्वी ? संगहस्स अनोवणिहिया दव्वाणुपुव्वी पंचविहा पन्नत्ता तं जहा- अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोयारे अनुगमे । सुत्तं - १०२ [ १०२ ] से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया-तिपएसिया आणुपुव्वी चउपएसिया आणुपुव्वी जाव दसपएसिया आणुपुव्वी संखेज्जपएसिया आणुपुव्वी असंखेज्जपएसिया आणुपुव्वी अनंतपएसिया आणुपुव्वी परमाणुपोग्गला अणाणुपुव्वी दुपएसिया अवत्तव्वए, से तं संगहस्स अट्ठपयपरूवणया । [ १०३ ] एयाए णं संगहस्स अट्ठपयपरूवणयाए किं पओयणं? एयाए णं संगहस्स अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कीरइ, से किं तं संगहस्स भंगसमुक्कित्तणया ? संगहस्स भंगसमुक्कित्तणया- अत्थि आणुपुव्वी अत्थि अणाणुपुव्वी अत्थि अवत्तव्वए, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य, अहवा अत्थि आणुपुव्वी य, अवत्तव्वए य अहवा अत्थि अणाणुपुव्वी य अवत्तव्वए य, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य एवं एए सत्तं भंगा, से तं संगहस्स भंगसमुक्कित्तणया, एयाए णं संगहस्स भंगसमुक्कित्तणयाए किं पओयणं? एयाए णं संगहस्स भंगसमुक्कित्तणयाए भंगोवंदसणया कीरइ । [१०४] से किं तं संगहस्स भंगोवदंसणया ? संगहस्स भंगोवदंसणया - तिपएसिया आणुपुव्वी परमाणुपोग्गला अणाणुपुव्वी दुपएसिया अवत्तव्वए, अहवा तिपएसिया य परमाणुपोग्गला य आणुपुवीय अणाणुपुव्वी य अहवा तिपएसिया व दुपएसिया य आणुपुव्वी य अवत्तव्वए य अहवा परमाणुपोग्गला य दुपएसिया य अणाणुपुव्वी य अवत्तव्वए य अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य, एवं एए सत्त भंगा, से तं संगहस्स भंगोवदंसणया । [१०५] से किं तं संगहस्स समोयारे ?, संगहस्स आणुपुव्विदव्वाइं कहिं समोयरंति किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वगदव्वेहिं समोयरंति ?, संगहस्स आणुपुव्विदव्वाइं आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुव्विदव्वेहिं समोयरंति नो अवत्तव्वगदव्वेहिं समोयरंति एवं दोन्नि वि सट्ठाणे सट्ठाणे समोयरंति से तं समोयारे । [१०६] से किं तं अनुगमे ? अनुगमे अट्ठविहे पन्नत्ते तं जहा : [१०७] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणाय । कालो य अंतरं भाग भावे अप्पाबहुं नत्थि ।। [१०८] संगहस्स आणुपुव्विदव्वाइं किं अत्थि नत्थि ? नियमा अत्थि, एवं दोन्नि वि, संगहस्स आणुपुव्विदव्वाइं किं संखेज्जाई असंखेज्जाइं अनंताई ? नो संखेज्जाइं नो असंखेज्जाइं नो अनंताइं, नियमा एगो रासी, एवं दोन्नि वि, संगहस्स आणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा - किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा [दीपरत्नसागर संशोधितः] [12] [४५-अनुओगदाराइं] Page #14 -------------------------------------------------------------------------- ________________ सव्वलोए होज्जा ? नो संखेज्जइभागे होज्जा नो असंखेज्जइभागो होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नियमा सव्वलोए होज्जा, एवं दोन्नि वि, संगहस्स आणुपुव्विदव्वाइं लोगस्स कत्ति भागं फुसंति- किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ? नो संखेज्जइभागं फुसंति नो असंखेज्जइभागं फुसंति नो संखेज्जे भागे फुसंति नो असंखेज्जे भागे फुसंति नियमा सव्वलोगं फुसंति, एवं दोन्निव । संगहस्स आणुपुव्विदव्वाइं कालओ केवच्चिरं होंति ?, सव्वद्धा, एवं दोन्नि वि, संगहस्स आणुपुव्विदव्वाणं अंतरं कालओ केवच्चिरं अंतरं होइ ?, नत्थि अंतरं, एवं दोन्नि वि, संगहस्स सुत्तं-१०८ आणुपुव्विदव्वाइं सेसदव्वाणं कइ भागे होज्जा - किं संखेज्जइभागे होज्जा जाव असंखेज्जेसु भागे होज्जा ?, नो संखेज्जइभागे होज्जा, नो असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा, एवं दोन्नि वि, संगहस्स आणुपुव्विदव्वाइं कयरंमि भावे होज्जा ?, नियमा साइपारिणामिए भावे होज्जा, एवं दोन्नि वि, अप्पाबहुं नत्थि । से तं अनुगमे, से तं संगहस्स अणोवणिहिया दव्वाणुपुव्वी से तं अणोवणिहिया दव्वाणुपुवी । [१०९] से किं तं ओवणिहिया दव्वाणुपुव्वी ? ओवणिहिया दव्वाणुपुव्वी तिविहा पन्नत्ता, तं जहा- पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । [११०] से किं तं पुव्वाणुपुव्वी?, पुव्वाणुपुव्वी - धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी? पच्छाणुपुव्वी- अद्धासमए जाव धम्मत्थिकाए, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वीएयाए चेव एगाइयाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणो, से तं अणाणुपुव्वी । [१११] अहवा ओवणिहिया दव्वाणुपुव्वी तिविहा पन्नत्ता तं० पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी, से किं तं पुव्वाणुपुव्वी ?, पुव्वाणुपुव्वी - परमाणुपोग्गले दुपएसिए तिपएसिए जाव दसपएसिए संखेज्जपएसिए असंखेज्जपएसिए अनंतपएसिए, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी?, अनंतपएसिए जाव दुपएसिए परमाणुपोग्गले, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ?, एयाए चेव एगाइयाए अएगुत्तरियाए अनंतगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणो, से तं अणाणुपूव्वी, से तं ओवणिहिया दव्वाणुपुव्वी, से तं जाणगसरीर भवियसरीर-वतिरित्ता दव्वाणुपुव्वी, से तं नोआगमओ दव्वाणुपुव्वी, से तं दव्वाणुपुव्वी । [११२] से किं तं खेत्ताणुपुव्वी ?, खेत्ताणुपुव्वी दुविहा पन्नत्ता तं जहा - ओवणहिया अणोवहिणिया य । [११३] तत्थ णं जा सा ओवणिहिया सा ठप्पा, तत्थ णं जा सा अणोवणिहिया सावि पन्नत्ता तं जहा- नेगम-ववहाराणं संगहस्स य । [११४] से किं तं नेगम-ववहाराणं अनोवणिहिया खेत्ताणुपुव्वी ?, नेगम-ववहाराणं अणोवणिहिया खेत्ताणुपुव्वी पंचविहा पन्नत्ता तं जहा - अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोयारे अनुगमे, से किं तं नेगम-ववहाराणं अट्ठपयपरूवणया ? नेगम-ववहाराणं अट्ठपयपरूवणयातिपएसागाढे आणुपुव्वी जाव दसपएसोगाढे आणुपुव्वी, संखेज्जपएसोगाढे आणुपुव्वी असंखेज्जपएसोगा आणुपुव्वी, एगपएसोगाढे अणाणुपुव्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढा आणुपुव्वीओ जाव [दीपरत्नसागर संशोधितः ] [13] [४५-अनुओगदाराई] Page #15 -------------------------------------------------------------------------- ________________ दसपएसोगाढा आणुपुव्वीओ जाव असंखेज्ज-पएसोगाढा आणुपुव्वीओ एगपएसोगाढा अणाणुपुव्वीओ दुपएसोगाढा अवत्तव्वगाइं, से तं नेगम-ववहाराणं अट्ठपयपरूवणया । एयाए णं नेगम - ववहाराणं अट्ठपय-परूवणयाए किं पओयणं । एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए, नेगमववहाराणं भंगसमुक्कित्तणया कज्जइ, से किं तं नेगम-ववहाराणं भंगसमुक्कित्तणया ? नेगमव-वहाराणं भंगसमुक्कित्तणया अत्थि आणुवी अत्थि अणाणुपुव्वी अत्थि अवत्तव्वए, एवं दव्वाणुपुव्विगमेणं खेत्ताणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा, जाव से तं नेगम-ववहाराणं भंगसमुक्कित्तणया । सुत्तं- ११४ एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं ?, एयाए णं नेगमववहाराणं भंगसमुक्कित्तणया नेगमववहाराणं भंगोवदंसणया कीरइ, से किं तं नेगम - ववहाराणं भंगोवदंसणया ?, नेगम-ववहाराणं भंगोवदंसणया तिपएसोगाढे आणुपुव्वी एगपएसोगाढे अणाणुपुव्वी दुपएसोगाढे अवत्तव्वए तिपएसोगाढे आणुपुव्वीओ एगपएसोगाढा अणाणुपुव्वीओ दुपएसोगाढा अवत्तव्वयाइं अहवा तिपएसोगाढा य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य एवं तहा चेव दव्वाणुपुव्विगमेणं छव्वीसं भंगा भाणियव्वा जाव से तं नेगमववहाराणं भंगोवदंसणया । से किं तं समोयारे ? समोयारे- नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोयरंति- किं आणुपुव्विदव्वेहिं समयोरंति अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वयदव्वेहिं समोयरंति ?, नेगम-ववहाराणं आणुपुव्विदव्वाइं आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुव्विदेहिं समोयरंति नो अवत्तव्वयदव्वेहिं समोयरंति, एवं दोन्नि वि सट्ठाणे समोयरंति त्ति भाणियव्वं, से तं समोयारे । से किं तं अनुगमे ? अनुगमे नवविहे पन्नत्ते तं जहा । [११५] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेव ।। [११६] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि ?, नियमा अत्थि, एवं दोन्नि वि, नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाई असंखेज्जाई अनंताइं ? नो संखेज्जाइं नोअसंखेज्जाइं अनंताई, एवं दोन्नि वि, नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा - किं संखेज्जइ भागे होज्जा असंखेज्जइभागे होज्जा संखज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए होज्जा ?, एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा हज्जा असंखेज्जेसु भागेसु वा होज्जा देसूणे लोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । नेगम-ववहाराणं अणाणुपुव्विदव्वाणं पुच्छाए एगदव्वं पडुच्च नो संखेज्जइभागे हज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागं फुसंति- किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगदव्वं पडुच्च संखेज्जइभागं वा फुसंति असंखेज्जइभागं वा फुसंति संखेज्जे भागे वा फुसंति असंखेज्जे भागे वा फुसंति देसूणं लोगं वा फुसंति नानादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति, अणाणुपुव्विदव्वाइं अवत्तव्वगदव्वाइं च जहा खेत्तं नवरं फुसणा भाणियव्वा । [दीपरत्नसागर संशोधितः] [14] [४५-अनुओगदाराई] Page #16 -------------------------------------------------------------------------- ________________ नेगम-ववहाराणं आणुपुग्विदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नियमा सव्वद्धा, एवं दोन्नि वि | नेगम-ववहाराणं आणुपुव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं, एवं दोन्नि वि । नेगम-ववहाराणं आणुपुव्विदव्वाइं सेसदव्वाणं कइ भागे होज्जा ? तिन्नि वि जहा दव्वाणुपुव्वीए | नेगम-ववहाराणं आणुपुव्विदव्वाइं कयरंमि भावे होज्जा ? नियमा साइपारिणामिए भावे होज्जा, एवं दोन्नि वि, एएसिं णं भंते! नेगम-ववहाराणं आणव्विदव्वाणं अणाणपव्विदव्वाणं अवत्तव्वगदव्वाण य दव्वट्ठयाए पएसट्ठयाए दव्वट्ठ-पएसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया सुत्तं-११६ वा ?, गोयमा! सव्वत्थोवाइं नेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अणाणुपुव्विदव्वाइं दव्वट्ठयाए विसेसाहियाइं आणुपुव्विदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई, पएसट्ठयाए सव्वत्थोवाइं नेगमववहाराणं अणाणुपुव्वी-दव्वाइं अपएसट्ठयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाइं आणुपुव्वीदव्वाइं पएसट्ठयाए असंखेज्जगुणाई दव्वट्ठ-पएसट्टयाए-सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अणाणुपुव्विदव्वाइं दव्वद्वयाए अपएसट्ठयाए विसेसाहियाइं अवत्तव्वगदव्वाइं पएसट्ठयाए विसेसाहियाइं आणुपुव्विदव्वाइं दव्वट्ठयाए असंखेज्जगुणाइं ताइं चेव पएसट्ठयाए-असंखेज्जगुणाइं, से तं अनुगमे । से तं नेगम-ववहाराणं अणोवणिहिया खेत्ताणपुवी । [११७] से किं तं संगहस्स अनोवणिहिया खेत्ताणपुव्वी ? खेत्तापव्वी पंचविहा पन्नत्ता, तं जहा- अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोयारे अनुगमे, से किं तं संगहस्स अट्ठपयरूवणया ? तिपएसोगाढे आणुपुव्वी चउप्पएसोगाढे आनुपुव्वी जाव दसपएसोगाढे आणुपुव्वी संखिज्जपएसोगाढे आणुपुव्वी असंखिज्जपएसोगाढे आणुपुव्वी एगपएसोगाढे अणाणुपुव्वी दुपएसोगाढे अवत्तव्वए, से तं संगहस्स अट्ठपयपरूवणया, ___एयाए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं? एयाए णं संगहस्स अट्ठपय परूवणयाए संगहस्स भंगसमुक्कित्तणया कज्जति । से किं तं संगहस्स भंगसमुक्कित्तणया ? अत्थि आणुपुव्वी अत्थि अणाणुपुव्वी य अत्थि अवत्तव्वए, अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य एवं जहा दव्वाणुपुव्वीए संगहस्स तहा भाणियव्वं जाव से तं संगहस्स भंगसमुक्कित्तणया ।। ___एयाए णं संगहस्स भंगसमुक्कित्तणयाए किं पओअणं ? एआए णं संगहस्स त्तणयाए संगहस्स भंगोवदंसणया कज्जति, से किं तं संगहस्स भंगोवदंसणया ? तिपएसोगाढे आणपव्वी एगपएसोगाढे अणाणपव्वी दुपएसोगाढे अवत्तव्वए अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य एवं जहा दव्वाणुपुव्वीए संगस्स तहा खेत्ताणुपुव्वीए वि भाणिअव्वं जाव से तं संगहस्स भंगोवदंसणया । से किं तं समोआरे ?, संगहस्स आणुपुव्विदव्वाइं कहिं समोतरंति- किं आणुपुव्विदव्वेहिं समोतरंति अणाणुपुव्विदव्वेहिं अवत्तव्वगदव्वेहिं ? तिन्नि वि सट्ठाणे समोतरंति, से तं समोयारे । से किं तं अनुगमे ? अट्ठविहे पन्नत्ते । [११८] संतपयपरूवणया जाव अप्पाबहं नत्थि ।। दीपरत्नसागर संशोधितः] [15] [४५-अनुओगदाराइं] Page #17 -------------------------------------------------------------------------- ________________ [११९] संगहस्स आणुपुव्विदव्वाइं किं अत्थि नत्थि ? नियमा अत्थि, एवं तिन्नि वि, सेसदारगाइं जहा दव्वाणुपुव्वीए संगहस्स तहा खेत्ताणुपुव्वीए वि भाणिअव्वाइं जाव से तं अनुगमे, से तं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी, से तं अणोवणिहिया खेत्ताणुपुव्वी । [१२०] से किं तं ओवणिहिया खेत्ताणुपुव्वी ? ओवणिहिया खेत्ताणुपुव्वी तिविहा पन्नत्ता, तं जहा- पुव्वाणुपुव्वी, पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी? पुव्वाणुव्वी-अहोलोए तिरियलोए उड्ढलोए, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी उड्ढलोए तिरियलोए अहोलोए, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? एयाए चेव एगाइयाए एगुत्तरियाए तिगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणो, सुत्तं-१२० से तं अणाणुपुव्वी । __ अहोलोयखेत्ताणुपुव्वी तिविहा, पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी, से किं तं पुव्वाणुपुव्वी ? रयणप्पभा सक्करप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमा तमतमा, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? तमतमा जाव रयणप्पभा से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? एयाए चेव एगाइयाए एगुत्तरियाए सत्तगच्छ-गयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । तिरियलोयखेत्ताणुपुव्वी तिविहा, पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? [१२१] जंबुद्दीवे लवणे घायइ-कालोय-पुक्खरे वरुणे । खीर-घय-खोय-नंदी अरुणवरे कुंडले रुयगे || [१२२] जंबुद्दीवाओ खलु निरंतरा सेसया असंखइमा । भुयगवर-कुसवरा वि य कोंचवरा भरणमाईया ।। [१२31 आभरण-वत्थ-गंधे उप्पल-तिलए य पढवि-निहि-रयणे । वासहर-दह-नईओ विजया वक्खार कप्पिंदा ।। [१२४] कुरु-मंदर-आवासा कूडा नक्खत्त-चंद-सूरा य । देवे नागे जक्खे भूए य सयंभुरमणे य ।। [१२५] से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी-सयंभुरमणे जाव जंबुद्दीवे, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणो, से तं अणाणुपुव्वी, उड्ढलोयखेत्ताणुपुव्वी तिविहा पन्नत्ता तं जह वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी सोहम्मे ईसाणे सणंकुमारे माहिंदे बंभलोए लंतए महासुक्के सहस्सारे आणए पाणए आरणे अच्चुए गेवेज्जविमाणा अनुत्तरविमाणा ईसिप्पब्भारा, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी-ईसिपब्भारा जाव सोहम्मे, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए पन्नरस गच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी, अहवा ओवणिहिया खेत्ताणुपुव्वी तिविहा पन्नत्ता तं जहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी एगपएसोगाढे दुएपसोगाढे जाव असंखेज्जपएसोगाढे, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी? [दीपरत्नसागर संशोधितः] [16] [४५-अनुओगदाराइं] Page #18 -------------------------------------------------------------------------- ________________ पच्छाणुपुव्वी-असंखेज्जपएसोगाढे जाव एगपएसोगाढे, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं ओवणिहिया खेत्ताणुपुव्वी, से तं खेत्ताणुपुव्वी । [१२६] से किं तं कालाणुपुव्वी ? कालाणुपुव्वी दुविहा पन्नत्ता, तं जहा - ओवणिहिया य अणोवणिहिया य । [१२७] तत्थ णं जा सा ओवणिहिया सा ठप्पा, तत्थ णं जा सा अणोवणिहिया सा पन्नत्ता तं जहा- नेगम-ववहाराणं संगहस्स य । [१२८] से किं तं नेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी ?, तं कालाणुपुवी पंचवा सुत्तं-१२८ तं जहा-अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोयारे अनुगमे । [१२९] से किं तं नेगम-ववहाराणं अट्ठपयपरूवणया ? तं० तिसमयईिए आव दससमयट्ठिईए आणुपुव्वीए संखेज्जसमयईिए आणुपुव्वी असंखेज्ज-समयट्ठिईए आणुपुव्वी एग - समयट्ठिईए अणाणुपुव्वी दुसमयट्ठिईए अवत्तव्वए, तिसमयट्ठिईयाओ आणुपुव्वीओ एगसमयट्ठिईयाओ अणाणुपुव्वीओ दुसमयट्ठिईयाओ अवत्तव्वगाइं, से तं नेगम-ववहाराणं अट्ठपयपरूवणया, एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं नेगम ववहाराणं अट्ठपयपरूवयणाए नेगम ववहाराणं भंगसमुक्कित्तणया कज्जइ । [१३०] से किं तं नेगमववहाराणं भंगसमुक्कित्तणया ? नेगम-ववहाराणं भंगसमुक्कित्तणया-अत्थि आणुपुव्वी अत्थि अणाणुपुव्वी अत्थि अवत्तव्वए, एवं दव्वाणुपुव्विगमेणं कालाणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा जाव से तं नेगम-ववहाराणं भंगसमुक्कित्तणया, या णं नेगम-ववहाराणं भंगस मुक्कित्तणयाए किं पओयणं ? एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए नेगमववहाराणं भंगोवदंसणया कज्जइ । [१३१] से किं तं नेगम-ववहाराणं भंगोवदंसणया ?, नेगम-ववहाराणं भंगोवदंसणया तिसिमयट्ठिईए आणुपुव्वी एगसमयट्ठिईए अणाणुपुव्वी दुसमयईिए अवत्तव्वए, तिसमयट्ठिईयाओ आणुपुव्वीओ एगसमयट्ठिईयाओ अणाणुपुव्वीओ दुसमयट्ठिईयाओ अवत्तव्वगाइं, अहवा तिसमयट्ठिईए य एगसमयट्ठिए य आणुपुव्वी य अणाणुपुव्वी य एवं तहा चेव दव्वाणुपुव्विगमेणं छव्वीसं भंगा भाणि-यव्वा जाव से तं नेगम-ववहाराणं भंगोवदंसणया । पन्नत्ता, [१३२] से किं तं समोयारे ? समोयारे - नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोयरंति ?, किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्वी दव्वेहिं अवत्तव्वग दव्वेहिं० ? एवं तिन्नि वि सट्ठाणे समोयरंति इति भाणियव्वं, से तं समोयारे । [१३३] से किं तं अनुगमे ?, अनुगमे नवविहे पन्नत्ते तं जहा : [१३४] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेव ।। [१३५] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि ? नियमा अत्थि एवं दोन्नि वि । नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाई असंखेज्जाई अनंताई ?, नो संखेज्जाई असंखेज्जाई [दीपरत्नसागर संशोधितः ] [४५-अनुओगदाराइं] [17] Page #19 -------------------------------------------------------------------------- ________________ नो अनंताई, एवं दोन्नि वि । नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा- किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होजा सव्वलो होजा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखेज्जेसु भागेसु वा होज्जा देसूणे लोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अणाणुपुव्वी दव्वं आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणि वि जहा खेत्ताणुपुव्वीए फुसणा कालाणुपुव्वीए वि तहा चेव भाणिअव्वा । नेगम-ववहाराणं आणुपुव्विदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च जहन्ने तिन्नि समया उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च सव्वद्धा, नेगमववहाराणं अणाणुपुव्विदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च अजहन्नमणुक्कोसेणं एक्कं समयं नानादव्वाइं पडुच्च सव्वद्धा, सुत्तं-१३५ नेगम-ववहाराणं अवत्तव्वगदव्वाइं कालओ केवच्चिरं होंति ? एगदव्वं पडुच्च अजहन्नणुक्कोसेणं दो समय नानादव्वाइं पडुच्च सव्वद्धा, नेगम-ववहाराणं आणुपुव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं दो समया, नानादव्वाइं पडुच्च नत्थि अंतरं, नेगम-ववहाराणं अणाणुपुव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं दो समया उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं, नेगम-ववहाराणं अवत्तव्वगदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं । नेगम-ववहाराणं आणुपुव्विदव्वाइं सेसदव्वाणं कइ भागे होज्जा- पुच्छा जहेव खेत्ताणुपुव्वीए भावो वि तहेव, अप्पाबहुं पि तहेव नेयव्वं । से तं अणुगमे, से तं नेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी । [१३६] से किं तं संगहस्स अणोवणिहिया कालाणुपुव्वी ? अणोवणिहिया काला० पंचविहा पन्नत्ता० अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवंदसणया समोयारे अनुगमे । [१३७] से किं तं संगहस्स अट्ठपयपरूवणया, एयाइं पंच वि दाराइं जहा खेत्ताणुवी संगहस्स तहा कालाणुपुव्वीए वि भाणियव्वाणि नवरं- ठितीअभिलावो जाव से तं अनुगमे, से तं संगहस्स अणोवणिहिया कालाणुपुव्वी, से तं अणोवणिहिया कालाणुपुवी । [१३८] से किं तं ओवणिहिया कालाणुपुव्वी ? ओवणिहिया कालाणुपुव्वी तिविहा पन्नत्ता तं जहा- पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी समए आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अड्डे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अत्थनिउरंगे अत्थनिउरे अउयंगे अउए नउयंगे नउए पउयंगे पउउ चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे ओसप्पिणी उस्सप्पिणी पोगग्लपरियट्टे अतीतदद्धा अनागतद्धा सव्वद्धा, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ?, सव्वद्धा जाव समए, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगाइयाए एगुत्तरियाए अनंतगच्छगया सेढीए अन्नमन्नब्भासो दुरूवणो से तं अणाणुपुव्वी । [दीपरत्नसागर संशोधितः ] [18] [४५-अनुओगदाराई] Page #20 -------------------------------------------------------------------------- ________________ ? अहवा ओवणिहिया कालाणुपुव्वी तिविहा पन्नत्ता तं जहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी | से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- एगसमयढिईए दुसमयदिईए तिसमयट्टिईए जाव दसमयट्ठिईए संखेज्जसमयट्ठिईए असंखेज्जसमयट्टिईए से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी पच्छाणुपुव्वी-असंखेज्जसमयट्टिईए जाव एगसमयट्टिईए, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगाइयाए जाव दुरूवूणो, से तं अणाणुपुव्वी । से तं ओवणिहिया कालाणुपुव्वी । से तं कालाणुपुव्वी । [१३९] से किं तं उक्कित्तणाणुपुव्वी ? उक्कित्तणाणुपुव्वी तिविहा पन्नत्ता तं जहा पुव्वाणु-पुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी उसभे अजिए संभवे अभिनंदणे सुमती पउमप्पभे सुपासे चंदप्पहे सुविही सीतले सेज्जंसे वासुपुज्जे विमले अनंते धम्मे संती कुंथू अरे मल्ली मुणिसुव्वए नमी अरिहनेमी पासे वद्धमाणे; से तं पुव्वाणुपुव्वी । सुत्तं-१३९ से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी वद्धमाणे जाव उसभे, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए चउवीसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी, से तं उक्कित्तणाणुपुव्वी । ___ [१४०] से किं तं गणणाणुपुव्वी ? गणणाणुपुव्वी तिविहा पन्नत्ता तं जहा- पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी एगो दस सयं सहस्सं दससहस्साई सयसहस्सं दससयसहस्साइं कोडी दसकोडीओ कोडिसयं दसकोडिसयाइं, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी दसकोडिसयाइं जाव एगो, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए दसकोडिसयगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणो, से तं अणाणुपुव्वी, से तं गणणाणुपुव्वी । ___ [१४१] से किं तं संठाणाणुपुव्वी ? संठाणाणुपुव्वी तिविहा पन्नत्ता तं जहा- पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी-समचउरंसे नग्गोहपरिमंडले साई खुज्जे वामणे हुंडे, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी हुंडे जाव समचउरंसे, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणे से तं अणाणुपुव्वी, से तं संठाणाणुपुव्वी ।। [१४२] से किं तं सामायारियाणुपुव्वी ? सामायारियाणुपुव्वी तिविहा पन्नत्ता तं जहा पुव्वाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? [पुव्वाणुपुव्वी] - | [१४३] इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ।। [१४४] उवसंपया य काले सामायारी भवे दसविहा उ, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी-उवसंपया जाव इच्छा, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं सामायारियाणुपुव्वी । दीपरत्नसागर संशोधितः] [19] [४५-अनुओगदाराइं] Page #21 -------------------------------------------------------------------------- ________________ [१४५] से किं तं भावाणुपुव्वी? भावाणुपुव्वी तिविहा पन्नत्ता, तं जहा- पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुव्वी ? उदइए उवसमिए खइए खओवसमिए पारिणामिए सन्निवाइए, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? सन्निवाइए जाव उदइए, से तं पच्छाणुपुव्वी | से किं तं अणाणुपुव्वी ? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए छगच्छगयाए सेढीए अन्न-मन्नब्भासो दुरूवूणो से तं अणाणुपुव्वी । से तं भावाणुपुव्वी, से तं आणुपुव्वी । _ [१४६] से किं तं नामे ? नामे दसविहे पन्नत्ते तं जहा- एगनामे दुनामे तिनामे चउनामे पंचनामे छनामे सत्तनामे अद्वनामे नवनामे दसनामे | [१४७] से किं तं एगनामे ? एगनामे :- | [१४८] नामाणि जाणि काणि वि दव्वाण गुणाण पज्जवाणं च । तेसिं आगम-निहसे नामंति परूविया सण्णा ।। [१४९] से तं एगनामे । [१५०] से किं तं दुनामे ? दुनामे दुविहे पन्नत्ते तं जहा- एगक्खरिए य अनेगक्खरिए य । सुत्तं-१५० से किं तं एगक्खरिए ? एगक्खरिए अनेगविहे पन्नत्ते तं जहा-ह्रीः श्रीः धी: स्त्री, से तं एगक्खरिए | से किं तं अनेगक्खरिए ? अनेगक्खरिए अनेगविहे पन्नत्ते तं जहा-कण्णा वीणा लता माला, से तं अनेगक्खरिए । अहवा दुनामे विहे पन्नत्ते तं जहा-जीवनामे य अजीवनामे य, से किं तं जीवनामे? जीवनामे अनेगविहे पन्नत्ते तं जहा-देवदत्तो जण्णदत्तो विण्हदत्तो सोमदत्तो, से तं जीवनामे । से किं तं अजीवनामे ? अजीवनामे अनेगविहे पन्नत्ते तं जहा-घडो पडो कडो रहो, से तं अजीवनामे ।। अहवा द्नामे विहे पन्नत्ते तं जहा- विसेसिए य अविसेसिए य | अविसेसिए दव्वे विसेसिए जीवदव्वे य अजीवदव्वे य, अविसेसिए जीवदव्वे विसेसिए नेरइए तिरिक्खजोणिए मणुस्से देवे, अविसेसिए नेरइए विसेसिए रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमाए तमतमाए, अविसेसिए रयणप्पभापुढविनेरइए विसेसिए पज्जत्तए य अपज्जत्तए य एवं जाव अविसेसिए वनेरइए विसेसिए पज्जत्तए य अपज्जत्तए य, अविसेसिए तिरिक्खजोणिए विसेसिए एगिदिए बेइंदिए तेइंदिए चउरिदिए पंचिंदिए, अविसेसिए एगिदिए विसेसिए पढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए, अविसेसिए पुढविकाइए विसेसिए सुहुमपुढविकाइए य बादरपुढविकाइए य, अविसेसिए सुहुमपुढविकाइए विसेसिए पज्जत्तयसुहुमपुढविकाइए य अपज्जत्तयसुहुमपुढविकाइए य, अविसेसिए बादरपुढविकाइए विसेसिए पज्जत्तयबादरपुढविकाइए य अपज्जत्तयबादरपुढविकाइए य एवं आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए य, अविसेसियविसेसिय-पज्जत्तय-अपज्जत्तयभेदेहिं भाणियव्वा, अविसेसिए बेइंदिए विसेसिए पज्जत्तयबेइंदिए य अपज्जत्तयबेइंदिए य, एवं तेइंदिय चउरिदियावि भाणियव्वा । अविसेसिए पंचिंदियतिरिक्खजोणिए विसेसिए जलयरपंचिंदियतिरिक्खजोणिए थलयरपंचिंदियतिरिक्खजोणिए खहयरपंचिंदियतिरिक्खजोणिए य, अविसेसिए जलयरपंचिंदियतिरिक्खजोणिए विसेसिए समुच्छिम-जलयरपंचिदियतिरिक्खजोणिए य गब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणिए य, अविसेसिए समुच्छिम-जलयरपंचिंदियतिरिक्खजोणिए विसेसिए पज्जत्तयसंमुच्छिमजलयरपंचिंदिय[दीपरत्नसागर संशोधितः] [20] [४५-अनुओगदाराइं] Page #22 -------------------------------------------------------------------------- ________________ तिरिक्खजोणिए य अपज्जत्तय-समुच्छिमजलयरपंचिंदियतिरिक्खजोणिए य, अविसेसिए गब्भवक्कंतियजलयपंचिंदियतिरिक्खजोणिए विसेसिए पज्जत्तयगब्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणिए य अपज्जत्तयगब्भवक्कंतियजलयर-पंचिंदियतिरिक्खजोणिए य, अविसेसिए थलयरपंचिंदियतिरिक्खजोणिए विसेसिए चउप्पयथलयरपंचिंदिय० य परिसप्पथलयरपंचिंदिय० य, अविसेसिए चउप्पयथलयरपंचिंदिय० विसेसिए समुच्छिमचउप्पयथलयरपंचिंदिय० गब्भवक्कंतियचउप्पथलयर० य, अविसेसिए समुच्छिमचउप्पयथलयरपंचिंदियतिरिक्खजोणिए विसेसिए पज्जत्तयसम्मुच्छिमचउप्पयथलयर० य अपज्जत्तयसंमच्छिमचउप्पयथलयर-पंचिंदियतिरिक्खजोणिए य अविसेसिए गब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिए विसेसिए पज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिए य अपज्जत्तयगब्भवक्कंतियचउप्पयथलयर०, अविसेसिए परिसप्पथलयरपंचिंदियतिरिक्खजोणिए विसेसिए उरपरिसप्प-थलयर० भुयपरिसप्पथलयर० एते ऽवि समुच्छिमा पज्जत्तगा अपज्जत्तगा य, गब्भवक्कंतिया वि पज्जत्तगा अपज्जत्तगा य भाणियव्वा अविसेसिए खहयर-पंचिंदियतिरिक्खजोणिए विसेसिए समुच्छिमखहयरपंचिंदिय० गब्भवक्कंतियखहयर-पंचिंदिय०, अविसेसिए समुच्छिमखहयरपंचिंदियतिरिक्खजोणिए सुत्तं-१५० विसेसिए पज्जत्तय-समुच्छिमखहयर० अपज्जत्तयसंमुच्छिमखहयर० अविसेसिए गब्भवक्कंतियखहयरपंचिंदियतिरिक्खजोणिए विसेसिए पज्जत्तयगब्भवक्कंतियखहयर० अपज्जत्तयगब्भवक्कंतियखहयर०, अविसेसिए मणुस्से विसेसिए समुच्छिममणुस्से य गब्भवक्कंतियमणुस्से य, अविसेसिए संमुच्छिममणुस्से विसेसिए पज्जत्तयसम्मुच्छिममणुस्से य अपज्जत्तयसम्मुच्छिममणुस्से य, अविसेसिए गब्भवक्कंतियमणुस्से विसेसिए पज्जत्तयगब्भवक्कंतियमणुस्से य अपज्जत्तयगब्भवक्कंतियमणुस्से य, [अहवा] अविसेसिए गब्भवक्कंतिय मणुस्से विसेसिए कम्मभूमओ य अकम्मभूमओ य अंतरदीवओ य संखिज्ज वासाउय असंखिज्ज वासाउय पज्जत्ता-पज्जत्तओ । अविसेसिए देवे विसेसिए भवणवासी वाणमंतरे जोइसिए वेमाणिए य, अविसेसिए भवणवासी विसेसिए असुरकुमारे नागकुमारे सुवण्णकुमारे विज्जुकुमारे अग्गिकुमारे दीवकुमारे उदहिकुमारे दिसाकुमारे वाउकुमारे थणियकुमारे सव्वेसि पि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तयभेया भाणियव्वा, अविसेसिए वाणमंतरे विसेसिए पिसाए भूए जक्खे रक्खसे किन्नरे कुंपुरिसे महोरगे गंधव्वे, एतेसि पि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तय भेया भाणियव्वा । अविसेसिए जोइसिए विसेसिए चंदे सूरे गहे नक्खत्ते तारारूवे, एतेसि पि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तयभेया भाणियव्वा | अविसेसिए वेमाणिए विसेसिए कप्पोवगे य कप्पातीतगे य, अविसेसिए कप्पोवगे विसेसिए सोहम्मए ईसाणए सणंकुमारए माहिंदए बंभलोयए लंतयए महासुक्कए सहस्सारए आणयए पाणयए आरणए अच्चयए, एतेसि पि अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तय भेदा भाणियव्वा । अविसेसिए कप्पातीतए विसेसिए गेवेज्जए य अनुत्तरोववाइए य, अविसेसिए गेवेज्जए विसेसिए हेट्ठिम-गेवेज्जए मज्झिम-गेवेज्जए उवरिमगेवेज्जए, अविसेसिए हेट्ठिम-गेवेज्जए विसेसिए हेट्ठिमहेट्ठिमगेवेज्जए हेट्ठिम-मज्झिम-गेवेज्जए हेट्ठिम-उवरिम-गेवेज्जए, अविसेसिए मज्झिम-गेवेज्जए विसेसिए मज्झिम-हेट्ठिम गेवेज्जए मज्झिम-मज्झिम-गेवेज्जए मज्झिम-उवरिम गवेज्जए, अविसेसिए उवरिम [दीपरत्नसागर संशोधितः] [21] [४५-अनुओगदाराइं] Page #23 -------------------------------------------------------------------------- ________________ वेज्ज विसेसि उवरिम- हेट्ठिम- गेवेज्जए उवरिम - मज्झिम- गेवेज्जे उवरिम उवरिम - गेवेज्जए । एतेसिं पि सव्वेसिं अविसेसिय-विसेसिय-पज्जत्तय-अपज्जत्तय भेया भाणियव्वा । अविसेसिए अनुत्तरोववाइए विसेसिए विजयए वेजयंतए जयंतए अपराजियए सव्वट्ठसिद्धए य, एतेसिं पि सव्वेसिं अविसेसिय-विसेसियपज्जत्तय-अपज्जत्तय-भेदा भाणियव्वा । अविसेसिए अजीवदव्वे विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए अद्धासमए य, अविसेसिए पोग्गलत्थिकाए विसेसिए परमाणुपोग्गले दुपए सिए तिपएसिए जाव अनंतपएसिए य, से तं दुना । [१५१] से किं तं तिनामे ? तिनामे तिविहे पन्नत्ते तं जहा- दव्वनामे गु पज्जवनामे य, से किं तं दव्वनामे ? दव्वनामे छव्विहे पन्नत्ते० धम्मत्थिकाए जाव अद्धासमए, से तं दव्वनामे | से किं तं गुणनामे ? गुणनामे पंचविहे पन्नत्ते तं जहा- वण्णनामे जाव संठाणनामे । से किं तं वण्णनामे ? वण्णनामे पंचविहे पन्नत्ते तं जहा - कालवण्णनामे नीलवण्णनामे लोहियवण्णनामे हालि द्दवण्णनामे सुक्किलवण्णनामे से तं वण्णनामे । से किं तं गंधनामे ? गंधनामे दुविहे तं जहाभगंधा यदुभिगंधनामे य । से तं गंधनामे । से किं तं रसनामे ? रसनामे पंचविहे पन्नत्तं तं जहा- तित्तरसनामे कडुयरसनामे कसायरसनामे अंबिलरसनामे महुरसनामे, से तं रसनामे । से किं तं सुत्तं-१५१ फासनामे ? फासनामे अट्ठविहे पन्नत्ते तं जहा- कक्खडफासनामे मउयफासनामे गरुयफासनामे लहुयफासनामे सीतफासनामे उसिणफासनामे निद्धफासनामे लुक्खफासनामे, से तं फासनामे । से किं तं संठाणनामे ? संठाणनामे पंचविहे पन्नत्ते तं जहा - परिमंडलसंठाणनामे वट्टसंठाणनामे तंससंठाणनामे चउरंससंठाणनामे आयतसंठाणनामे से तं संठाणनामे । से तं गुणनामे | से किं तं पज्जवनामे ? पज्जवनामे अनेगविहे पन्नत्ते तं जहा एगगुणकालए दुगुणकालए तिगुणकालए जाव दसगुणकालए संखेज्जगुणकालए असंखेज्जगुणकालए अनंतगुणकालए एवं नील-लोहियहालिद्द-सुक्किला वि भाणियव्वा । एगगुणसुब्भिगंधे दुगुणसुब्भिगंधे तिगुणसुब्भिगंधे जाव अनंतगुणसुब्भिगंधे एवं दुब्भिगंधो वि भाणियव्वो । एगगुणतित्ते जाव अनंतगुणतित्ते एवं कडुय - कसायअंबिल-महुरा वि भाणियव्वा । एगगुणकक्खडे जाव अनंतगुणकक्खडे, एवं मउय-गरुय - लहुय - सीत-उसिणनिद्ध-लक्खा वि भाणियव्वा, से तं पज्जवनामे | [१५२] तं पुण नामं तिविहं इत्थी पुरिसं नपुंसगं चेव । एएसिं तिण्हंपि य अंतंमि परूवणं वोच्छं ।। [१५३] तत्थ पुरिसस्स अंता आ ई ऊ ओ हवंति च । ते चेव इत्थियाए हवंति ओकारपरिहीणा ।। [१५४] अं तिय इं तिय उं तिय अंता उ नपुंसगस्स बोद्धव्वा । एएसिं तिहंपि य वोच्छामि निदंसणे एत्तो ॥ [१५५] आकारंतो राया ईकारंतो गिरी य सिहरी य । ऊकारंतो विण्हू दुमो ओअंतो उ पुरिसाणं ।। [22] [दीपरत्नसागर संशोधितः ] [४५-अनुओगदाराइं] Page #24 -------------------------------------------------------------------------- ________________ [१५६] आकारंता माला ईकारंता सिरी य लच्छी य । ऊकारंता जंबू वह य अंता उ इत्थीणं ।। [१५७] अंकारंतं धन्नं इंकारंतं नपुंसगं अच्छिं । उंकारंतं पीलुं महुं च अंता नपुंसाणं ।। [१५८] से तं तिनामे । [१५९] से किं तं चउनामे ? चउनामे चउव्विहे पन्नत्ते तं जहा- आगमेणं लोवेणं पयईए विगारेणं से किं तं आगमेणं ? आगमेणं-पद्मानि पय से तं आगमेणं | से किं तं लोवेणं ? लोवेणं-ते अत्र ते ऽत्र पटो अत्र पटो ऽत्र घटो अत्र घटो ऽत्र रथो अत्र रथो ऽत्र से तं लोवेणं । से किं तं पयईए ? पयईए-अग्नी एत्तौ पटू इमौ शाले एते माले इमे, से तं पयईए | से किं तं विगारेणं ? विगारेणं- दण्डस्य अग्रं दण्डाग्रं सा आगता सागता दधि इदं दधीदं नदी ईहते नदीहते मधु उदकं मधूदकं वधू ऊहते वधूहते, से तं विगारेणं, से तं चउनामे । [१६०] से किं तं पंचनामे ? पंचनामे पंचविहे पन्नत्ते, तं जहा - नामिक, नैपातिकं आख्यातिकं औपसगिकं मिश्रं | अश्व इति नामिकं खल्विति नैपातिकं धावतीत्याख्यातिकं परीत्यौपसर्गिक संयत इति मिश्रं, से तं पंचनामे । [१६१] से किं तं छनामे ? छनामे छव्विहे पन्नत्ते तं जहा- उदइए उवसमिए खइए खओवसमिए पारिणामिए सन्निवाइए । से किं तं उदइए ? उदइए दुविहे पन्नत्ते तं जहा- उदए य उदयसुत्तं-१६१ निप्फन्ने य, से किं तं उदए ? उदए- अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदए । से किं तं उदयनिप्फन्ने ? उदयनिप्फन्ने विहे पन्नत्ते तं जहा- जीवोदयनिप्फन्ने य अजीवोदयनिप्फन्ने य । से किं तं जीवोदयनिप्फन्ने ? जीवोदयनिप्फन्ने अनेगविहे पन्नत्ते तं जहा- नेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोभकसाई इत्थिवेए पुरिसवेए नपुंसगवेए कण्हलेसे जाव सुक्कलेसे मिच्छदिट्ठी अविरए असण्णी अन्नाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्ध अकेवली, से तं जीवोदयनिप्फन्ने । से किं तं अजीवोदयनिप्फन्ने ? अजीवोदयनिप्फन्ने अनेगविहे पन्नत्ते तं जहा-ओरालियं वा सरीरं ओरालियसरीरपओगपरिणामिय वा दव्वं वेउव्वियं वा सरीरं वेउव्वियसरीरपओगपरिणामियं वा दव्वं, एवं आहारयं सरीरं तेयगं सरीरं कम्मयं सरीरं च भाणियव्वं । पओगपरिणामिए वण्णे गंधे रसे फासे, से तं अजीवोदयनिप्फन्ने, से तं उदयनिप्फन्ने, से तं उदइए | से कि तं उवसमिए? उवसमिए दविहे पन्नत्ते तं जहा- उवसमे य उवसमनिप्फन्ने य | से किं तं उवसमे ? उवसमे-मोहणिज्जस्स कम्मस्स उवसमेणं, से तं उवसमे । से किं तं उवसमनिप्फन्ने ? उवसमनिप्फन्ने अनेगविहे पन्नत्ते तं जहा- उवसंतकोहे उवसंतमाणे उवसंतमाए उवसंतलोभे उवसंतपेज्जे उवसंतदोसे उवसंतदंसणमोहणिज्जे उवसंत -चरित्तमोहणिज्जे उवसमिया सम्मत्तलद्धी उवसमिया चरित्तलद्धी उवसंतकसायछउमत्थवीयरागे, से तं उवसम-निप्फन्ने, से तं उवसमिए। से किं तं खइए ? दुविहे पन्नत्ते तं० खए य खयनिप्फन्ने य । से किं तं खए खएअट्ठण्हं कम्मपयडीणं खएणं, से तं खए | से किं तं खयनिप्फन्ने ? खयनिप्फन्ने अनेगविहे पन्नत्ते तं जहाउप्पन्जनाणदंसणधरे अरहा जिणे केवली खीणआभिणिबोहियनाणावरणे खीणसुयनाणावरणे खीणओहिदीपरत्नसागर संशोधितः] [23] [४५-अनुओगदाराइं] Page #25 -------------------------------------------------------------------------- ________________ नाणावरणे खीणमणपज्जवनाणावरणे खीणकेवलनाणावरणे अनावरणे निरावरणे खीणावरणे नाणावरणिज्जकम्मविप्पमक्के, केवलदंसी सव्वदंसी खीणनिद्दे खीणनिद्दानिद्दे खीणपयले खीणपयलापयले खीणथीणगिद्धी खीणचक्खुदंसणावरणे खीणअचक्खुदंसणावरणे खीणओहिदंसणावरणे खीणकेवलदंसणावरणे अनावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायवेयणिज्जे खीणअसाय -वेयणिज्जे अवेयणे निव्वेयणे खीणवेयणे सभासभवेयणिज्जकम्मविप्पमक्के, खीणकोहे खीणमाणे खीणमाए खीणलोहे खीणपेज्जे खीणदोसे खीणदंसणमोहणिज्जे खीणचरित्तमोह० अमोहे निम्मोहे खीणमोहे मोहणिज्ज कम्मविप्पमक्के, खीणनेरइयाउए खीणतिरिक्खजोणियाउए खीणमणस्साउए खीणदेवाउए अणाउए निराउए खीणाउए आउकम्मविप्पमुक्के, गइ-जाइ-सरीरंगोवंग-बंधण-संघायण-संघयण-संठाण-अनेगबोंदिविंदसंघायविप्पमुक्के खीणसुभनामे खीणअसुभनामे अनामे निन्नामे खीणनामे सुभासुभनाम-कम्मविप्पमुक्के, खीणउच्चागोए खीणनीयागोए अगोए निगोए खीणगोए सुभासुभगोत्तकम्मविप्पमुक्के, खीणदानंतराए खीणलाभंतराए खीणभोगतराए खीणउवभोगंतराए खीणवीरियंतराए अनंतराए निरंतराए खीणंतराए अंतरायकम्मविप्पमुक्के, सिद्धे बुद्धे मुत्ते परिनिव्वुड़े अंतगडे सव्वदुक्खप्पहीणे, से तं खयनिप्फन्ने । से तं खइए से किं तं खओवसमिए ? खओवस पन्नत्ते तं जहा- खओवसमे य खओवसमनिप्फने य । से किं तं खओवसमे ? खओवसमे चउण्हं घाइकम्माणं खओवसमेणं नाणावरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्स खओवसमेणं, से तं खओवसमे | से किं तं खओवसमनिप्फन्ने ? खओवसम -निप्फन्ने अनेगविहे पन्नत्ते तं जहा- खओवसमिया आभिनिबोहियनाणलद्धीख सुत्तं-१६१ ओवसमिया जाव मणपज्जवनाणलद्धीखओवसमिया मइअन्नाणलद्धीखओवसमिया सुयअन्नाण खओवसमिया विभंगनाण खओवसमिया, चक्खुदंसण लद्धि खओवसमिया अचक्खुदंसणलद्धी खओवसमिया ओहिदंसणलद्धीखओवसमिया, सम्मदंसणलद्धीखओवसमिया मिच्छा-दंसणलद्धीखओवसमिया सम्ममिच्छादंसणलद्धीखओवसमिया, सामाइयचरित्तलद्धीखओवसमिया छेदोवट्ठावण-चरित्तलद्धीखओवसमिया परिहारविसुद्धियचरित्तलद्धी खओवसमिया सुहमसंपरायचरित्तलद्धी खओवसमिया चरित्ताचरित्तलद्धी खओवसमिया, दानलद्धीखओवसमिया लाभलद्धीखओवसमिया भोगलद्धीखओवसमिया उवभोगलद्धीखओवसमिया वीरिय-लद्धीखओवसमिया बालवीरियलद्धीखओवसमिया पंडियवीरियलद्धीखओवसमिया बालपंडियवीरियलद्धीख-ओवसमिया, सोइंदियलद्धीखओवसमिया जाव फासिंदियलद्धी खओवसमिए आयारधरेखओवसमिए सयगड-धरेखओवसमिए जाव दिद्विवायधरेखओवसमिए, नवपुव्वीखओवसमिए जाव चउद्दसपुव्वीखओवसमिए, गणीखओवसमिए वायए, से तं खओवसमनिप्फन्ने | से तं खओवसमिए । से किं तं पारिणामिए? पारिणामिए दुविहे पन्नत्ते तं जहा- साइपारिणामिए य अनाइपारिणामिए य । से किं तं साइ-पारिणामिए ? साइपारिणामिए अनेगविहे पन्नत्ते तं जहा :- | [१६२] जुण्णसुरा जुण्णगुलो जुण्णधयं जुण्णतंदुला चेव । अब्भा य अब्भरुक्खा संझा गंधव्वनगरा य ।। [१६३] उक्कावाया दिसादाहा गज्जियं विज्जू निग्घाया जूवया जक्खालित्ता धूमिया महिया रयुग्घाओ चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पडिचंदा पडिसूरा इंदधनू उदगमच्छा कविहसिया [दीपरत्नसागर संशोधितः] [24] [४५-अनुओगदाराइं] Page #26 -------------------------------------------------------------------------- ________________ अमोहा वासा वासधरा गामा नगरा धरा पव्वत्ता पायाला भवना निरया रयणप्पभा जाव तमतमा सोहम्मे जाव अच्चुए गेवेज्जे अनुत्तरे ईसिप्पन्भारा परमाणुपोग्गले दुपएसिए जाव अनंतपएसिए, से तं साइपारिणामिए । से किं तं अनाइ-पारिणामिए? अनाइ-पारिणामिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए लोए अलोए जाव जीवा अजीवा भवसिद्धिया अभवसिद्धिया, से तं अनाइ-पारिणामिए, से तं पारिणामिए । से किं तं सन्निवाइए ? सन्निवाइए एएसिं चेव उदइय-उवसमिय-खइय-खओवसमियपारिणामियाणं भावाणं दुगसंजोएणं तिगसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे निप्फज्जइ सव्वे ते सन्निवाइए नामे, तत्थ णं दस दुगसंजोगा दस तिगसंजोगा पंच चउक्कसंजोगा एगे पंचकसंजोगे, तत्थ णं जे ते दस दुगसंजोगा ते णं इमे- अत्थि नामे उदइए उवसमनिप्फन्ने अत्थि नामे उदइए खयनिप्फन्ने अत्थि नामे उदइए खओवसमनिप्फन्ने अत्थि नामे उदइए पारिणामियनिप्फन्ने अत्थि नामे उवसमिए खयनिप्फन्ने अत्थि नामे उवसमिए खओवसमनिप्फन्ने अत्थि नामे उवसमिए पारिणामियनिप्फन्ने अत्थि नामे खइए खओवसमनिप्फन्ने अत्थि नामे खइए पारिणामिय निप्फन्ने अत्थि नामे खओवसमिए पारिणामियनिप्फन्ने । कयरे से नामे उदइए उवसमनिप्फन्ने ? उदइए त्ति मणुस्से उवसंता कसाया, एस णं से नामे उदइए उवसमनिप्फन्ने, कयरे से नामे उदइए खयनिप्फन्ने ? उदइए त्ति मणुस्से खइयं सम्मत्तं, एस णं से नामे उदइए खयनिप्फन्ने, कयरे से नामे उदइए खओवसमनिप्फन्ने ? उदइए त्ति मणुस्से खओवसमियाइं इंदियाई, एस णं से नामे उदइए खओवसमनिप्फन्ने, कयरे से नामे उदइए पारिणामियनिप्फन्ने ? उदइए त्ति माणुस्से पारिणामिए जीवे, एस णं से नामे उदइए पारिणामियसत्तं-१६३ निप्फन्ने, कयरे से नामे उवसमिए खयनिप्फन्ने ? उवसंता कसाया खइयं समत्तं, एस णं से नामे उवसमिए खयनिप्फणअणे | कयरे से नामे उवसमिए खओवसमनिप्फन्ने ? उवसंता कसाया खओवसमियाइं इंदियाई एस णं से नामे उवसमिए खओवसमनिप्पण्णे, कयरे से नामे उवसमिए पारिणामियनिप्फन्ने ? उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उवसमिए पारिणामियनिप्फन्ने | __ कयरे से नामे खइए खओवसमनिप्फन्ने? खइयं सम्मत्तं, खओवसामियाइं इंदियाई, एस णं नामे खइए-खओवसम-निप्फन्ने, कयरे से नामे खइए पारिणामिम निप्फन्ने? खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे खइए पारिणामियनिप्फन्ने | कयरे से नामे खओवसमिए पारिणामियनिप्फन्ने ? खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे खओवसमिए पारिणामियनिप्फन्ने । तत्थ णं जेते दस तिगसंजोगा ते णं इमे- (१) अत्थि नामे उदइए उवसमिए खय-निप्फन्ने (२) अत्थि नामे उदइए उवसमिए खओवसमनिप्फन्ने (३) अत्थि नामे उदइए उवसमिए पारिणामियनिप्फन्ने (४) अत्थि नामे उदइए खइए खओवसमनिप्फन्ने (५) अत्थि नामे उदइए खइए पारिणामियनिप्फन्ने (६) अत्थि नामे उदइए खओवसमिए पारिणामियनिप्फन्ने (७) अत्थि नामे उवसमिए खइए खओवसमनिप्फन्ने (८) अत्थि नामे उवसमिए खइए पारिणामियनिप्फन्ने (९) अत्थि नामे उवसमिए खओवसमिए पारिणामियनिप्फन्ने (१०) अत्थि नामे खइए खओवसमिए पारिणामियनिप्फन्ने । दीपरत्नसागर संशोधितः] [25] [४५-अनुओगदाराइं] Page #27 -------------------------------------------------------------------------- ________________ (१) कयरे से नामे उदइए उवसमिए खयनिप्फन्ने ? उदइए त्ति मणुस्से उवसंता कसाया खइयं सम्मत्तं, एस णं से नामे उदइए उवसमिए खयनिप्फन्ने, (२) कयरे से नामे उदइए उवसमइए खओवसमनिप्फन्ने? उदइए त्ति मणुस्से उवसंता कसाया खओवसमियाइं इंदियाइं एस णं से नामे उदइए उवसमिए खओवसमनिप्फन्ने, (३) कयरे से नामे उदइए उवसमिए पारिणामियनिप्फन्ने ? उदइए त्ति माणुस्से उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उदइए उवसमिए पारिणामियनिप्प (४) कयरे से नामे उदइए खइए खओवसमनिप्फन्ने उदइए त्ति मणुस्से खइयं सम्मत्तं खओवसमियाइं इंदियाई, एस णं से नामे उदइए खइए खओवसमिए -निप्फन्ने (५) कयरे नामे उदइए खइए पारिणामियनिप्फन्ने ? उदइए त्ति मणुस्से खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उदइए खइए पारिणामिय निप्फन्ने, (६) कयरे से नामे उदइए खओवसमिए पारिणामिए निप्फन्ने ? उदइए त्ति माणुस्से खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे उदइए खओवसमिए पारिणामियनिप्फन्ने । (७) कयरे से नामे उवसमिए खइए खओवसमियनिप्फन्ने ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई, एस णं से नामे उवसमिए खइए खओवसमनिप्फन्ने (८) कयरे से नामे उवसमिए खइए पारिणामियनिप्फन्ने ? उवसंता कसाया खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उवसमिए खइए खओवसमनिप्फन्ने (९) कयरे से नामे उवसमिए खओवसमिए पारिणामियनिप्फन्ने ? उवसंता कसाया खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से नामे उवसमिए खओवसमिए पारिणामियनिप्फण्णं । (१०) कयरे से नामे खइए खओवसमिए पारिणामियनिप्फन्ने ? खइयं सम्मत्तं खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे खइए खओवसमिए पारिणामियनिप्फन्ने | सुत्तं-१६३ तत्थ णं जेते पंच चउक्कसंजोगा ते णं इमे (१) अत्थि नामे उदइए उवसमिए खइए खओवसमनिप्फन्ने (२) अत्थि नामे उदइए उवसमिए खइए पारिणामियनिप्फन्ने (३) अत्थि नामे उदइए उवसमिए खओवसमिए पारिणामियनिप्फन्ने (४) अत्थि नामे उदइए खइए खओवसमिए पारिणामियनिप्फन्ने (५) अत्थि नामे उवसमिए खइए खओवसमिए पारिणामनिप्फन्ने | कयरे से नामे उदइए उवसमिए खइए खओवसमनिप्फन्ने ? उदइए त्ति मणुस्से उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई, एस णं से नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्फन्ने । (२) कयरे से नामे उदइए उवसमिए खइए पारिणामिय निप्फन्ने ? उदइए त्ति मणुस्से उवसंता कसाया खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उदइए उवसमिए खइए पारिणामिअनिप्फन्ने । (३) कयरे से नामे उदइए उवसमिए खओवसमिए पारिणामियनिप्फन्ने ? उदइए त्ति मणुस्से उवसंता कसाया खओवसमिआइं इंदियाइं पारिणामिए जीवे, एस णं से नामे उदइए उवसमिए खओवसमिए पारिणामियनिप्फन्ने । (४) कयरे से नामे उदइए खड़ए खओवसमिए पारिणामियनप्फन्ने ? उदइए त्ति मणस्से खइयं सम्मत्तं खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे उदइए खइए खओवसमिए पारिणामियनिप्फणे । (५) कयरे से नामे उवसमिए खइए खओवसमिए पारिणामिय-निप्फन्ने ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्फन्ने | कन्न । [दीपरत्नसागर संशोधितः] [26] [४५-अनुओगदाराइं] Page #28 -------------------------------------------------------------------------- ________________ तत्थ णं जे से एक्के पंचगसंजोए से णं इमे अत्थि नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्फन्ने | कयरे से नामे उदइए जाव पारिणामियनिप्फन्ने ? उदइए त्ति मणस्से उवसंता कसाया खइयं समत्तं खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से नामे उदइए जाव पारिणामियनिप्फन्ने, से तं सन्निवाइए से तं छनामे | [१६४] से किं तं सत्तनामे ? सत्तनामे- सत्त सरा पन्नत्ता तं जहा :- | [१६५] सज्जे रिसभे गंधारे मज्झिमे पंचमे सरे । धेवए चेव नेसाए सरा सत्त वियाहिया ।। [१६६] एएसिं णं सत्तण्डं सराणं सत्त सरहाणा पन्नत्ता तं जहा:- | [१६७] सज्जं च अग्गजीहाए उरेण रिसभं सरं । कंठग्गएण गंधारं मज्झजीहाए मज्झिमं ।। [१६८] नासाए पंचमं बूया दंतोटेणं य धेवतं । भमुहक्खेवेण नेसाहं सरट्ठाणा वियाहिया ।। [१६९] सत्त सरा जीवनिस्सिया पन्नत्ता तं जहा:- | [१७०] सज्जं रवइ मयूरो कुक्कुडो रिसभं सरं । हंसो रवइ गंधारं मज्झिमं तु गवेलगा ।। [१७१] अह कुस्मसंभवे काले कोइला पंचमं सरं । छटुं च सारसा कुंचा नेसायं सत्तमं गओ ।। [१७२] सत्त सरा अजीनिस्सिया पन्नत्ता तं जहा:- | [१७३] सज्ज रवइ मुयंगो गोमुही रिसभं सरं । सत्तं-१७३ संखो रवइ गंधारं मज्झिमं पुण झल्लरी ।। [१७४] चउचलणपइट्ठाणा गोहिया पंचमं सरं । आडंबरो धेवइयं महाभेरी य सत्तमं ।। [१७५] एएसि णं सत्तण्डं सराणं सत्त सरलक्खणा पन्नत्ता तं जहा:- | [१७६] सज्जेण लहइ वित्तिं कयं च न विनस्सइ । गावो पुत्ता य मित्ता य नारीणं होई वल्लहो ।। [१७७] रिसभेण उ एसज्जं सेनावच्चं धनानि य । वत्थगंधमलंकारं इत्थीओ सयणाणि य ।। [१७८] गंधारे गीतजुत्तिण्णा विज्जवित्ती कलाहिया । हवंति कइणो पण्णा जे अन्ने सत्थपारगा ।। [१७९] मज्झिमसरमंता उ हवंति सुहजीविणो | खायई पियई देई मज्झिमसरमस्सिओ ।। [१८०] पंचमसरमंता उ हवंति पुहवीपती । सूरा संगहकत्तारो अनेगगणनायगा ।। [१८१] धेवयसरमंता उ हवंति दुहजीविणो । दीपरत्नसागर संशोधितः] [27] [४५-अनुओगदाराइं] Page #29 -------------------------------------------------------------------------- ________________ साउणिया वाउरिया सोयरिया मच्छबंधा य ।। [१८२] नेसायसरमंता उ हवंति कलहकारगा | जंघाचरा लेहवाहा हिंडगा भारवाहगा ।। [१८३] एएसिं णं सत्तण्हं सराणं तओ गामा पन्नत्ता तं जहा- सज्जगामे मज्झिमगामे गंधारगामे | सज्जगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ तं जहा :- । [१८४] मंगी कोरव्वीया हरीया रयणी य सारकंता य । छट्ठी य सारसी नाम सुद्धसज्जा य सत्तमा ।। [१८५] मज्झिमगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ तं जहा :- | [१८६] उत्तरमंदा रयणी उत्तरा उत्तरायता | समोक्कंता य सोवीरा अभिरुवा होइ सत्तमा ।। [१८७] गंधारगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ तं जहा :- | [१८८] नंदी य खुडिया पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधारा वि य पंचमिया हवइ मुच्छा उ ।। [१८९] सुट्टत्तरमायामा सा छट्ठी सव्वओ उ नायव्वा । अह उत्तरायता कोडिमा य सा सत्तमी मुच्छा ।। [१९०] सत्त सरा कओ हवंति ? गीयस्स का हवइ जोणी ? | कइसमया ऊसासा ? कइ वा गीयस्स आगारा ? || [१९१] सत्त सरा नाभीओ हवंति गीयं च रुइयजोणी । पायसमा ऊसासा तिन्नि य गीयस्स आगारा ।। सत्तं-१९२ [१९२] आइमिठ आरभंता समुव्वहंता य मज्झयारंमि | अवसाने य उज्झंता तिन्नि वि गीयस्स आगारा ।। [१९३] छद्दोसे अट्ठगुणे तिन्नि य वित्ताइं दोन्नि भणितीओ | जो नाही सो गाहिइ सुसिक्खिओ रंगमज्झमि ।। [१९४] भीयं दुयमुप्पिच्छं उत्तालं च कमसो मुणेयव्वं । काकस्सरमणुणासं छद्दोसा हॉति गीयस्स ।। [१९५] पुण्णं रत्तं च अलंकियं च वत्तं च तहेव मविघुटुं । महुरं समं सुललियं अट्ठ गुणा होति गेयस्स ।। [१९६] उर-कंठ-सिर-विसुद्धं च गिज्जंते मउय-रिभिय-पदबद्धं समतालपदुक्खेवं सत्तस्सरसीभरं गीयं ।। [१९७] अक्खरसमं पदसमं तालसमं लयसमं च गेहसमं । निस्ससिउस्ससियसमं संचारसमं सरा सत्त ।। [१९८] निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवनीयं सोवयारं च मियं महरमेव य ।। [१९९] समं अद्धसमं चेव सव्वत्थ विसमं च जं । दीपरत्नसागर संशोधितः] [28] [४५-अनुओगदाराइं] Page #30 -------------------------------------------------------------------------- ________________ तिन्नि वित्तप्पयाराइं चउत्थं नोवलब्भई ।। [२००] सक्कया पायया चेव भणितीओ होति दोन्नि वि | सरमंडलंमि गिज्जते पसत्था इसिभासिया ।। [२०१] केसी गायइ महरं केसी गायइ खरं च रुक्खं च । केसी गायइ चउरं केसीय विलंबियं दुतंकेसी ? विस्सरं पुण केरिसी ? || [२०२] सामा गायइ महरं काली गायइ खरं च रुक्खं च । गोरी गायइ चउरं काणाय विलंबियं दुतं मंदा, विस्सरं पुण पिंगला || [२०३] सत्त सरा तओ गामा मच्छणा एगवीसई । ताणा एगूणपन्नासं समत्तं सरमडलं ।। [२०४] से तं सत्तनामे | [२०५] से किं तं अट्ठनामे? अट्ठविहा वयणविभत्ती पन्नत्ता तं जहा:- | [२०६] निद्देसे पढमा होइ बितिया उवएसणे । तइया करणंमि कया चउत्थी संपयावणे ।। [२०७] पंचमी य अवायाणे छट्ठी सस्सामिवायणे । सत्तमी सन्निहाणत्थे अट्ठमा ऽमंतणी भवे ।। [२०८] तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति । बिइया पुण उवएसे भण कुणसु इमं व तं व त्ति ।। [२०९] तइया करणंमि कया भणियं व कयं व तेण व मए वा | हंदि नमो साहाए हवइ चउत्थी पयामि ।। सत्तं-२१० [२१०] अवणय गेण्ह य एत्तो इतो वा पंचमी अवायाणे । छट्ठी तस्स इमस्स व गयस्स वा: [२११] हवइ पुण सत्तमी तं इमंमि आधारकालभावे य । आमंतणी भवे अट्ठमी उ जह हे जुवाण त्ति ।। [२१२] से तं अट्ठनामे | [२१३] से किं तं नवनामे ? नवनामे- नव कव्वरसा पन्नत्ता तं जहा :[२१४] वीरो सिंगारो अब्भुओ य रोदो य होइ बोधव्वो । वेलणओ बीभच्छो हासो कल्णो पसंतो य ।। [२१५] तत्थ परिच्चायमि य तवचरणे सत्तुजणविनासे य । अणणुसय-धिति-परक्कमलिंगो वीरो रसो होइ ।। [२१६] सो नाम महावीरो जो रज्जं पयहिऊण पव्वइओ । काम-कोह-महासत्तु-पक्खनिग्घायणं कुणइ ।। २१७] सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो | मंडण-विलास-बिब्बो अहासलीलारमण लिंगो ।। [२१८] महुरं विलास-ललियं हिययुम्मादणकरं जुवाणाणं । दीपरत्नसागर संशोधितः] [४५-अनुओगदाराइं] [29] Page #31 -------------------------------------------------------------------------- ________________ सुत्तं-२२८ सामा सद्दुद्दामं दाती मेहलादामं ।। [२१९] विम्हयकरो अपुव्वो ऽनुभूयपुव्वो य जो रसो होइ । हरिसविसायुप्पत्तिलक्खणो अब्भुओ नाम ।। [२२०] अब्भुतरमिह एत्तो अन्नं किं अत्थि जीवलोगंमि । जं जिनवयणे अत्था तिकालजुत्ता वि नज्जंति ? ।। [२२१] भयजणणरूव सद्दंधकार - चिंता कहासमुप्पन्नो । संमोह-संभम-विसाय-मरणिलिंगो रसो रोद्दो ।। [२२२] भिउडी-विडंबियमुहा संदट्ठोट्ठ इय रुहियरमोकिण्णो । हणसि पसुं असुरनिभो भीमरसिय अइरोद्द रोद्दो [२२३] विनओवयार-गुज्झ गुरुदार मेरावइक्कमुप्पन्नो । वेलणओ नाम रसो लज्जासंकाकरणलिंगो || [२२४] किं लोइयकरणीओ लज्जणीयतरं लज्जिया मोत्ति । वारेज्जंमि गुरुजनो परिवंदइ जं बहुप्पोत्तं ।। [२२५] असुइ-कुणिम-दुद्दंसण संजोगब्भासगंधनिफन्नो । निव्वेयविहिंसालक्खणो रसो होइ बीभत्थो । [२२६] असुइमलभरियनिज्झर सभावदुग्गंधि सव्वकालं पि । धन्ना उ सरीरकलिं बहुमलकलुषं विमुचंति ।। [२२७] रूव-वय-वेस-भासा विवरीयविलंबणा समुप्पन्नो । हासो मनप्पहासो पगासलिंगो रसो होइ ।। ऽसि ।। [२२८] पासुत्त-मसीमंडिय पडिबुद्ध देयरं पलोयंती । ही जह थण-भर कंपण-पणमियमज्झा हसइ सामा ।। [२२९] पियविप्पओग-बंध - वह वाहि - विनिवाय संभमुप्पन्नो । सोइय-विलविय-पव्वाय रुण्णलिंगो रसो करूणो ।। [२३०] पज्झाय-किलामिययं बाहागयपप्पुयच्छियं बहुसो । तस्स विओगे पुत्तिय! दुब्बलयं ते मुहं जायं ।। [२३१] निद्दोसमण- समाहाण संभवो जो पसंतभावेणं । अविकारलक्खणो सो रसो पसंतो त्ति नायव्वो । [२३२] सब्भाव-निव्विगारं उवसंत - पसंत-सोमदिट्ठीयं । ही जह मुणिणो सोहइ मुहकमलं पीवरसिरीयं ।। [२३३] एए नव कव्वरसा बत्तीसदोसविहिसमुप्पन्ना | गाहाहिं मुणेयव्वा हवंति सुद्धा य मीसा वा ।। [२३४] से तं नवनामे | [२३५] से किं तं दसनामे ? दसनामे दसविहे पन्नत्ते तं जहा- गोण्णे नोगोण्णे आयाणपएणं पडिवक्खपणं पाहण्णयाए अनाइसिद्धतेणं नामेणं अवयवेणं संजोगेणं पमाणेणं । [दीपरत्नसागर संशोधितः] [30] [४५-अनुओगदाराई] Page #32 -------------------------------------------------------------------------- ________________ से किं तं गोण्णे ? गोण्णे खमतीति खमणो तवतीति तवणो जलतीति जलणो पवतीति पवणो से तं गोण्णे । से किं तं नोगोण्णे ? अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिया सकुलिया नो पलं असतीति पलासो अमाइवाहए माइवाहए अबीयवावए बीयवावए नो इंट गोवयतीति इंदगोवए, से तं नोगेण्णे । से किं तं आयाणपएणं ? आवंती चाउरंगिज्जं असंखयं अहातत्थिज्जं अद्दइज्जं जण्णइज्जं पुरिसइज्जं एलइज्जं वीरियं धम्मो मग्गो समोसरणं आहत्तहीयं गंथे जमईयं से तं आयाणपणं । से किं तं पडिवक्खपएणं ? नवेसु गामागर - नगर खेड - कब्बड - मडंब - दोणमुह-पट्टणासम-संवाहसन्निवेसेसु संनिविस्समाणेसु असिवा सिवा अग्गी सीयलो विसं महुरं कल्लालघरेसु अंबिलं साउयं जे रत्तए से अलत्तए जे लाउए से अलाउए जे सुभए से कुसुंभए आलवंते विवलीयभासए, से तं पडिवक्खपएणं । से किं तं पाहण्णयाए ? असोगवने सत्तवण्णवने चंपगवने च्यवने नागवने पुन्नागव उच्छुवने दक्खवने सालवने, से तं पाहण्णयाए । से किं तं अनाइसिद्धंतेणं ? धम्मत्थिकाए जाव अद्धासमए, से तं अनाइसिद्धतेणं । से किं तं नामेणं ? नामेणं पिउपियामहस्स नामेणं उन्नामियए, से तं नाणं, से किं तं अवयवेणं ? [२३६] सिंगी सिही विसाणी दाढी पक्खी खुरी नही वाली । दुपय चउप्पय बहुपय नंगूली केसरी ककुही ।। [२३७] परियरबंधेण भडं जाणेज्जा महिलियं निवसणेणं । सित्थेणं दोणपायं कविं च एगाए गाहाए || [२३८] से तं अवयवेणं । से किं तं संजोगेणं ? संजोगे चउव्विहे पन्नत्ते तं जहादव्वसंजोगे खेत्तसंजोगे कालसंजोगे भावसंजोगे । से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पन्नत्ते तं सुत्तं-२३८ जहा सचित्ते अचित्ते मीसए । से किं तं सचित्ते ? सचित्ते - गोहिं गोमिए महिसीहिं माहिसिए ऊरणीहिं ऊरणिए उट्टीहिं उट्टीवाले, से तं सचित्ते । से किं तं अचित्ते ? अचित्ते छत्तेणं छत्ती दंडेण दंडी पडेण पडी घडेण घडी कडेण कडी, से तं अचित्ते । से किं तं मीसए ? मीसए हलेणं हालिए सगडेणं सागडिए रहेणं रहए नावाए नाविए, से तं मीसए । से तं दव्वसंजोगे । से किं तं खेत्तसंजोगे ? खेत्तसंजोगे भारहे एरवए हेमवए हेरण्णवए हरिवासए रम्मगवासए देवरकुरुए उत्तरकुरुए पुव्वविदेहए अवरविदेहए अहवा मागहए मालवए सोरट्ठए मरहट्ठए कोंकण कोसलए, सेतं खेत्तसंजोगे । से किं तं कालसंजोगे ? कालसंजोगे सुसम सुसमए सुसमए सुसम - दूसमए दूसम- सुसमए दूसमए दूसमदूसमए अहवा पाउस वासारत्तए सरदए हेमंत वसंतए गिम्हए, से तं कालसंजोगे । से किं तं भावसंजोगे ? भावसंजोगे दुविहे पन्नत्ते तं जहा - पसत्थे य अपसत्थे य, से किं तं पसत्थे ? पसत्थे नाणेणं नाणी दंसणेणं दंसणी चरित्तेणं चरित्ती, से तं पसत्थे । से किं तं अपसत्थे ? अपसत्थे कोहेणं कोही माणेणं माणी मायाए मायी लोभेणं लोभी, से तं अपसत्थे । से तं भावसंजोगे, सेतं संजोएणं । से किं तं पमाणेणं ? पमाणे चउव्विहे पन्नत्ते तं जहा- नामप्पमाणे ठवणप्पमाणे दव्वप्पमाणे भावप्पमाणे । से किं तं नामप्पमाणे ? नामप्पमाणे जस्स णं जीवस्स वा अजीवस्स वा [दीपरत्नसागर संशोधितः ] [31] [४५-अनुओगदाराइं] Page #33 -------------------------------------------------------------------------- ________________ जीवाण वा अजीवाण वा तदुभयस्स व तदुभयाण वा पमाणे त्ति नामं कज्जइ, से तं नामप्पमाणे । से किं तं ठवणप्पमाणे ? ठवणप्पमाणे सत्तविहे पन्नत्ते तं जहा :- | [२३९] नक्खत्त-देवय-कुले पासंड-गणे य जीवियाहेउं । आभिप्पाइयनामे ठवणानामं तु सत्तविहं ।। [२४०] से किं तं नक्खत्तनामे ? नक्खत्तनामे कत्तियाहिं जाए-कत्तिए कत्तियादिन्ने कत्तियाधम्मे कत्तियासम्मे कत्तियादेवे कत्तियादासे कत्तियासेने कत्तियारक्खिए, रोहिणीहिं जाएरोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेने रोहिणिरक्खिए य एवं सव्वनक्खत्तेसु नामा भाणियव्वा, एत्थ संगहणिगाहाओ । [२४१] कत्तिय रोहिणि मिगसिर अद्दा य पुनव्वसू य पुस्से य । तत्तो य अस्सिलेसा मघाओ दो फग्गणीओ य ।। [२४२] हत्थो चित्ता साती विसाहा तह य होइ अनुराहा । जेट्ठा मूलो पुव्वासाढा तह उत्तरा चेव ।।। [२४३] अभिई सवण धणिट्ठा सतभिसया दो य हॉति भद्दवया । रेवति अस्सिणि भरणि एसा नक्खत्तपरिवाडी ।। [२४४] से तं नक्खत्तनामे | से किं तं देवयानामे ? देवयानामे-अग्गिदेवयाहिं जाए-अग्गिए अग्गिदिन्ने अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेने अग्गिरक्खिए एवं सव्वनक्खत्त-देवयानामा भाणियव्वा, एत्थं पि संगहणिगाहाओ : [२४५] अग्गि पयावइ सोमे रुद्दो अदिती बहस्सई सप्पे । पिति भग अज्जम सविया तट्ठा वाऊ य इंदग्गी ।। सत्तं-२४६ [२४६] मित्तो इंदो निरती आऊ विस्सो य बंभ विण्हू य । वसु वरुण अय विवद्धी पुस्से आसे जमे चेव ।। [२४७] से तं देवयनामे | से किं तं कुलनामे ? कुलनामे- उग्गे भोगे राइण्णे खत्तिए इक्खागे नाते कोरव्वे, से तं कुलनामे | से किं तं पासंडनामे ? समणे पंडरंगे भिक्खू कावालिए तावसए परिव्वायगे, से तं पासंडनामे | से किं तं गणनामे ? मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेने मल्लरक्खिए, से तं गणनामे | से किं तं जीवियनामे ? जीवियनामे-अवकरए उक्कुरुडए उज्झियए कज्जवए सुप्पए, से तं जीवियानामे । से किं तं आभिप्पाइयनामे ? अंबए निबंए बबुलए पलासए सिणए पीलुए करीरए, से तं आभिप्पाइयनामे | से तं ठवणप्पमाणे । से किं तं दव्वप्पमाणे ? दव्वप्पमाणे छव्विहे पन्नत्ते तं जहा-धम्मत्थिकाए जाव अद्धासमए, से तं दव्वप्पमाणे | से किं तं भावप्पमाणे ? भावप्पमाणे चउव्विहे पन्नत्ते तं जहासामासिए तद्धितए धाउए निरुत्तिए | से किं तं सामासिए ? सामासिए सत्त समासा भवंति तं जहा : [२४८] दंदे य बहुव्वीही कम्मधारए दिऊ तहा । तप्पुरिस अव्वईभावे एगसेसे य सत्तमे || [२४९] से किं तं दंदे ? दंदे-दन्ताश्च ओष्ठौ च दन्तोष्ठं, स्तनौ च उदरं च स्तनोदरं, वस्त्रं च पात्रं च वस्त्रपात्रं, अश्वाश्च महिषाश्च अश्वमहिषं, अहिश्च नकुलश्च अहिनकुलं, से तं दंदे । से किं तं [दीपरत्नसागर संशोधितः] [32] [४५-अनुओगदाराइं] Page #34 -------------------------------------------------------------------------- ________________ बहुव्वीही ? बहुव्वीही-फुल्ला इमंमि गिरिंमि कुडय-कयंबा सो इमो गिरी फुल्लिय-कुडय-कयंबो, से तं बहुव्वीही | से किं तं कम्मधारए ? कम्मधारए-घवलो वसहो धवलवसहो, किण्हो मिगो किण्हमिगो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए | से किं तं दिगू? तिन्नि कडुयाणि तिकुडुयं, तिन्नि दिगु-महुराणि तिमहुरं, तिन्नि गुणा तिगुणं, तिन्नि पुराणि तिपुरं, तिन्नि सराणि तिसरं, तिन्नि पुक्खराणि तिपक्खरं, तिन्नि बिंदुयाणि तिबिंदुयं, तिन्नि पहा तिपहं, पंच नदीओ पंचनदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगामं, दस पुराणि दसपुरं, से तं दिगू । से किं तं तप्परिसे ? तप्परिसे-तित्थे कागो तित्थकागो, वने हत्थी वनहत्थी, वने वराहो वनवहारो, वने महिसो वनमहिसो, वने मयूरो वनमयूरो, से तं तप्पुरिसे । से किं तं अव्वईभावे ? अव्वईभावे- अनुगाम अनुनदीयं अनुफरिहं अनुचरियं से तं अव्वईभावे । से किं तं एगसेसे ? एगसेसेजहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे साली जहा बहवे साली तहा एगो साली, से तं एगसेसे, से तं सामासिए | से किं तं तद्धित्तए ? तद्धितए अट्ठविहे प० । [२५०] कम्मे सिप्प सिलोए संजोग समीवओ य संजूहे । __इस्सरिय अवच्चेण य तद्धितनामं तु अट्ठविहं ।। [२५१] से किं तं कम्मनामे ? कम्मनामे तणहारए कट्ठहारए पत्तहारए दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोलालिए, से तं कम्मनामे | से किं तं सिप्पनामे ? सिप्पनामे वत्थिए तंतिए तुन्नाए तंतुवाए पट्टकारे उएटटे वरूडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोट्टिमकारे से तं सिप्पनामे | से किं तं सिलोगनामे ? सिलोगनामे-समणे माहणे सव्वातिही, से तं सिलोगनामे | से किं तं संजोगनामे ? संजोगनामे रण्णो ससरए रण्णो जामाउए रण्णो सत्तं-२५१ साले रणो भाउए रण्णो भगिणीवई, से तं संजोगनामे | से किं तं समीवनामे ? समीवनामे-गिरिस्स समीवे नगरं गिरिनगरं, विदिसाए समीवे नगरं वेदिसं नयरं वेन्नाए समीवे नगरं वेन्नायडं, तगराए समीवे नगरं तगरायडं, से तं समीवनामे | से किं तं संजूहनामे ? तरंगवतिकारे मलयवतिकारे अत्ताणुसद्विकारे बिंदुकारे, से तं संजूहनामे | से किं तं इस्सरियनामे? इस्सरियनामे-राईसरे तलवरे माडंबिए कोडुबिए इब्भे सेट्ठी सत्थवाहे सेनावई, से तं इस्सरियनामे | से किं तं अवच्चनामे ? अवच्चनामे-अरहंतमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणरायमाया वायगमाया, से तं अवच्चनामे | से तं तद्धितए | से किं तं धाउए ? धाउए-भू सत्तायां परस्मैभाषा एध वृद्धौ स्पद्ध संहर्षे गाध प्रतिष्ठालिप्सयोः ग्रन्थे च बाध लोडने से तं धाउए । से किं तं निरुत्तिए? निरुत्तिए मयां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसति मुसलं, कपिरिव लम्बते त्थेति य करोति कपित्थं, चिदिति करोति खल्लं च भवति चिक्खल्लं, उर्ध्वकर्णः उलूकः मेखस्य माला मेखला, से तं निरुत्तिए । से तं भावप्पमाणे । से तं पमाणेणं । से तं दसनामे | से तं नामे । [२५२] से किं तं पमाणे ? पमाणे चउविहे पन्नत्ते तं जहा:- दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे | दीपरत्नसागर संशोधितः] [33] [४५-अनुओगदाराइं] Page #35 -------------------------------------------------------------------------- ________________ [२५३] से किं तं दव्वप्पमाणे ? दव्वप्पमाणे दुविहे पन्नत्ते, तं जहा- पएसनिप्फन्ने य विभागनिप्फन्ने य | से किं तं पएसेनिप्फन्ने ? तं-परमाणुपोग्गले दुपएसिए जाव दसपएसिए संखेज्जपएसिए असंखेज्जपएसिए अनंतपएसिए, से तं पएसनिप्फन्ने । से किं तं विभागनिप्फन्ने ? तंपंचविहे पन्नत्ते तं जहा-माणे उम्माणे ओमाणे गणिमे पडिमाणे | से किं तं माणे ? विहे प० तं० धन्नमाणप्पमाणे रसमाणप्पमाणे य, से किं तं धन्नमाणप्पमाणे? दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारि आढगाइं दोणो सद्धिं आढगाइं जहन्नए कुंभे असीइं आढगाइं मज्झिमए कुंभे आढगसतं उक्कोसए कुंभे अट्ठ य आढगसतिए वाहे । एएणं धन्नमाणप्पमाणेणं किं पओयणं ? एएणं धन्नमाणप्पमाणेणं मुत्तोली-मुरवइड्डर-अलिंद-ओचारसंसियाणं धन्नाणं धन्नमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं धन्नमाणप्पमाणे | से किं तं रसमानप्पमाणे ? धन्नमाणप्पमाणओ चउभागविवढिए अभिंतरसिहाजुत्ते रसमानप्पमाणे विहिज्जइ, तं जहा- चउसट्ठिया बत्तीसिया सोलसिया अट्ठभाइया चउभाइया अद्धमाणी माणी, दो चउसट्ठियाओ बत्तीसिया दो बत्तिसियाओ, बत्तीसियाओ सोलसिया दो सोलसियाओ अट्ठभाइया दो अट्ठभाइयाओ चउभाइया दो चउभाइयाओ अद्धमाणी दो अद्धमाणीओ माणी | एएणं रसमाणप्पमाणेणं कि पओयणं ? एएणं रसमानप्पमाणेणं वारग-घडग-करग-कलसिय-गग्गरि-दइय-करोडिय-कंडिय संसियाणं रसाणं रसमानप्पमाणनिवित्ति-लक्खणं भवइ, से तं रसमानप्पमाणे | से तं माणे ।। से किं त उम्माणे उम्माणे-जं णं उम्मिणिज्जड़ तं जहा- अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाइं पलं पंचुत्तरपलसइया तुला दस तुलाओ अद्धभारो बीसं तुलाओ भारो, एएणं उम्माणप्पमाणेणं किं पओयणं ? एएणं उम्माणप्पमाणेणं पत्त-अगरु-तग-चोयय-कुंकुम-खंड-गल-मच्छंडियादीणं दव्वाणं उम्माणप्पमाणनिव्वित्ति लक्खणं भवइ । से तं उम्माणे । सुत्तं-२५३ से किं तं ओमाणे ? ओमाणे-जं णं ओमिणिज्जइ, तं जहा- हत्थेण वा दंडेण वा धणुणा वा जुगेण वा नालियाए वा अक्खेण वा मसलेण वा । [२५४] दंडं धनुं जुगं नालियं व अक्खं मुसलं च चउहत्थं । दसनालियं च रज्जूं वियाण ओमाणसण्णाए || [२५५] वत्थुमि हत्थमेज्जं खित्ते दंडं धनुं च पंथंमि | खायं च नालियाए वियाण ओमाणसण्णाए || [२५६] एएणं ओमाणप्पमाणेणं किं पओयणं ? एएणं ओमाणप्पमाणेणं खाय-चिय-रचियकरकचिय-कड-पड-भित्ति-परिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वित्तिलक्खणं भवइ, से तं ओमाणे | से किं तं गणिमे ? गणिमे-जं णं गणिज्जइ, तं जहा- एगो दस सयं सहस्सं दससहस्साई सयसहस्सं दससयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओयणं ? एएणं गणिमप्पमाणेणं भितग-भिति-भत्तवेयण-आयव्वयसंसियाणं दव्वाणं गणियप्पमाणनिव्वित्तिलक्खणं भवइ, से तं गणिमे । से किं तं पडिमाणे ? पडिमाणे जं णं पडिमिणिज्जइ, तं जहा- गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो, पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिन्नि निप्फावा कम्ममासओ एवं चउक्कओ कम्ममासओ कागण्यपेक्षयेत्यर्थः बारस कम्ममासया [दीपरत्नसागर संशोधितः] [34] [४५-अनुओगदाराइं] Page #36 -------------------------------------------------------------------------- ________________ मंडलओ, एवं अडयालीसाए कागणीओ मंडलओ, सोलस कम्ममासया सुवण्णो, एवं चउसट्ठीए कागणीओ सवण्णो, एएणं पडिमाणप्पमाणेणं किं पओयणं ? एएणं पडिमाणपमाणेणं सुवण्ण रजतमणिमोत्ति संखसिलप्पवालाई णं दव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ । से तं पडिमाणे, से तं विभागनिप्फन्ने, से तं दव्वप्पामाणे । [२५७] से किं तं खेत्तप्पमाणं ? खेत्तप्पमाणे विहे, पएसनिप्फन्ने य विभागनिप्फन्ने य | से किं तं पएसनिप्फन्ने ? एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे जाव दसपएसोगाढे संखेज्जपएसोगाढे असंखेज्जपएसोगाढे, से तं पएसनिप्फन्ने । से किं तं विभागनिप्फन्ने ? [२५८] अंगुल विहत्थि रयणी कुच्छी धनु गाउयं च बोधव्वं । जोयण सेढी पयरं लोगमलोगे वि य तहेव || [२५९] से किं तं अंगुले ? अंगुले तिविहे पन्नत्ते तं जहा- आयंगुले उस्सेहंगुले पमाणंगुले से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं नव मुहाइं पुरिसे पमाणजुत्ते भवइ, दोणीए पुरिसे माणजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ । [२६०] माणुम्माणप्पमाणजुत्ता लक्खणवंजणगुणेहिं उववेया । उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ।।। [२६१] होंति पुण अहियपुरिसा अट्ठसयं अंगुलाण उव्विद्धा | छन्नउइ अहमपुरिसा चउरुत्तरा मज्झिमिल्ला उ ।। [२६२] हीना वा अहिया वा, जेखलु सरसत्त-सारपरिहीना | ते उत्तम पुरिसाणं अवस्स पेसत्तणमुर्वेति ।। [२६३] एएणं अंगुलप्पमाणएणं छ अंगुलाई पाओ, दो पाया विहत्थी, दो विहत्थीओ रयणी, सुत्तं-२६३ दो रयणीओ कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्खे मुसले दो धणुसहस्साइं गाउयं, चत्तारि गाउयाइं जोयणं, एएणं आयंगुलप्पमाणेणं कि पओयणं ? एएणं आयंगुलप्पमाणेणं- जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं अगड-तलाग-दह-नदी-वावी-पुक्खरिणी-दीहिया-गुंजालियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ आरामुज्जाण-कानन-वन-वनसंड-वनराईओ देवकुल-सभा-पवाथूभ-खाइय-परिहाओ पागार-अट्टालय-चरिय-दार-गोपुर-पासाय-घर-सरण-लेण-आवण-सिंघाडग-तिग-चउक्कचच्चर-चउम्मुह-महापह-पह-सगड-जाण-जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणियाओ लोही-लोहकडाह-कडुच्छुयआसन-सयन-खंभ-भंड-मत्तोवगरणमाईणि अज्जकालियाइं च जोयणाइं मविज्जंति, से समासओ तिविहे पन्नत्ते तं जहा- सूइअंगुले पयरंगुले घनंगुले, अंगुलायया एगपएसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणितं घनंगुले, एएसि णं भंते ! सूईअंगुल-पयरंगुल-घनंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले पयरंगुले असंखेज्जगुणे घनंगुले असंखेज्जगुणे, से तं आयंगुले । से किं तं उस्सेहंगुले ? उस्सेहंगुले अनेगविहे पन्नत्ते, तं जहा- | [२६४] परमाणू तसरेणू रहरेणू अग्गयं च वालस्स | लिक्खा जूआ य जवो अट्ठगुण विवढिया कमसो ।। दीपरत्नसागर संशोधितः] [35] [४५-अनुओगदाराइं] Page #37 -------------------------------------------------------------------------- ________________ [२६५] से किं तं परमाणू ? परमाणू दुविहे पन्नत्ते, तं जहा- सुहूमे य ववहारिए य, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से ववहारिए से णं अनंतानंताणं सुहमपोग्गलाणं समुदय समिति-समागमेणं ववहारिए परमाणुपोग्गले निप्फज्जइ, से णं भंते! असिधारं वा खुरधारं वा ओगाहेज्जा ?, हंता ओगाहेज्जा | से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ, से णं भंते! अगनिकायस्स मज्झंमज्झंणं वीइवएज्जा ?, हंता वीइवएज्जा, से णं भंते! तत्थऽज्झेज्जा ?, नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते! पुक्खरसंवगट्टगस्स महामेहस्स मज्झमज्झे णं वीइवएज्जा ?, हंता वीइवएज्जा । से णं त्तथ उदउल्लेसिआ ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते! गंगाए महानईए पडिसोयं हव्वमागच्छेज्जा ?, हंता हव्वमागच्छेज्जा, से णं तत्थ विनिघायमावज्जेज्जा ?, नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । से णं भंते! उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा ?, हंता ओगाहेज्जा, से णं तत्थ कुत्थेज्जा वा परियावज्जेज्ज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमइ । [२६६] सत्थेण सुतिक्खेण वि छेत्तुं भेत्तुं च जं किर न सक्का | तं परमाणुं सिद्धा वयंति आई पमाणाणं ।। [२६७] अनंताणं वावहारियपरमाणुपोग्गलाणं समुदय-समिति-समागमेणं सा एगा उसण्हसण्हिया इ वा सण्हसण्हिया इ वा उड्ढरेणू इ वा तसरेणू इ वा रहरेणू इ वा, अट्ठ उसण्हसण्हियाओ सा एगा सण्हसण्हिया, अट्ठ सहसण्हियाओ सा एगा उड्ढरेणू, अट्ठ उड्ढरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ देवकुरु-उत्तरकुरुगाणं मणुस्साणं से एगे वालग्गे, अट्ठ देवकुरुउत्तरकुरुगाणं मणुस्साणं वालग्गा हरिवास-रम्मगवासाणं मणुस्साणं से एगे वालग्गे, अट्ठ हरिवस्सरम्मगवासाणं मणुसाणं वालग्गा हेमवय-हेरण्णवयाणं मणुस्साणं से एगे वालग्गे, अट्ट हेमवयहेरण्णवयाणं मणुस्साणं वालग्गा पुव्वविदेह-अवरविदेहाणं मणुस्साणं से एगे वालग्गे, अट्ठ पुव्वविदेहेसुत्तं-२६७ अवरविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा | अट्ठ लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमझे, अट्ठ जवमज्झा से एगे उस्सेहंगुले, एएणं अंगुलप्पमाणेणं छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउई अंगुलाई से एगे दंडेइ वा धणू इ वा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं धनुप्पमाणेणं दो धनुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं, एएणं उस्सेहंगुलेणं किं पओयणं? एएणं उस्सेहंगुलेणं नेरइयतिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाओ मविज्जति । नेरइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा दुविहा पन्नत्ता तं जहाभवधारणिज्जा य उत्तरवेउवविया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं असंखेज्जइभागं उक्कोसेणं पंच धनुसयाई, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धनुसहस्सं । रयणप्पभापुढवीए नेरइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! दुविहा, तं० भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्ने दीपरत्नसागर संशोधितः] [36] [४५-अनुओगदाराइं] Page #38 -------------------------------------------------------------------------- ________________ असंखेज्जइभागं उक्कोसेणं सत्त धणूइं तिन्नि रयणीओ छच्च अंगुलाई तत्थ णं जा सा उत्तरेवउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पन्नरस धणूइं दोन्नि रयणीओ बारस अंगुलाइ । सक्करप्पभापुढवीए नेरइयाणं भंते केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा दुविहा पन्नत्ता, तं जहा- भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगलस्स असंखेज्जइभागं उक्कोसेणं पन्नरस धणूई अड्ढाइज्जाओ रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीसं धणूई एक्का रयणी य । वालुयप्पभापुढवीए नेरइयाइणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा दुविहा पन्नत्ता, तं जहा- भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं एकतीसं धणूइं इक्का रयणी य, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं बावहिँ धणूइं दो रयणीओ य । एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा ; पंकप्पभाए पुढवीए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं बावहिँ धणूइं दो रयणीओ य, उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पणवीसं धनुसयं, धूमप्पहाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइ भागे, उक्कोसेणं पणवीसं धनुसयं, उत्तरवेउव्विय जहन्नेणं अंगुलस्स असंखेज्जइ भागे, उक्कोसेणं अड्ढाइज्जाइं धनुसयाई । तमाए भवधारणिज्जा अंगुलस्स असंखेज्जइ भागे उक्कोसेणं अड्ढाइज्जाइ धनुसयाई, उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धनुसयाई, तमतमापुढवीए नेरइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता, तं जहा भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंच धनुसयाई, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धनुसहस्सं । असुरकुमाराणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! दुविहा पन्नत्ता तं जहाभवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइसत्तं-२६७ भागं, उक्कोसेणं सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगलस्स संखेज्जइभागं उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं ताव भाणियव्वं । पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, एवं सुहमाणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणियव्वं, बादराणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणियव्वं, एवं जाव बादर-वाउकाइयाणं पज्जत्तगाणं भाणियव्वं । वणस्सइकाइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं, सुहमवणस्सइकाइयाणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हं पि जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, बादरवणस्सइकाइयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं, अपज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं । दीपरत्नसागर संशोधितः] [37] [४५-अनुओगदाराइं] Page #39 -------------------------------------------------------------------------- ________________ एवं बेइंदियाणं पुच्छा गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं बारस जोयणाइं, अपज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्सअसंखेज्जइभागं, पज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं बारस जोयणाइं । तेइंदियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिन्नि गाउयाइं, अपज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगाणं जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं तिन्नि गाउयाइं । चरिंदियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं चत्तारि गाउयाई, अपज्जत्तगाणं जहन्नेणं वि उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं चत्तारि गाउयाई पंचेदियतिरिक्खजोणियाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं, जलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! एवं चेव संमुच्छिमजलयर पंचिदियं तिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगु० असं० उक्कोसेणं जोयण सहस्सं, अपज्जत्तगसमुच्छियमजलयर-पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तग समुच्छिमजलयर पंचिंदिय तिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसहस्सं, गब्भ-वक्कंतिय जलयरपंचिंदिय तिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं, अपज्जत्तग गब्भवक्कंतिय जलयरपंचिदिय-तिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं पज्जत्तग गब्भवक्कंतिय जलयरपंचिंदिय-तिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसहस्सं. चउप्पयथलयरपंचिंदिय पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छ गाउयाई, समुच्छिचउप्पयथलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुहुत्तं, अपज्जत्तगसमुच्छिमचउप्पयथलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं सुत्तं-२६७ उक्कोसणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगसंमुच्छिमचउप्पयथलयर० पुच्छा, गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं गाउयपुह्त्तं, गब्भवक्कंतिय चउप्पय थलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छग्गाउयाइं, अपज्जत्तग गब्भवक्कंतिय चउप्पयथलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तग गब्भवक्कंतिय चउपयथलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं छग्गाउयाइं, ___उरपरिसप्पथलयरपंचिंदिय पुच्छा, गोयमा! जहन्नेणं अंगु असंखे० उक्कोसेणं जोयणसहस्सं, संमुच्छिमउरपरिसप्पथलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणपुहत्तं, अपज्जत्तग समुच्छिमउरपरिसप्प थलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तग संमुच्छिम उरपरिसप्प थलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणपुहुत्तं | गब्भवक्कंतिय उरपरिसप्प थलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं, अपज्जत्तग गब्भवक्कंतिय उरपरिसप्प थलयर पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, [दीपरत्नसागर संशोधितः] [38] [४५-अनुओगदाराइं] Page #40 -------------------------------------------------------------------------- ________________ पज्जत्तग गब्भवक्कं तियउरपरिसप्प पुच्छा, गोयमा ! जहन्नेणं अगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसहस्सं । भूअपरिसप्पथलयर पंचेंदियाणं पुच्छा, गोयमा ! जहन्नेणं अंगु० असं० उक्कोसेणं गाउअ पुहुत्त, संमु० भुअ० पुच्छा, गो० ! जह० अंगु० असं० उक्को० घणुपुहुत्तं, अपज्जत्तगसंमु॰ पुच्छा, गो०! जह० अंगु॰ असं॰ उक्कोसेण वि अंगु० असं०, पज्जत्तग समुच्छिम भुअ० पुच्छा, गोयमा! ज० अं० सं० उक्को॰ धनुपुहुत्तं, गब्भ० भुअ० थल० ? गोयमा! जह० अं० असं० उक्को० गाउयपुहुत्तं, अपज्ज० भुअप०, गोयमा! ज० अं० असं० उ० वि अं० असं०, पज्जत्त भुअप० ? गोयमा ! जह० अं० सं० उ० गाउपुहुत्तं । खहयर पंचेंदियपुच्छा, गोयमा! जह० अंगु० असं० उक्को० धनुपुहुत्तं, संमु० खह० जहा भुअगपरिसप्प सं० तिसु विगमेसु तहा भाणियव्वं, गब्भ० खहयर० ? गो० गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहत्तं अपज्जत्तग्ग० खहयर० पुच्छा, गोयमा ! जह० अं० असं० उक्को० अं० असं०, पज्जत्तग्ग॰ खह० ? गोयमा! जह० अं० संखे० उक्को० धनुपुहुत्तं, एत्थ संगहणिगाहाओ भवंति, तं जहा । [२६८] जोयणसहस्स गाउयपुहुत्तं तत्तो य जोयणपुहुत्तं । दोहं तु धनु-पुहुत्तं संमुच्छिमे होइ उच्चत्तं ।। [२६९] जोयणसहस्स छग्गाउयाइं तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे पक्खीसु भवे धनुपुहुत्तं ।। [२७०] मणुस्साणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिन्नि गाउयाई, समुच्छिममणुस्साणं पुच्छा, गोयमा ! जह० अंगु० असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, गब्भवक्कंतियमणुस्साणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिन्नि गाउयाई, अपज्जत्तगगब्भवक्कंतियमणुस्साणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगगब्भ-वक्कंतिय-मणुस्साणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं तिन्नि गाउयाइं । वाणमंतराणं भवधारणिज्जा य उत्तरवेउव्विया य जहा असुरकुमाराणं तहा भाणियव्वा, जहा वाणमंतराणं तहा जोइसियाणं वि । सुत्तं-२७० सोहम्मे कप्पे देवाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा० भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसयसहस्सं एवं ईसाण कप्पे वि भाणियव्वं, जहा सोहम्मे कप्पे देवाणं पुच्छा तहा सेसकप्पदेवाणं पुच्छा भाणियव्वा जाव अच्चुतो कप्पो, सणकुमारे भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छ रयणीओ, उत्तरवेउव्विया जहा सोहम्मे भव० जहा सणकुमारा तहा माहिंदे वि भाणियव्वा, बंभलोग-लंतगेसु भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागहं उक्कोसेणं पंच रयणीओ उत्तरवेउव्विया जहा सोहम्मे महासुक्क सहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं॰ असंखेज्जइभागं उक्कोसेणं चत्तारि रयणीओ, उत्तरवेउव्विया जहा सोहम्मे, आणत-पाणत-आरण[दीपरत्नसागर संशोधितः ] [४५-अनुओगदाराई] [39] Page #41 -------------------------------------------------------------------------- ________________ अच्चुतेसु चउसु वि भवधारणिज्जा जहन्नेणं अंगु० असं० उक्कोसेणं तिन्नि रयणीओ, उत्तरवेउव्विया जहा सोहम्मे । गेवेज्जगदेवाणं पुच्छा, एगे भवधारणिज्जे सरीरगे पन्नत्ते, से जहन्नेणं अंगुलस्स असं० उक्कोसेणं दो रयणीओ | अनुत्तरोववाईयदेवाणं पुच्छा, एगे भवधारणिज्जे सरीरगे पन्नत्ते, से जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं एगा रयणी, [एवं सव्वाणं दुविहा भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं दुगुणा दुगुणा, उत्तरेवउव्विया जहन्नेणं अंगु० संखे० उक्कोसेणं दुगुणा दुगुणा, एवं असुरकुमाराईणं जाव अनुत्तरविमानवासीणं सगसगसरीरोगाहणा भाणियव्वा ] से समासओ तिविहे पन्नत्ता तं०-सूईअंगुले पयरंगुले घनंगुले, अंगुलायया एगपएसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणितं घनंगुले, एएसि णं सूईअंगुल-पयरंगुलघनंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले पयरंगुले असंखेज्जगुणे घनंगुले असंखेज्जगुणे, से तं उस्सेहंगले । से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसो-वण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पन्नत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुल-विक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं तं सहस्सगुणियं पमाणंगुलं भवइ, एएणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साइं गाउयं, चत्तारि गाउयाइं जोयणं, एएणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पातालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कडाणं सेलाणं सिहरीणं पब्भराणं विजयाणं वक्खाराणं वासाणं वासहराणं पव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्त-उव्वेह-परिक्खेवा मविज्जंति, से समासओ तिविहे० सेढीअंगुले पयरंगुले घनंगुले, असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणं लोगो गुणितो संखेज्जा लोगा, असंखेज्जएणं लोगो, गुणितो असंखेज्जा लोगा, अनंतेणं लोगो गुणिओ अनंता लोगा, एएसि णं सेढीअंगुल-पयरंगुल-घनंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढीअंगुले पयरंगुले असंखेज्जगुणे घनंगुले असंखेज्जगुणे, से तं पमाणंगुले । से तं विभागनिप्फण्णे, से तं खेत्तप्पमाणे । सुत्तं-२७१ [२७१] से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पन्नत्ते तं जहा- पएसनिप्फन्ने य विभागनिप्फन्ने य । [२७२] से किं तं पएसनिप्फन्ने ? पएसनिप्फन्ने एगसमयट्ठिईए दुसमयट्ठिईए तिसमयढिईए जाव दसमयट्ठिईए संखेज्जसमयट्ठिईए असंखेज्जसमयढिईए, से तं पएसनिप्फन्ने | [२७३] से किं तं विभागनिप्फन्ने ? विभागनिप्फन्ने :- | [२७४] समयावलिय मुहत्ता दिवस अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परियट्टा ।। [२७५] से किं तं समए ? समयस्स णं परूवणं करिस्सामि, से जहानामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पाय-पास-पिटुं-तरोरुपरिणते तलजमलदीपरत्नसागर संशोधितः] [40] [४५-अनुओगदाराइं] Page #42 -------------------------------------------------------------------------- ________________ जुयल-परिघनिभबाहू चम्मेट्ठग-दुहण-मुट्ठिय-समाहत - निचित-गत्तकाए उरस्सबलसमन्नागए लंघण पवणजइण-वायामसमत्थे छेए दक्खे पत्तट्ठे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं वा गहाय वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा, तत्थ चोयए पन्नवयं एवं वयासी जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्तं ओसारिए से सम भवइ ? नो इणट्ठे समट्ठे, कम्हा ?, जम्हा संखेज्जाणं तंतूणं समुदय समिति-समागमेणं एगा पडसाडिया निप्फज्जइ उवरिल्लंमि तंतुंमि अच्छिन्ने हेट्ठिल्ले तंतू न छिज्जइ, अन्नंमि काले उवरिल्ले तंतू छिज्जइ, अन्नंमि काले हिट्ठिल्ले तंतू छिज्जइ, तम्हा से समए न भवइ, एवं वयंतं पन्नवयं चोयए एवं वयासी:- । जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिन्ने से समए भवइ ?, न भवइ । कम्हा ? जम्हा संखेज्जाणं पम्हाणं समुदय समिति-समागमेणं तंतू निप्फज्जइ, उवरिल्ले पम्हे अच्छिन्ने हेट्ठिल्ले पम्हे न छिज्जइ अन्नंमि काले उवरिल्ले पन्हे छिज्जइ अन्नंमि काले हेट्ठिल्ले पम्हे छिज्जइ, तम्हा से समए न भवइ, एवं वयंतं पन्नवयं चोयए एवं वयासी जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिन्ने से समए भवइ ?, न भवइ, कम्हा ? जम्हा अनंताणं संघायाणं समुदय समिति-समागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेट्ठिल्ले संघाए न विसंघाइज्जइ, अन्नंमि काले उवरिल्ले संघाए विसंघाइज्जइ अन्नंमि काले हेट्ठिल्ले संघाए विसंघाइज्जइ, तम्हा से समए न भवइ, एत्तो वि य णं सुहुतराए समए पन्नत्ते समणाउसो असंखेज्जाणं समयाणं समुदय समिति -समागमेणं सा एगा आवलिया त्ति वुच्चइ, संखेज्जाओ आवलियाओ ऊसासो, संखेज्जाओ आवलियाओ नीसासो । [२७६] हट्ठस्स अणवगल्लस्स, निरुवक्किट्ठस्स जंतुणो । एगे ऊसास-नीसासे एस पाणु त्ति वुच्चइ || [२७७] सत्त पाणूणि से थोवे सत्त थोवाणि सेलवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए ।। [२७८] तिन्नि सहस्सा सत्त य सयाई तेहत्तरि य ऊसासा । एस मुहुत्तो भणियो सव्वेहिं अनंतनाणीहिं । [२७९] एएणं मुहुत्तपमाणेणं तीसं मुहुत्ता अहोरत्तं, पन्नरस्स अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिन्नि उऊ अयण, दो अयणाई संवच्छरे, पंच संवच्छराई जुगे, वीसं जुगाई वाससयं, सुत्तं-२७९ दसवाससयाइं वाससहस्सं, सयं वाससहस्साणं वाससयसहस्सं, चउरासीइं वाससयसहस्साइं से एगे पुव्वंगे, चउरासीइं पुव्वंगसयसहस्साइं स एगेपुव्वे, चउरासीइं पुव्वसयसहस्साइं स एगे तुडियंगे, चउरासीइं तुडियंगसय-सहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चउरासीइं अडडंगसयसहस्साइं से एगे अड्डे, एवं अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अत्थनिउरंगे अत्थनिउरे अउयंगे अउए नउयंगे नउए पउयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे चउरासीइं सीसपहेलियंग-सयसहस्साइं सा एगा, सीसपहेलिया एतावता चेव गणिए एतावए चेवे गणियस्स विसए अतो परं ओवमिए पवत्तइ । [दीपरत्नसागर संशोधितः ] [41] I [४५-अनुओगदाराई] Page #43 -------------------------------------------------------------------------- ________________ [२८०] से किं तं ओवमिए ? ओवमिए दुविहे० पलिओवमे य सागरोवमे य, से किं तं पलिओवमे ? तं तिविहे पन्नत्ते, तं जहा- उद्धारपलिओवमे अद्धापलिओवमे खेत्तपलिओवमे य, से किं तं उद्धारपलिओवमे ? दुविहे पन्नत्ते, तं जहा- सुहुमे य वावहारिए य, तत्थ णं जे सुहुमे से ठप्पे तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया - जोयणं आयाम - विक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय - बेयाहिय तेयाहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं संसट्टे संनिचित्ते भरिए वालग्गकोडीणं, से णं वालग्गे नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुच्छेज्जा नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं समए - समए एगमेगं वालग्गं अवहाय जाणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ, से तं वावहारिए उद्धारपलिओवमे । [२८१] एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं ववहारिअस्स उद्धासागरोवमस्स एगस्स भवे परीमाणं || [२८२] एएहिं वावहारिअ उद्धार पलिओवम सागरोवमेहिं किं पओयणं ?, एएहिं० नत्थि किंचिप्पओयणं, केवलं पन्नवणा पन्नविज्जइ, से तं वावहारिए उद्धारपलिओवमे । से किं तं सुहुमे उद्धारपलिओवमे ?, तं से जहानामए पल्ले सिआ जोयणं आयामविक्खंभेणं जोयणं उव्वेहेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिअ - बेआहिअ-तेआहिय उक्कोसेणं सत्तरत्त परूढाणं संसट्टे संनिचिते भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखिज्जाइं खंडाइं कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाउ असंखेज्जगुणा, ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुहेज्जा, नो पलिविद्धंसिज्जा, नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं समए समए एगमेगं वालग्गं अवहाय जावइएण कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ, से तं सुहुमे उद्धारपलिओवमे । [२८३] एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं || [२८४] एएहिं सुहुमउद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं० सागरोवमेहिं, दीव-समुद्दाणं उद्धारो धेप्पड़, केवइया णं भंते! दीव- समुद्दा उद्धारेणं पन्नत्ता ? गोयमा ! जावइया णं अड्ढाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइयाणं दीवसमुद्दा ० से तं सुहुमे उद्धारपलिओवमे, से तं उद्धारपलिओ मे | से किं तं अद्धापलिओवमे ? दुविहे पन्नत्ते तं जहा - सुहुमे य वावहारिए य, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से वावहारिए० से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं सुत्तं-२८४ उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खवेणं, से णं पल्ले एगाहिय - बेयाहिय- जाव भरिए वालग्गकोडी, से णं वालग्गे, नो अग्गी डहेज्जा जाव नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं वाससए-वाससए गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ से तं वावहारिए अद्धापलिओवमे । [ २८५] एएसिं पल्लाणं कोडाकोडी हवेज्जा दसगुणिया । [ दीपरत्नसागर संशोधितः] तं ववहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ।। [42] [४५-अनुओगदाराई] Page #44 -------------------------------------------------------------------------- ________________ [२८६] एएहिं वावहारिय अद्धापलिओवम-सागरोवमेहिं कि पओयणं ? एएहिं वावहारिय अद्धापलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पन्नवणङ्कं पन्नविज्जति, से तं वावहारिए अद्धापलिओवमे । से किं तं सुहुमे अद्धापलिओवमे ? सुहुमे अद्धापलिओवमे, से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयण उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेयाहियजाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे असंखेज्जाई खंडाई कज्जइ, ते णं वालग्गे दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, से णं वालग्गे, नो अग्गी डहेज्जा जाव नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा तओ णं वाससए - वाससए गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ, से तं सुहुमे अद्धापलिओवमे । [२८७] एएसिं पल्लाणं कोडाकोडी भवेज्जा दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ।। [२८८] एएहिं सुहुमअद्धापलिओवम - सागरोवमेहिं किं पओयणं ? एएहिं सुहुमअद्धापलिओवमसागरोवमेहिं नेरइय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाइं मविज्जंति । [ २८९] नेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं जहा पन्नवणार ठिईपए सव्वसत्ताणं । रयणप्पभापुढवि नेरइआणं पुच्छा, जहन्नेणं दसवाससहस्साइं उक्कोसेणं एक्कं सागरोवमं, अपज्जत्तग रयणप्पभापुढवि नेरइआणं पुच्छा, जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं, पज्जत्तग रयणप्पभापुढवि नेरइआणं पुच्छा, गोयमा! जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं सागरोवमं अंतोमुहूत्तोणं । सक्करप्पभापुढविनेरइआणं पुच्छा, जहन्नेणं एक्कं सागरोवमं उक्कोसेणं तिन्नि सागरोवमाइं, एवं सेसपुढवीसु पुच्छा भाणियव्वा, वालुयप्पभापुढवि नेरइआणं जहन्नेणं तिन्नि सागरोवमाइं उक्कोसेणं सत्त सागरोवमाई, पंकप्पभापुढवि नेरइयाणं जहन्नेणं सत्त सागरोवमाइं उक्कोसेणं दस सागरोवमाइं, धूमप्पभापुढवि नेरइयाणं जहन्नेणं दस सागरोवमाइं उक्कोसेणं सत्तरस सागरोवमाई, तमप्पहापुढवि नेरइयाणं जहन्नेणं सत्तरस सागरोवाइं उक्कोसेणं बावीस सागरोवमाइं, तमतमा पुढवी नेरइयाणं भंते! केव० गो० जहा० बावीसं सागरोवमं, उक्को० तेत्तीस सागरोवमाइं । असुरकुमाराणं भंते पुच्छा, जहन्नेणं दस वाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं असुरकुमार-देवीणं पुच्छा० जहन्नेणं दस वाससहस्साइं उक्कोसेणं अद्धपंचमाइं पलिओवमाइं, नागकुमाराणं भंते॰ जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणाई दुन्नि पलिओवमाइं, नागकुमारीणं भंते ० जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणं पलिओवमं एवं जहा नागकुमाराणं देवाणं देवीण य तहा जाव थणियसुत्तं-२८९ कुमाराणं देवाणं देवीणं य भाणियव्वं । पुढविकाइआणं पुच्छा० जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, सुहुमपुढविकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाण य तिण्ह वि पुच्छा, गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्तं, बादरपुढविकाइयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, अपज्जत्तग बादर पुढविकाइय पुच्छा० गोयमा! जह० वि उक्को० वि अंतोमुहूत्तं, पज्जत्तग [दीपरत्नसागर संशोधितः] [43] [४५-अनुओगदाराइं] Page #45 -------------------------------------------------------------------------- ________________ बादर पुढविकाइय पुच्छा० गोयमा! जह० अंतोमुहूत्तं उक्को० बावीसं वास-सहस्साइं अंतोमुत्तूणाइं एवं सेसकाइआणं वि पुच्छा वयणं भाणियव्वं । आउकाइआणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त-वाससहस्साइं, सुहमआउकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं तिण्ह वि जहन्नेण वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं बादरआउकाइयाणं जहा ओहिआणं अपज्जत्तगबादर-आउकाइआणं जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं पज्जत्तग बादर आउकाइआणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साइं अंतोमुहुत्तूणाई। तेउकाइआणं जहन्नेणं अंतोमहत्तं उक्कोसेणं तिन्न राइंदिआइं, सुहुमतेउकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं तिण्ह वि जहन्नेणं वि अंतोमुहत्तं उक्कोसेणं वि अंतोमुहत्तं, बादरतेउकाइआणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदिआइं, अपज्जत्तग-बादरतेउ० जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्तं, पज्जत्तगबादरतेउ० जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाइं अंतोमुत्तूणाई ।। वाउकाइआणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि वाससहस्साइं, सुहमवाउकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाण य तिण्हि वि जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहत्तं, बादरवाउकाइयाणं जहन्नेणं अंतोमुत्तं उक्कोसेणं तिन्नि वाससहस्साइं, अपज्जत्तग बादर वाउकाइयाणं जहन्नेण वि अंतोमुहत्तं उक्कोसेणं वि अंतोमुहत्तं, पज्जत्तग बादर वाउकाइयाणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि वाससहस्साइं अंतोमुत्तूणाई । वणस्सइकाइआणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साइं, सुहमवणस्सइकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं य तिण्हि वि जहन्नेण वि अंतोमहत्तं उक्कोसेणं वि अंतोमुहत्तं, बादर वणस्सइकाइयाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दसवाससहस्साइं, अपज्जत्तग बादर वणस्सइकाइयाणं जहन्नेणं वि उक्कोसेण वि अंतोमुहत्तं पज्जत्त बादर वणस्सइकाइयाणं जहन्नेणं अंतोमुहूत्तं उक्कोसेणं दस वाससहस्साइं अंतोमुहत्तूणाई । बेइंदिआणं पुच्छा० जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराणि, अपज्जत्तग बेइंदिआणं पुच्छा० गोयमा! जहन्नेणं वि अंतोमुहत्तं उक्कोसेणं वि अंतोमुहत्तं, पज्जत्तग बेइंदिआणं पुच्छा, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेण बारस संवच्छराइं अंतोमुत्तूणाई । तेइंदियाणं पुच्छा० जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एकूणपन्नासं राइंदिआइं, अपज्जत्तग तेइंदिआणं पुच्छा० गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं पज्जत्तगतेइंदिआणं पुच्छा० गोयमा! जहन्नेणं अंतोमुत्तं उक्कोसेणं एगूणपन्नासं राइंदिआई अंतोमुत्तूणाई । चरिंदिआणं भंते! केवइअं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं छम्मासा, अपज्जत्तग चरिंदिआणं पुच्छा, गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं, पज्जत्तग चउरिंदियाणं पुच्छा० गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा अंतोमुहुत्तूणा । सत्तं-२८९ ___पंचिंदिय तिरिक्खजोणिआणं पुच्छा० गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, जलयर पंचिंदिअ तिरिक्ख-जोणिआणं पुच्छा०, गो० जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, समुच्छिम जलयर पंचिदिअ तिरिक्खजोणिआणं पुच्छा० [दीपरत्नसागर संशोधितः] [44] [४५-अनुओगदाराइं] Page #46 -------------------------------------------------------------------------- ________________ गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, अपज्जत्तय संमुच्छिम जलयर पंचिदिअ पुच्छा० गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्तं, पज्जत्तय संमुच्छिम जलयर पंचिदिअ पुच्छा० गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा, गब्भवक्कंति जलयर पंचिदिअ पुच्छा० गोयमा! जहन्नेणं अंतोमुहुत्त उक्कोसेणं पुव्वकोडी, अपज्जत्तय गब्भवक्कंतिय जलयर पंचिदिअ पुच्छा० गोयमा! जहन्नेणं वि अंतोमुत्तं उक्कोसेण वि अंतोमुहुत्तं, पज्जत्तय गब्भवक्कंतिय जलयर पंचिंदिअ पुच्छा० गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, अंतोमुहुत्तूणा चउप्पयथलयरपंचिदिअ पुच्छा० जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं, चउप्पय थलयर पंचेंदि गोयमा! जह० अंतो० उक्को० चउरासीति वाससहस्साइं, अपज्जत्तय संमुच्छिम चउप्पय थलयर पंचिंदिअ जाव गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहत्तं, पज्जत्तय संमुच्छिम चउप्पय थलयरपंचिदिय जाव गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउरासीइवाससहस्साइं अंतोमुत्तूणाई ।। गब्भवक्कंतिअ चउप्पयथलयर पंचिदिअ जाव गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं, अपज्जत्तग गब्भवक्कंतिअ चउप्पयथलयर पंचिदिअ जाव गोयमा जहन्नेणं वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहत्तं, पज्जत्तग गब्भवक्कंतिअ चउप्पय-थलयर पंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुत्तूणाई, उरपरिसप्प थलयरपंचिदिअ जाव गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, संमुच्छिम उपरिसप्प थलयरपंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेवन्नं वाससहस्साइं, अपज्जत्तय संमुच्छिम उरपरिसप्प थलयरपंचिदिअ जाव गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्तं, पज्जत्तय संमुच्छिम उरपरिसप्प थलयरपंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेवन्नं वाससहस्साइं अंतोमुत्तूणाई । __गब्भवक्कंतिअ उरपरिसप्प थलयरपंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी, अपज्जत्तग गब्भवक्कंतिय उरपरिसप्प थलयरपंचिंदिय जाव गोयमा! जहन्नेणं वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहत्तं, पज्जत्तय गब्भवक्कंतिय उरपरिसप्प थलयरपंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमहत्तं उक्कोसेणं पव्वकोडी अंतोमहत्तूणा | भुअपरिसप्प थलयर पंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, संमुच्छिम भुअपरिसप्प थलयरपंचिदिअ जाव गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बायालीसं वाससहस्साइं, अपज्जत्तय संमच्छिम भुअपरिसप्प थलयरपंचिदिअ जाव गोयमा! जहन्नेण वि अंतोमहत्तं उक्कोसेणं वि अंतोमुहुत्तं, पज्जत्तग संमुच्छिम भुयपरिसप्प थलयर पंचेंदिय जाव गोयमा! जह० अंतो० उक्कोसेणं बायालीसं वाससस्साइं अंतोमुहत्तूणाई । गब्भवक्कंतिय भुअपरिसप्प थलयरपंचिंदिअ जाव गोयमा! जहन्नेणं अंतोमुहत्तं उक्केसेणं पुव्वकोडी, अपज्जत्तय गब्भवक्कंतिअ भुअपरिसप्प थलयरपंचिंदिय जाव गोयमा! जहन्नेणं वि अंतोमुहुत्तं सुत्तं-२८९ उक्कोसेणं वि अंतोमुत्तं, पज्जत्तय गब्भवक्कंतिअ भुअपरिसप्प थलयरपंचिअ जाव गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा | [दीपरत्नसागर संशोधितः] [45] [४५-अनुओगदाराइं] Page #47 -------------------------------------------------------------------------- ________________ खहयरपंचिदिय जाव गोयमा! जह० अंतो० उक्को० पलिओवमस्स असंखिज्जतिभागो, संमच्छिम खहयर पंचिदिअ जाव गोयमा! जह० अंतो० उक्को० बावत्तरिं वाससहस्साइं, अपज्जत्तय संमुच्छिम खहयर पंचिदिअ जाव गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहत्तं, पज्जत्तग संमुच्छिम खहयर पंचिदिअ जाव गोयमा! जह० अंतो० उक्को० बावत्तरि वाससहस्साइं अंतोमुत्तूणाई । गब्भवक्कंतिअ खहयर पंचिंदिय जाव गोयमा! जहन्नेणं अं उक्कोसेणं पलिओवमसस असंखिज्जइभागो, अपज्जत्तग गब्भवक्कंतिअ खहयर पंचिदिअ जाव गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुत्तं, पज्जत्तग गब्भवक्कंतिअ खहयर पंचिदिअतिरिक्ख-जोणियाणं भंते! केवइअं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखिज्जइभागो अंतोमुत्तूणो | एत्थ एएसिं संगहणि गाहाओ भवंति तं जहा :- | ___ [२९०] समुच्छिम पुव्वकोडी चउरासीइं भवे सहस्साई । तेवण्णा बायाला बावत्तरिमेव पक्खीणं ।। [२९१] गब्भमि पुव्वकोडी तिन्नि अ पलिओवमाइं परमाउ । उरग भुअ पुव्वकोडी पलिओवम संखभागो अ ।। [२९२] मणुस्साणं भंते! केवइअं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं, समुच्छिम मणुस्साणं जाव गोयमा जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्तं, गब्भवक्कंतिअ मणुस्साणं जाव गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेण तिन्नि पलिओवमाइं अपज्जत्तय गब्भवक्कंतिअ मणुस्साणं जाव गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं, पज्जत्तय गब्भव० मणूसाणं० जहन्नेणं अंतोमुहुत्तं उक्को० तिन्नि पलिओवमाइं अंतोमुत्तूणाई । वाणमंतराणं भंते देवाणं० गो०! जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलिओवमं, वाणमंतरीणं देवीणं पुच्छा गोयमा! जहन्नेणं दस वाससहस्साइं उक्कोसेणं अद्धपलिओवमं । जोतिसियाणं भंते देवाणं० गो०! जहन्नेणं सातिरेगं अट्ठभागपलिओवमं उक्कोसेणं पलिओवमं वाससतसहस्समब्भहिअं, जोतिसिणीणं भंते देवीणं पुच्छा गोयमा! जहन्नेणं अट्ठभागपलिओवम उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहिअं । चंदविमाणाणं भंते देवाणं पुच्छा० गोयमा! जहन्नेणं चउभागपलिवओवमं उक्कोसेणं पलिओवमं वाससतसहस्समब्भहिअं, चंदविमाणाणं भंते! देवीणं पुच्छा० गोयमा! जहन्नेणं चउब्भाग पलिओवम उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहिअं । सूरविमाणाणं भंते देवाणं ? गोयमा! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहिअं, सूरविमाणाणं भंते देवीणं ? गोयमा! जहन्नेणं चउब्भगपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससतेहिं अब्भहिअं । गहविमाणाणं भंते देवाणं ? गोयमा! जहन्नेणं चउब्भाग पलिओवमं उक्कोसेणं पलिओवमं, गहविमाणाणं भंते देवीणं? गोयमा! जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं । नक्खत्तविमाणाणं भंते देवाणं ? गोयमा! जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिसुत्तं-२९२ दीपरत्नसागर संशोधितः] [46] [४५-अनुओगदाराइं] Page #48 -------------------------------------------------------------------------- ________________ ओवमं । नक्खत्त विमाणाणं देवी णं पुच्छा० गोयमा! जहन्नेणं चउब्भाग पलिओवमं उक्कोसेणं सातिरेगं चउब्भागपलिओवमं । ताराविमाणाणं भंते! देवाणं ? गोयमा! जहन्नेणं सातिरेगं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलिओवमं, ताराविमाणणं भंते! देवीणं ? गोयमा! जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं । वेमाणियाण भंते! देवाणं ? गो० जहन्नेणं पलिओवमं उक्कोसेणं तेत्तीसं सागरोवमाइं, वेमाणियाणं भंते देवीणं ? गो०! जहन्नेणं पलिओवमं उक्कोसेणं पणपन्नं पलिओवमाइं । सोहम्मे णं भंते! कप्पे देवाणं ? गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं दो सागरोवमाइं, सोहम्मे णं भंते! कप्पे परिग्गहियादेवीणं ? गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाइं, सोहम्मे णं अपरिग्गहियादेवीणं ? गोयम! जहन्नेणं पलिओवमं उक्कोसेणं पन्नासं पलिओवमाइं । ईसाणे णं भंते! कप्पे देवाणं ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं साइरेगाई दो सागरोवमाइं, ईसाणे णं भंते! कप्पे परिग्गहियादेवीणं ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं नव पलिओवमाइं, ईसाणे णं भंते! कप्पे अपरिग्गहियादेवीणं ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं पणपन्न पलिओवमाइं । णं भंते! कप्पे देवाणं ? गोयमा! जहन्नेणं दो सागरोवमाई उक्कोसेणं दस सागरोवमाइं । माहिदे णं भंते! कप्पे देवाणं पुच्छा० गो०! जहन्नेणं साइरेगाइं दो सागरोवमाइं उक्कोसेणं साइरेगाइं सतसागरोवमाइं । बंभलोए णं भंते! कप्पे देवाणं पुच्छा० गोयमा! जहन्नेणं सत्त सागरोवमाई उक्कोसेणं दस सागरोवमाई । एवं कप्पे कप्पे एवं भाणिअव्वं० लंतए जहन्नेणं दस सागरोवमाइं उक्कोसेणं चउद्दस सागरोवमाई, महासुक्के जहन्नेणं चउद्दस सागरोवमाइं उक्कोसेणं सत्तरस सागरोवमाइं, सहस्सारे जहन्नेणं सत्तरस सागरोवमाई उक्कोसेणं अट्ठारस सागरोवमाइं, आणए जहन्नेणं अट्ठारस सागरोवमाई उककोसेणं एगूणवीसं सागरोवमाइं, पाणए जहन्नेणं एगूणवीसं सागरोवमाइं उककोसेणं वीसं सागरोवमाइं, आरणे जहन्नेणं वीसं सागरोवमाइं उककोसेणं एकवीसं सागरोवमाइं अचज्चुए जहन्नेणं एक्कवीसं सागरोवमाइं उक्कोसेणं बावीसं सागरोवमाइं ।। ___ हेट्ठिमहेडिमगेवेज्जविमाणेसु देवाणं पुच्छा० गोयमा! जहन्नेणं बावीसं सागरोवमाइं उक्कोसेणं तेवीसं सागरोवमाइं, हेट्ठिमज्झिमगेवेज्जविमाणेसु णं भंते देवाणं ? गोयमा! जहन्नेणं तेवीसं सागरोवमाइं उक्कोसेणं चउवीसं सागरोवमाइं, हेट्ठिमउवरिमगेवेज्जविमाणेस् णं भंते देवाणं ? गोयमा! जहन्नेणं चउव्वीसं सागरोवमाई उक्कोसेणं पणवीसं सागरोवमाइं, मज्झिमहेट्ठिमगेवेज्जविमाणेसु णं भंते! देवाणं? गोयमा! जहन्नेणं पणवीसं सागरोवमाई उक्कोसेणं छव्वीसं सागरोवमाइं, मज्झिममज्झिम-गेवेज्जविमाणेसु णं भंते देवाणं? गोयमा! जहन्नेणं छव्वीसं सागरोवमाइं उक्कोसेणं सत्तावीसं सागरोवमाइं, मज्झिमउवरिमगेवेज्जविमाणेसु णं भंते देवाणं ? गोयमा! जहन्नेणं सत्तावीसं सागरोवमाइं उक्कोसेणं अट्ठावीसं सागरोवमाइं, उवरिमहेट्ठिमगेवेज्जविमाणेसु णं भंते! देवाणं ? गोयमा! जहन्नेणं अट्ठावीसं सागरोवमाइं उक्कोसेणं एगूणतीसं सागरोवमाइं, उवरिममज्झिमगेवेज्जविमाणेसु णं भंते देवाणं ? गोयमा! सुत्तं-२९२ [दीपरत्नसागर संशोधितः] [47] - [४५-अनुओगदाराइं] Page #49 -------------------------------------------------------------------------- ________________ जहन्नेणं एगुणतीसं सागरोवमाइं उक्कोसेणं तीसं सागरोवमाइं, उवरिमउवरिम-गेवेज्जविमाणेसु णं भंते! देवाणं? गोयमा! जहन्नेणं तीसं सागरोवमाइं उक्कोसेणं एक्कतीसं सागरोवमाइं । विजयवेजयंतजयंतअपराजितविमाणेस् णं भंते! देवाणं केवतिअं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं एक्कतीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाइं, सव्वट्ठसिद्धे णं भंते महाविमाणे देवाणं केवतिअं कालं ठिती पन्नत्ता ? गोयमा! अजहन्नमनुक्कोसं तेत्तीसं सागरोवमाइं, से तं सुहमे अद्धापलिओवमे, से तं अद्धा पलिओवमे । [२९३] से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पन्नत्ते, तं जहा- सुहमे य तत्थ णं जे से सहमे से ठप्पे, तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया- जोयणं आयाम-विक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय बेयाहियजाव भरिए वालग्गकोडीणं, से णं वालग्गे नो अग्गी डहेज्जा जाव नो पूइत्ताए हव्वमाग्छछेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुन्ना तओ णं समए-समए एगमेगं आगासपएस | अवहाय जावइएणं कालेणं से पल्ले खीणे [नीरए निल्लेवे ] निट्ठिए भवइ, से तं वावहारिए खेत्तपलिओवमे । [२९४] एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ।। [२९५] एएहिं वावहारियएहिं खेत्तपलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पन्नवणटुं पन्नविज्जइ, से तं वावहारिए खेत्तपलिओवमे | से किं तं सुहमे खेत्तपलिओवमे ? सुहमे खेत्तपलिओवमे, से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेयाहिय-तेयाहिय उक्कोसेणं सत्तरत्तपरूढाणं संमढे सन्निचित्ते भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाइं कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, से णं वालग्गे नो अग्गी हेज्जा नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुन्ना वा तओ णं समए-समए एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ, से तं सुहमे खेत्तपलिओवमे, तत्थ णं चोयए पन्नवगं एवं वयासी । अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फन्ना ? हंता अत्थि, जहा को दिद्वंतो ? से जहानामए कोढए सिया कोहंडाणं भरिए तत्थ णं माउलिंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माया, तत्थ णं आमलगा पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता ते वि माया, तत्थ णं चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ णं सरिसवा पक्खित्ता से वि माया, तत्थ णं गंगावाल्या पक्खित्ता सा वि माया एवमेव एएणं दिलुतेणं अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुन्ना । [तं सुहुमस्स खेत्तसागरोवमं०] [२९६] एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । । खेत्तसागरोवमस्स एगस्स भवे परीमाणं ।। दीपरत्नसागर संशोधितः] [48] [४५-अनुओगदाराइं] Page #50 -------------------------------------------------------------------------- ________________ [२९७] एएहिं सुहुमखेत्तपलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं सुहुमखेत्तपलिओवमसुत्तं-२९७ सागरोवमेहिं दिट्ठिवाए दव्वा मविज्जति । [२९८] कइविहा णं भंते दव्वा पन्नत्ता ? गोयमा ! दुविहा दव्वा पन्नत्ता तं जहाजीवदव्वा य अजीवदव्वा य । अजीवदव्वा णं भंते! कइविहा पन्नत्ता ? गोयमा ! अजीवदव्वा दुविहा पन्नत्ता, तं॰ अरूविअजीवदव्वा य रूविअजीवदव्वा य, अरूविअजीवदव्वा णं कइविहा पन्नत्ता ? गो० ! दसविहा प० तं० धम्मत्थिका धम्मत्थिकायस्स देसा धम्मत्थिकायस्स पएसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासत्थिकायस्स देसा आगासत्थिकायस्स पएसा अद्धासमए, रूविअजीवदव्वा कइविहा पन्नत्ता ? गोयमा ! रूवि अजीव दव्वा चउव्विहा प० तं० -खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला । ते णं भंते! किं संखेज्जा असंखेज्जा अनंता ? गोयमा! नो संखेज्जा नो असंखेज्जा अनंता, से केणद्वेणं भंते! एवं वच्चइ० नो संखेज्जा नो असंखेज्जा अनंता ? गोयमा ! अनंता परमाणु पोग्गला, अनंता दुपएसिया खंधा जाव अनंता अनंतपएसिया खंधा, से तेणद्वेणं गोयमा ! एवं वुच्चइ ते णं नो संखेज्जा नो असंखेज्जा अनंता । जीवदव्वा णं भंते! किं संखेज्जा असंखेज्जा अनंता ? गोयमा ! नो संखेज्जा नो असंखेज्जा अनंता, से केणद्वेणं भंते! एवं वुच्चइ ? गोयमा! असंखेज्जा नेरइया असंखेज्जा असुरकुमारा जाव असंखेज्जा थणियकुमारा असंखेज्जा पुढविकाइया जाव असंखेज्जा वाउकाइया अनंता वणस्सइकाइया असंखेज्जा बेइंदिया असंखेज्जा चउरिंदिया असंखेज्जा पंचिंदिय-तिरिक्खजोणिया असंखेज्जा मस्सा असंखेज्जा वाणमंतरा असंखेज्जा जोइसिया असंखेज्जा वेमाणिया अनंता सिद्धा, से तेणद्वेणं गोयमा ! एवं वुच्चइ जीवदव्वाणं नो संखेज्जा नो असंखेज्जा अनंता । [२९९] कइ णं भंते सरीरा पन्नत्ता ? गोयमा ! पंच सरीरा पन्नत्ता, तं जहा- ओरालिए वेउव्विए आहारए तेयए कम्मए । नेरइयाणं भंते! कइ सरीरा पन्नत्ता ? गोयमा ! तओ सरीरा प० तं०वेउव्विए तेयए कम्मए । असुरकुमाराणं कइ सरीरा पन्नत्ता ? गो० ! तओ सरीरा० वेउव्विए ते कम्म एवं तिन्नि-तिन्नि एवं चेव सरीरा जाव थणियकुमाराणं भाणियव्वा । पुढविकाइयाणं भंते! कइ सरीरा पन्नत्ता ? गोयमा! तओ सरीरा प० तं०-ओरालिए तेयए कम्मए, एवं आउ-तेउ-वणस्सइकाइयाणं वि एए चेव तिन्नि सरीरा भाणियव्वा, वाउकाइयाणं० चत्तारि सरीरा प० तं०-ओरालिए वेउव्विए तेयए कम्मए; बेइंदिय-तेइंदिय- चउरिंदियाणं जहा पुढविकाइयाणं, पंचिंदियतिरिक्खजोणियाणं जहा वाउकाइयाणं, मणुस्साणं जाव गो० ! पंच सरीरा पं० तं०-ओरालिए वेव्वि आहारए तेयए कम्मए । वाणमंतराणं जोइसियाणं वेमाणियाणं जहा नेरइयाणं । केवइया णं भंते ओरालिय- सरीरा पन्नत्ता ? गोयमा ! दुविहा बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जा लोगा, तत्थ णं जे ते मुक्केल्लया ते णं अनंता - अनंताहिं उस्सप्पिणी- ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ अभवसिद्धएहिं अनंतगुणा सिद्धाणं अनंतभागो । [दीपरत्नसागर संशोधितः] - [49] [४५-अनुओगदाराई] Page #51 -------------------------------------------------------------------------- ________________ केवइआणं भंते! वेउव्विअसरीरा प०? गो०! तं०-दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तत्थ णं जे ते मुक्केल्लया ते णं अनंता अनंताहिं सुत्तं-२९९ उस्सप्पिणी-ओस्सप्पिणीहिं अवहीरंति कालओ सेसं जहा ओरालियस्स मुक्केल्लया तहा एए वि भाणियव्वा । ___ आहारगसरीरा पुच्छा० गो०! तं दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहत्तं, मुक्केल्लया जहा ओरालियसरीरस्स तहा भाणियव्वा ।। तेयगसरीरा पुच्छा० गो०! तं दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं अनंता अनंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सिद्धेहिं अनंतगुणा सव्वजीवाणं अनंतभागूणा, तत्थ णं जे ते मुक्केल्लया ते णं अनंता अनंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सव्वजीवेहिं अनंतगुणा सव्व जीववग्गस्स अनंतभागो । कम्मगसरीरा पुच्छा० गो०! तं दुविहा पन्नत्ता तं०-बद्धेल्लया य मुक्केल्लया य जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा । नेरइयाणं भंते! केवइया ओरालियसरीरा पन्नत्ता ? गोयमा! तं दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालियसरीरा तहा भाणियव्वा, नेरइयाणं भंते केवइया वेउव्वियसरीरा पन्नत्ता ? गो०! तं विहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा-असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहि अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो तासि णं सेढीणं विक्खंभसूई अंगुल पढमवग्गमूलं बिइयवग्गमूल पडुप्पन्नं अहव णं अंगुल बिइयवग्गमूल घनपमाणमेत्ताओ सेढीओ, तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा, नेरइयाणं भंते! केवइया आहारगसरीरा प० ? गो०! तं०-दुविहा बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । तेयगकम्मगसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । असुरकुमाराणं भंते! केवइया ओरालियसरीरा प० ? गो०! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा, असुरकुमाराणं भंते! केवइया वेउव्वियसरीरा प० ? गो०! दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा-असंखेज्जाहिं उस्सप्पिणीहि अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो तासि णं सेढीणं विक्खंभसूई अंगुल पढमवग्गमूलस्स असंखेज्जइभागो, मक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा, असुरकमाराणं भंते! केवइया आहारगसरीरा प० ? गो०! तं-दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य जहा एएसिं चेव दीपरत्नसागर संशोधितः] [50] [४५-अनुओगदाराइं] Page #52 -------------------------------------------------------------------------- ________________ ओरालियसरीरा तहा भाणियव्वा, तेयग-कम्मगसरीरा जहा एएसिं चेव वेठव्वियसरीरा तहा भाणियव्वा, जहा असुरकुमाराणं तहा जाव थणियकुमाराणं ताव भाणियव्वं । पुढिकाइयाणं भंते! केवइया ओरालियसरीरा पन्नत्ता ? गोयमा! दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य एवं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा, पुढविकाइयाणं भंते केवइया वेउव्वियसरीरा पन्नत्ता ? गो० दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, मुक्केल्लया जहा ओहियाणं ओरालियसरीरा तहा भाणियव्वा, -आहारगसरीरा वि एवं चेव भाणिसुत्तं-२९९ यव्वा, तेयग-कम्मगसरीरा जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा, जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाणं य सव्वसरीरा भाणियव्वा । वाउकाइयाणं भंते! केवइया ओरालियसरीरा पन्नत्ता ? गो० दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, जहा पुढविकाइयाणं ओरालियसरीरा तहा भाणियव्वा, वाउकाइयाणं भंते! केवइया वेउव्वियसरीरा पन्नत्ता ? गोयमा! दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा समए-समए अवहीरमाणा-अहीरमाणा खेत्त पलिओवमस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरंति नो चेव णं अवहिया सिया, मुक्केल्लया वेउव्वियसरीरा आहारगसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा, तेयग-कम्मगसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा । वणस्सइकाइयाणं ओरालिय-वेउव्वियआहारगसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा, वणस्सइकाइयाणं भंते! केवइया तेयगकम्मग-सरीरा पन्नत्ता ? गोयमा! दविहा पन्नत्ता, जहा- ओहिया तेयग-कम्मगसरीरा तहा वणस्सइकाइयाण वि तेयग-कम्मगसरीरा भाणियव्वा । बेइंदियाणं भंते! केवइया ओरालियसरीरा पन्नत्ता ? गोयमा! दुविहा प० तं० बद्धेल्लया य मक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा-असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो तासिं णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ असंखेज्जाइं सेढिवग्गमूलाइं बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लएहिं पयरो अवहीरइ असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं कालओ खेत्तओ अंगुलपयरस्स आवलियाए य असंखेज्जइभागपलिभागेणं, मक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा, वेउव्वियआहारगसरीरा बद्धेल्लया नत्थि, मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा, तेयगकम्मगसरीरा जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा | जहा बेइंदियाणं तहा तेइंदियचउरिंदियाण वि भाणियव्वा, पंचिंदिय तिरिक्खजोणियाण वि ओरालियसरीरा एवं चेव भाणियव्वा, पंचिंदियतिरिक्खजोणियाणं भंते! केवइया वेउव्वियसरीरा प० ? गो०! दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो तासिं णं सेढीणं विक्खंभसूई अंगुल पढम-वग्गमूलस्स असंखेज्जइभागो, मुक्केल्लया जहा ओहिया ओरालिया तहा भाणियव्वा, आहारगसरीरा जहा बेइंदियाणं, तेयग-कम्मगसरीरा जहा ओरालिया । मणस्साणं भंते! केविइया ओरालियसरीरा प० ? गो! दुविहा पन्नत्ता तं०-बद्धेल्लया य मक्केल्लया य तत्थ णं जे ते बद्धेल्लया ते णं सिय संखेज्जा सिय असंखेज्जा जहन्नपए संखेज्जासंखेज्जाओ कोडा-कोडीओ एगूणतीसं ठाणाइं तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा अहव णं छट्ठो [दीपरत्नसागर संशोधितः] [51] [४५-अनुओगदाराइं] Page #53 -------------------------------------------------------------------------- ________________ वग्गो पंचमवग्गपडुप्पन्नो अहव णं छण्णउइ छयणग दायिरासी, उक्कोसपए असंखेज्जा-असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरइ कालओ असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं, खेत्तओ अंगुल पढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं, मुककेल्लया जहा ओहिया ओरालिया तहा भाणियव्वा । मणुस्साणं भंते! केवइया वेउव्वियसरीरा पन्नत्ता ? गो०! दुविहा प० तं०-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं संखेज्जा समए-समए अवहीरमाणा-अवहीरमाणा संखेज्जेणं सुत्तं-२९९ कालेणं अवहीरंति नो चेव णं अवहिया सिया, मुक्केल्लया जहा ओहिया ओरालियाणं मुक्के तहा भाणि० | मणुस्साणं भंते! केवइया आहारगसरीरा पन्नत्ता ? गो०! दुविहा प० तं० बद्धेल्लया य मक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जड़ अत्थि जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं सहस्सपहत्तं, मक्केल्लया जहा ओहिया ओरालियाणं, तेयग-कम्मगसरीरा जहा एएसिं चेव ओरालिया तहा भाणियव्वा । वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं, वाणमंतराणं भंते! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा प० तं० बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा-असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो तासिं णं सेढीणं विक्खंभसूई संखेज्ज जोयणसय-वग्गपलिओभागो पयरस्स, मुक्केल्लया जहा ओहिया ओरालिया तहा भा० आहारगसरीरा दुविहा वि जहा असुरकुमाराणं तहा भा० | वाणमंतराणं भंते! केवइया तेयग-कम्मगसरीरा पन्नत्ता ? गोयमा! जहा एएसिं चेव वेउव्विय सरीरा तहा तेअग० भाणियव्वा । जोइसियाणं ओरालियसरीरा जहा नेरइयाणं, जोइसियाणं भंते केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा प० तं० - बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया जाव तासि णं सेढीणं विक्खंभसूई बेछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, मुक्केल्लया जहा ओहिया ओरालिया, तहा भाणियव्वा आहारगसरीरा जहा नेरइयाणं तहा भाणियव्वा तेयग-कम्मगसरीरा जहा एएसिं चेव वेउव्विया तहा भाणियव्वा । वेमाणियाणं भंते केवइया ओरालियसरीरा पन्नत्ता ? गोयमा! जहा नेरइयाणं तहा, वेमाणियाणं भंते केवइया वेउव्वियसरीरा पन्नत्ता ? गोयमा! दुविहा बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं असंखिज्जा असंखेज्जा हिं उस्सप्पिणी अवहीरंति कालओ खेत्तओ असं० सेढीओ पयरस्स असंखे० तासि णं सेढीणं विक्खंभसई अंगल बीयवग्गमलं तइयवग्ग-मलपड़प्पन्नं अहव णं अंगल तइयवग्ग मूलधणप्पमाण मेत्ताओ सेढीओ, मक्केल्लया जहा ओहिया ओरालिया तहा भाणियव्वा आहारग-सरीरा जहा नेरइयाणं तेयग-कम्मगसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्वा, से तं सहमे खेत्तपलिओवमे | से तं खेत्तपलिओवमे से, तं पलिओवमे, से तं विभागनिप्फन्ने, से तं कालप्पमाणे | __[३००] से किं तं भावप्पमाणे? भावप्पमाणे तिविहे पन्नत्ते, तं जहा- गुणप्पमाणे नयप्पमाणे संखप्पमाणे | दीपरत्नसागर संशोधितः] [52] [४५-अनुओगदाराइं] Page #54 -------------------------------------------------------------------------- ________________ [३०१] से किं तं गुणप्पमाणे ? गुणप्पमाणे दुविहे पन्नत्ते तं जहा- जीव गुणप्पमाणे य अजीव गुणप्पमाणे य । से किं तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पन्नत्ते तं जहा व गुणप्पमाणे गंध गुणप्पमाणे रस गुणप्पमाणे फास गुणप्पमाणे संठाण गुणप्पमाणे । से किं तं वण्णगुणप्पमाणे? तं० पंचविहे प० तं० कालवण्णगुणप्पमाणे जाव सुक्किलवण्णगुणप्पमाणे, से तं वण्णगुणप्पमाणे । से किं तं गंधगुणप्पमाणे ? तं दुविहे, सुब्भिगंधगुणप्पमाणे दुब्भिगंध-गुणप्पमाणे, से तं गंधगुणप्पमाणे । से किं तं रसगुणप्पमाणे ? पंचविहे प० तं॰ तित्तरस गुणप्पमाणे जाव महुररस गुणप्पमाणे, से तं रसगुणप्पमाणे । से किं तं फासगुणप्पमाणे ? तं० अट्ठविहे प० तं॰ कक्खडफास गुणप्पमाणे जाव लुक्खफास गुणप्पमाणे, से तं फास गुणप्पमाणे । से किं तं संठासुत्तं-३०१ णगुणप्पमाणे ? पंचविहे पन्नत्ते तं जहा- परिमंडलसंठाण गुणप्पमाणे जाव आययसंठाण गुणप्पमाणे, से तं संठाणगुणप्पमाणे । से तं अजीव-गुणप्पमाणे । से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पन्नत्ते तं जहा - नागुणप्पमाणे दंसण-गुणप्पमाणे चरित्त-गुणप्पमाणे । से किं तं नाणगुणप्पमाणे ? चउव्विहे प० तं०-पच्चक्खे अनुमाने ओवम्मे आगमे । से किं तं पच्चक्खे ? दुविहे प० तं० इंदियपच्चक्खे नोइंदियपच्चक्खे य । से किं तं इंदियपच्चक्खे ? पंचविहे प० तं० - सोइंदिय-पच्चक्खे जाव फासिंदियपच्चक्खे, से तं इंदियपच्चक्खे । से किं तं नोइंदियपच्चक्खे ? तिविहे ओहिनाणपच्चक्खे मणपज्जवनाणपच्चक्खे केवलनाणपच्चक्खे, से तं नोइंदियपच्चक्खे । से तं पच्चक्खे । से किं तं अनुमाने ? तिविहे प० तं० पुव्ववं सेसवं दिट्ठसाहम्मवं, से किं तं पुव्ववं ? [३०२] माता पुत्तं जहा नट्ठे जुवाणं पुनरागतं । काई पच्चभिजाणेज्जा पुव्वलिंगेण केई || [३०३] तं जहा- खत्तेण वा वणेण वा लंछणेण वा मसेण वा तिलएण वा, से तं पुव्ववं । से किं तं सेसवं ? पंचविहं प० तं० कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । से किं तं कज्जेणं ? तं० संखं सद्देणं भेरिं तालिएणं वसभं ढिंकिएणं मोरं केकाइएणं हयं हेसिएणं हत्थिं गुलगुलाइएणं रहं घणघणाइएणं, से तं कज्जेणं । से किं तं कारणेणं ? तं० तंतवो पडस्स कारणं न पडो तंतुकारणं, वीरणा कडस्स कारणं न कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं न घडो मिप्पिंडकारणं, से तं कारणेणं । से किं तं गुणेणं ? तं० - सुवण्णं निकसेणं पुप्फं गंधेण लवणं रसेणं मइरं आसाएणं वत्थं फासेणं, से तं गुणेणं । से किं तं अवयवेणं ? अवयवेणं महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंच्छेणं, आसं खुरेणं, वग्घं नहेणं, चमरिं वालग्गेणं, वानरं लंगुलेणं दुपयं मणुस्सा, चउप्पयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए । [ ३०४] परियरबंधेण भडं जाणेज्जा महिलिय निवसणेणं । सित्थेण दोणपागं कविं च एगाए गाहाए || [३०५] से तं अवयवेणं । से किं तं आसएणं ? आसएणं अग्गिं धूमेणं, सलिलं बलागाहिं, वुट्ठि अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं, से तं आसएणं, से तं सेसवं । [दीपरत्नसागर संशोधितः ] [53] [४५-अनुओगदाराई] Page #55 -------------------------------------------------------------------------- ________________ से किं तं दिवसाहम्मवं ? दुविहं प० तं० सामन्नदिटुं च विसेसदिटुं च । से किं तं सामन्नदिढं ? तं० जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, से तं सामन्नदिहें | ___ से किं तं विसेसदिटुं ? तं० से जहानामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिलु पुरिसं पच्चभिजाणेज्जा अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुव्वदिढं करिसावणं पच्चभिजाणेज्जा अयं से करिसावणे, तस्स समासओ तिविहं गहणं भवइ तं जहा-तीयकालगहणं पडुप्पन्नकालगहणं अनागय-कालगहणं, से किं तं तीयकालगहणं ? तीयकालगहणं उत्तिणाणि वणाणि निप्फन्नसस्सं वा मेइणिं पुण्णाणि य कुंड-सर-नदि-दह-तलागाणि पासित्ता तेणं साहिज्जइ जहा- सुवुट्ठी आसी, से तं तीयकाल-गहणं । से किं तं पडुप्पन्नकालगहणं ? पडुप्पन्नकालगहणं साहुं गोयरग्गगयं विच्छड्डियपउरभत्तपाणं पासित्ता तेणं साहिज्जइ जहा-सुभिक्खे वट्टइ, से तं पड़प्पन्नकालगहणं । से किं सुत्तं-३०५ तं अनागयकालगहणं ? [३०६] अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुया मेहा थणियं वाउब्भासो सझा रत्ता य पणिद्धा य ।।। [३०७] वारुणं वा माहिंदं वा अन्नयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा सुवुट्ठी भविस्सइ, से तं अनागयकालगहणं, एएसिं चेव विवज्जासे तिविहं गहणं भवइ तं जहा तीयकालगहणं जाव अनागयकालगहणं | से किं तं तीयकालगहणं ? नित्तिणाई वणाइं अनिप्फण्ण सस्सं वा मेइणिं सुक्काणि य कुंड-सर-नदि-दह-तडागाइं पासित्ता तेणं साहिज्जइ जहा कुवुट्ठी आसी, से तं तीयकालहणं । से किं तं पडुप्पन्नकालगहणं ? साई गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा दुब्भिक्खे वट्टइ । से तं पडुप्पमाणकालगहणं, से किं तं अनागयकालगहणं ? [३०८] धूमायंति दिसाओ संचिक्खिय मेइणी अपडिबद्धा । वाया नेरइया खलु कुहिमेवं निवेयंति ।। [३०९] अग्गेयं वा वायव्वं वा अन्नयरं वा अप्पसत्थं उप्पायं पासित्ता ते णं साहिज्जइ जहा कुवुट्ठी भविस्सइ, से तं अनागयकालगहणं से तं विसेसदिडं, से तं दिट्ठसाहम्मवं, से तं अनुमाणे । से किं तं ओवम्मे ? तं० दुविहे प० तं०-साहम्मोवणीए य वेहम्मोवणीए य । से किं तं साहम्मोवणीए ? तिविहे प० तं० किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे । से किं तं किंचिसाहम्मे ? जहा-मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोतो जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुमुदो जहा कुमुदो तहा चंदो | से तं किंचिसाहम्मे | से किं तं पायसाहम्मे ? जहा गो तहा गवओ जहा गवओ तहा गो, से तं पायसाहम्मे | से किं तं सव्वसाहम्मे ? ओवम्म नत्थि, तहा वि तस्स तेणेव ओवम्म कीरइ जहा अरहंतेहिं अरहंतसरिसं कयं, चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेणं वासुदेवसरिसं कयं, साहुणा साहसरिसं कयं, से तं सव्वसाहम्मे । से तं साहम्मोवणीए | से किं तं वेहम्मोवणीए ? तं० तिविहे प० तं०-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । से किं तं किंचिवेहम्मे ? जहा सामलेरो न तहा बाहलेरो जहा बाहलेरो न तहा सामलेरो, से तं किंचिवेहम्मे । से [दीपरत्नसागर संशोधितः] [४५-अनुओगदाराइं] [54] Page #56 -------------------------------------------------------------------------- ________________ कि तं पायवेहम्मे ? जहा वायसो न तहा पायसो जहा पायसो न तहा वायसो, से तं पायवेहम्मे | से कि तं सव्ववेहम्मे ? ओवम्म नत्थि, तहा वि तस्स तेणेव ओवम्म कीरइ जहा-नीचेण नीचसरिसं कयं, दासेणं दाससरिसं कयं, काकेण कागसरिस कयं, साणेणं साणसरिसं कयं, पाणेण पाणसरिसं कयं से तं सव्ववेहम्मे । से तं वहम्मोवणीए, से तं ओवम्मे । से किं तं आगमे ? दुविहे प० तं० लोइए लोगत्तरिए य । से किं तं लोइए आगमे ? जं णं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं तं जहा- भारहं रामायणं जाव चत्तारि वेया संगोवंगा, से तं लोइए आगमे । से किं तं लोगुत्तरिए आगमे ? लोगुत्तरिए आगमे जं णं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणंसणधरेहिं तीयपड़प्पन्नमनागयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं तेलोक्कवहियमहिय-पूइएहिं पणीयं दुवालसंगं गणिपिडगं तं जहा-आयारो जाव दिद्विवाओ से तं लोगुत्तरिए आगमे । अहवा आगमे तिविहे पन्नत्ते तं जहा- सुत्तागमे अत्थागमे तदुभयागमे, अहवा आगमे तिविहे पन्नत्ते तं० अत्तागमे अनंतरागमे परंपरागमे । तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स सुत्तं-३०९ अत्तागमे अत्थस्स अनंतरागमे, गणहरसीसाणं सुत्तस्स अनंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि नो अत्तागमे नो अनंतरागमे परंपरागमे, से तं लोगुत्तरिए आगमे, से तं आगमे | से तं नाणगुणप्पमाणे | से किं तं दंसण-गुणप्पमाणे ? दंसणगुणप्पमाणे चउविहे पन्नत्ते तं जहा- चक्खुदंसण गुणप्पमाणे अचक्खुदंसण गुणप्पमाणे ओहिदंसण गुणप्पमाणे केवलदंसण गुणप्पमाणे | चक्खुदंसणं चक्खुदंसणिस्स घड-पड-कड-रहादिएसु दव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहि सव्वपज्जवेहिं य, से तं दंसणगुणप्पमाणे । से किं तं चरित्त-गुणप्पमाणे ? चरित्तगुणप्पमाणे पंचविहे पन्नत्ते तं जहा- सामाइय चरित्त गुणप्पमाणे छेदोवट्ठावणिय चरित्त-गुणप्पमाणे परिहारविसुद्धिय चरित्त गुणप्पमाणे सुहुमसंपराय चरित्तगुणप्पमाणे अहक्खाय चरित्तगुणप्पमाणे | सामाइय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहाइत्तरिए य आवकहिए य, छेदोवट्ठावणिय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा- साइयारे य निरइयारे य, परिहारविसुद्धिय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा निव्विसमाणए य निव्विट्ठकाइए य, सुहुमसंपराय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा संकिलिस्समाणए य विसुज्झमाणए य, अहक्खाय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा-पडिवाई य अपडिवाई य अहवा-छउमत्थिए य केवलिए य, से तं चरित्तगणप्पमाणे | से तं जीवगणप्पमाणे । से तं गणप्पमाणे | [३१०] से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पन्नत्ते तं जहा पत्थगदिलुतेणं वसहिदिढतेणं पएसदिढतेणं । से किं तं पत्थगदिढतेणं ? पत्थगदिढतेणं से जहानामए केइ पुरिसे परसुं गहाय अडवीसमहत्तो गच्छेज्जा तं केइ पासित्ता वएज्जा कहिं भवं गच्छसि?, अविसुद्धो नेगमो भणतिपत्थगस्स गच्छामि, तं च केइ छिंदमाणं पासित्ता वएज्जा-किं भवं छिंदसि ? विसुद्धो नेगमो भणति पत्थगं छिंदामि, तं च केइ तच्छेमाणं पासित्ता वएज्जा-किं भवं तच्छेसि ? विसुद्धतराओ नेगमो भणति पत्थगं तच्छेमि, तं च केइ उक्किरमाणं पासित्ता वएज्जा किं भवं उक्किरसि ? विसुद्धतराओ नेगमो दीपरत्नसागर संशोधितः] [55] [४५-अनुओगदाराइं] Page #57 -------------------------------------------------------------------------- ________________ भणति पत्थगं उक्किरामि, तं च केइ लिहमाणं पासित्ता वएज्जा किं भवं लिहसि ? विसुद्धतराओ नेगमो भणति पत्थगं लिहामि, एवं विसुद्धतरागस्स नेगमस्स नामाउडिओ पत्थओ, एवमेव ववहारस्स वि, संगहस्स चिओ मिओ मेज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थओ वि पत्थओ मेज्जं पि पत्थओ, तिण्हं सद्दनयाणं पत्थगाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ, से तं पत्थगदिढतेणं । से किं तं वसहि-दिढतेणं ? वसहिदिढतेणं-से जहानामए केइ पुरिसे कंचि पुरिसं वएज्जा कहिं भवं वससि ? तं अविसुद्धो नेगमो भणति लोगो वसामि, लोगे तिविहे पन्नत्ते तं जहा- उड्ढलोए अहेलोए तिरियलोए, तेसु सव्वेसु भवं वससि ?, विसुद्धो नेगमो भणति तिरियलोए वसामि, तिरियलोए जंबुद्दीवाइया सयंभुरमणपज्जवसाणा असंखेज्जा दीव-समुद्दा पन्नत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति जंबुद्दीवे वसामि, जंबुद्दीवे दस खेत्ता पन्नत्ता तं जहा भरहे एरवए हेमवए हेरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति भरहे वासे वसामि, भरहे वासे दुविहे पन्नत्ते तं जहा दाहिणड्ढभरहे य उत्तरड्ढभरहे य, तेसुं सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति दाहिणड्ढभरहे वसामि, दाहिणड्ढसुत्तं-३१० भरहे अनेगाइं गामागर-नगर-खेड कब्बड-मडंब-दोणमुह-पट्टणासम-संबाह-सन्निवेसाइं, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ नेगमो भणति पाइलिपुत्ते वसामि, पाइलिपुत्ते अनेगाइं गिहाइं, तेसुं सव्वेसु भवं वससि ? विसुद्ध-तराओ नेगमो भणति देवदत्तस्स घरे वसामि, देवदत्तस्स घरे अनेगा कोढगा, तेसु सव्वेस भवं वससि ? विसुद्धतराओ नेगमो भणति गब्भघरे वसामि, एवं विसुद्धतरागस्स नेगमस्स वसमाणो वसइ, एवमेव ववहारस्स वि, संगहस्स संथारसमारूढो वसइ, उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेस् वसइ, तिण्हं सद्दनयाणं आयभावे वसइ, से तं वसहिदिलुतेणं । से किं तं पएसदिढतेणं ? पएसदिटुंतेणं नेगमो भणति छण्हं पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो देसपएसो, एवं वयंतं नेगमं संगहो भणति जं भणसि छण्हं पएसो तं न भवइ, कम्हा ? जम्हा जो देसपएसो सो तस्सेव दव्वस्स, जहा को दिलुतो ? दासेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तं मा भणाहि छण्हं पएसो, भणाहि पंचण्हं पएसो तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंतं संगहं ववहारो भणसि जं भणति पंचण्हं पएसो तं न भवइ, कम्हा ? जइ जहा पंचण्हं गोट्ठियाणं पुरिसाण केइ दव्वजाए सामण्णे भवइ, तं जहाहिरण्णे वा सुवण्णे वा धणे वा धन्ने वा, तो ज हा पंचण्हं पएसो तं मा भणाहि पंचण्हं पएसो भणाहि पंचविहो पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंतं ववहारं उज्जुसुओ भणति जं भणसि पंचविहो पएसो तं न भवइ, कम्हा ? जइ ते पंचविहो पएसो एवं ते एक्केक्को पएसो पंचविहो एवं ते पणवीसतिविहो पएसो भवइ, तं मा भणाहि-पंचविहो पएसो, भणाहि भइयव्वो पएसो सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो, एवं वयंतं उज्जुसुयं संपइ सद्दनओ भणति जं भणसि भइयव्वो पएसो तं न भवइ, कम्हा ? जइ ते भइयव्वो पएसो एवं ते धम्मपएसो वि सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो सिय खंधपएसो, अधम्मपएसो वि सिय धम्मपएसो सिय अधम्मपएसो सिय आगासपएसो सिय जीवपएसो-सिय खंधपएसो, आगासपएसो वि सिय धम्मपएसो सिय अधम्मपएसो जाव सिय खंधपएसो [दीपरत्नसागर संशोधितः] [56] [४५-अनुओगदाराइं] Page #58 -------------------------------------------------------------------------- ________________ जीवपएसो वि-सिय धम्मपएसो सिय जाव सिय खंधपएसो खंधपएसी वि सिय धम्मपएसो जाव सिय खंधपएसो, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वी पएसो । भणाहि धम्मे पएसे से पएसे धम्मे, अधम्मे पएसे से पएसे अधम्मे, आगासे पएसे से पएसे आगासे, जीवे पएसे से पएसे नोजीवे, खंधे पएसे से पएसे नोखंधे, एवं वयंतं सद्दनयं समभिरूढो भणति जं भणसि धम्मे पएसे से पएसे धम्मे जाव जीवे पएसे से पएसे नो जीवे खंधे पएसे से पएसे नोखंधे, तं न भवइ, कम्हा ? एत्थं खलु दो समासा भवंति तं जहा- तप्परिसे य कम्मधारए य, तं न नज्जइ कयरेणं समासेणं भणसि ? किं तप्पुरिसेणं, किं कम्मधारएणं? जइ तप्पूरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि, धम्मे य से पएसे य से पएसे धम्मे, अधम्मे य से पएसे य से पएसे अधम्मे, आगासे य से पएसे य से पएसे आगासे, जीवे य पएसे य से पएसे नोजीवे, खंधे य से पएसे य से पएसे नोखंधे, एवं वयंतं समभिरूढं संपइ एवंभूओ भणति जं जं भणसि तं तं सव्वं कसिणं पडिपुन्नं निरवसेसं एगग्गहणगहीय, देसे 5 वि मे अवत्थू पएसे 5 वि मे अवत्थू, से तं पएसदिद्वंतेणं, से तं नयप्पमाणेणं । [३११] से किं तं संखप्पमाणे ? संखप्पमाणे अद्वविहे पन्नत्ते तं जहा- नामसंखा ठवणसुत्तं-३११ संखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा | से किं तं नामसंखा ? नामसंखा जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा संखा ति नाम कज्जड़ से तं नामसंखा । से किं तं ठवणसंखा ठवणसंखा-जं णं कद्वकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा जाव से तं ठवणसंखा । नाम-द्ववणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा । से किं तं दव्वसंखा ? दव्व पन्नत्ता तं जहा- आगमओ य नोआगमओ य जाव से किं तं जाणगसरीर-भवियसरीर-वतिरित्ता दव्वसंखा ? जाणगसरीर-भविय-सरीर-वतिरित्ता दव्वसंखा तिविहा पन्नत्ता तं जहा-एगभविए बताउए अभिमुहनामगोत्ते य | एगभविए णं भंते! एगभविए त्ति कालओ केवच्चिरं होइ ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी, बद्धाउए णं भंते! बताउए त्ति कालओ केवच्चिरं होइ ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी-तिभागं, अभिमुहनामगोत्ते णं भंते! अभिमुहनामगोत्ते त्ति कालओ केवच्चिरं होइ ? जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं । इयाणिं को नओ कं संखं इच्छइ ? तत्थ नेगम-संगह-ववहारा तिविहं संखं इच्छंति, तं जहा एगभवियं बद्धाउयं अभिमुहनामगोत्तं च, उज्जुसुओ दुविहं संखं इच्छड़ तं जहा बद्धाउयं च अभिमुहनामगोत्तं च, तिन्नि सद्दनया अभिमुहनामगोत्तं संखं इच्छंति, से तं जाणगसरीरभवियसरीरवतिरित्ता दव्वसंखा, से तं नोआगमओ दव्वसंखा, से तं दव्वसंखा । से किं तं ओवम्मसंखा ? ओवम्मसंखा चउव्विहा पन्नत्ता तं जहा- अत्थि संतयं संतएणं उवमिज्जइ, अत्थि संतयं असंतएणं उवमिज्जइ, अत्थि असंतयं संतएणं उवमिज्जइ, अत्थि असंतयं असंतएणं उवमिज्जइ, तत्थ संतयं संतएणं उवमिज्जइ जहा- संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडेहिं संतएहिं वच्छेहिं उवमिज्जंति, तं जहा । [दीपरत्नसागर संशोधितः] [57] [४५-अनुओगदाराइं] Page #59 -------------------------------------------------------------------------- ________________ [३१२] पुरवर-कवाड-वच्छा फलिहभुया दुंदुहित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा चउव्वीस || [३१३] संतयं असंतएणं उवमिज्जइ जहा- संताइं नेरइय-तिरिक्खजोणिय मणुस्स-देवाणं आउयाइं असंतएहिं पलिओवम-सागरोवमहिं उवमिज्जंति असंतयं संतएणं उवमिज्जइ । [३१४] परिजूरियपेरतं चलंतबेंट पडंतनिच्छीरं । पत्तं वसणप्पत्तं कालप्पत्तं भणइ गाहं || [३१५] जह तुब्भे तह अम्हे तुम्हे वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ।। [३१६] नवि अत्थि न वि य होही उल्लावो किसल - पंडुपत्ता | उवमा खलु एस कया भवियजन - विबोहणट्ठाए || [३१७] असंतयं असंतएण उवमिज्जइ, जहा खरविसाणं तहा ससविसाणं, से तं ओवम्मसंखा । से किं तं परिमाणसंखा ? परिमाणसंखा दुविहा पन्नत्ता तं जहा- कालियसुय परिमाणसंखा दिट्ठिवायसुय-परिमाणसंखा य । से किं तं कालियसुय परिमाणसंखा ? अनेगविहा पन्नत्ता तं जहासुत्तं-३१७ पज्जवसंखा अक्खरसंखा संघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अनुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुयखंधसंखा अंगसंखा, से तं कालियसुयपरिमाणसंखा । से किं तं दिट्ठिवायसुयपरिमाणसंखा ? अनेगविहा पन्नत्ता तं जहा - पज्जवखा जाव अनुओगदारसंखा पाहुडसंखा पाहुडपाहुड संखा, पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा, से तं दिट्ठिवायसुय परिमाणसंखा, से तं परिमाणसंखा । से किं तं जाणणासंखा ? जाणणासंखा जो जं जाणइ तं जहा- सद्दं सद्दिओ गणियं गणियओ निमित्तं नेमित्तिओ कालं कालनाणी वेज्जयं वेज्जो, से तं जाणणासंखा । से किं तं गणणासंखा? गणणासंखे एक्को गणणं न उवेइ, दुप्पभिइ संखा, तं० संखेज्जए असंखेज्जए अनंतए । से किं तं संखेज्जए ? संखेज्जए तिविहे पन्नत्ते तं जहा जहन्नए उक्कोसए अजहन्नमनुक्कोसए । से किं तं असंखेज्जए ? असंखेज्जए तिविहे पन्नत्ते तं जहा- परित्तासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए । से किं तं परित्तासंखेज्जए ? परित्तासंखेज्जए तिविहे पन्नत्ते तं जहा-जहन्नए उक्कोसेए अजहन्नमनुक्कोसए । से किं तं जुत्तासंखेज्जए ? जुत्तासंखेज्जए तिविहे पन्नत्ते तं जहा-जहन्नए उक्कोसए अजहन्नमणुक्कोसए । से किं तं असंखेज्जासंखेज्जए ? असंखेज्जासंखेज्जए तिविहे पन्नत्ते तं जहा जहन्नए उक्कोसए अजहन्नमनुक्कोस । से किं तं अनंतए ? अनंतए तिविहे पन्नत्ते तं जहा- परित्तानंतए जुत्तानंतर अनंतानंत । से किं तं परित्तानंतए ? परित्तानंतर तिविहे पन्नत्ते तं जहा जहन्नए उक्कोसए अजहन्न - मक्क । से किं तं जुत्तानंतए ? जुत्तानंतर तिविहे पन्नत्ते तं जहा- जहन्नए उक्कोसए अजहन्न- मणुक्कोसए । से किं तं अनंतानंतए ? अनंतानंतए दुविहे पन्नत्ते तं जहा जहन्नए अजहन्न-मनुक्कोसए, जहन्नयं [दीपरत्नसागर संशोधितः ] [58] [४५-अनुओगदाराई] Page #60 -------------------------------------------------------------------------- ________________ संखेज्जयं केत्तियं होइ ? दोरूवाइं, तेणं परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं संखेज्जयं न पावइ, उक्कोसयं संखेज्जयं केत्तियं होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि से जहानामए पल्ले सिया एगं जोयणसयसहस्सं आयाम-विक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस सहस्साई दोन्नि य सत्तावीसं जोयण सए तिन्नि य कोसे अट्ठावीसं च धनुसयं तेरस य अंगुलाइं अद्धं अंगुलं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते, से णं पल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारो धेप्पड़, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहि-पक्खिप्पमाणेहिं जावइया दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवइए खेत्ते पल्ले आइढे से पल्ले सिद्धत्थयाणं भरिए ततो णं त्तेहिं सिद्धत्थएहिं दीवसमुद्दाणं उद्धारे धेप्पति एगेदीवे एगे समुद्दे एवं पक्खिपमाणेहिं पक्खिपमाणेहिं जावइयाण दीव समुद्दा णं तेहिं सिद्धत्थएहिं अप्फुन्ना एसणं एवतिए खेत्ते पल्ले पढमा सलागा० एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेज्जयं न पावइ, जहा को दिलुतो ? से जहानामए मंचे सिया आमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते से वि माते अन्ने वि पक्खित्ते से वि माते अन्ने वि पक्खित्ते से वि माते एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं होही से वि आमलए जंमि पक्खित्ते से मंचे भरिज्जिहिइ होही से आमलए जे तत्थ न माहिइ, एवामेव उक्कोसए संखेज्जए रूवं पक्खित्तं जहन्नयं परित्तासंखेज्जयं भवइ, तेणं परं अजहन्नम सयाइं ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं न पावइ, सत्तं-३१७ उक्कोसयं परित्तासंखेज्जयं केवइयं होइ ? जहन्नयं परित्तासंखेज्जयं जहन्नय-परित्ता संखेज्जयमेत्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसयं परित्तासंखेज्जयं होइ, अहवा जहन्नयं जुत्तासंखेज्जयं रूवूणं उक्कोसयं परित्तासंखेज्जयं होइ । जहन्नयं जुत्तासंखेज्जयं केत्तियं होइ ? जहन्नयं परित्तासंखेज्जयं जहन्नय-परित्तासंखेज्जयमेत्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं जुत्तासंखेज्जयं होइ अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखेज्जयं होइ आवलिया वि एत्तिया चेव, तेण परं अजहन्न-मनुक्कोसयाई ठाणाइं जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ । उक्कोसयं जुत्तासंखेज्जयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेज्जएणं आवलिया गुणिया अन्नमन्नब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ । अहवा जहन्नयं असंखेज्जासंखेज्जयं रूवूणं उक्कोसयं जुत्तासंखेज्जयं होइ । जहन्नयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेज्जएणं आवलिया गुणिया अन्नमन्नब्भासो पडिपुन्नो जहन्नयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहन्नयं असंखेज्जासंखेज्जयं होइ, तेणं परं । अजहन्नमनुक्कोसयाइं ठाणाइं जावं उक्कोसयं असंखेज्जासंखेज्जयं न पावइ, उक्कोसयं असंखेज्जासंखेज्जयं केत्तियं होड़ ? जहन्नयं असंखेज्जासंखेज्जयं जहन्नय-असंखेज्जासंखेज्जयमेत्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसयं असंखेज्जा-संखेज्जयं होइ, अहवा जहन्नयं परित्तानंतयं रूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होइ । जहन्नयं परित्ताणतयं केत्तियं होइ ? जहन्नयं असंखेज्जासंखेज्जयं जहन्नयं-असंखेज्जा दीपरत्नसागर संशोधितः] [59] [४५-अनुओगदाराइं] Page #61 -------------------------------------------------------------------------- ________________ संखेज्जमेत्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं परित्तानंतयं होइ । अहवा उक्कोसए असंखेज्जासंखेज्जए रूवं पक्खित्तं जहन्नयं परित्तानंतयं होइ, तेण परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं परित्तानंतयं न पावइ, उक्कोसयं परित्तानंतयं केत्तियं होइ ? जहन्नयं परित्तानंतयं जहन्नय-परित्तानंतयमेत्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसयं परित्तानंतयं होइ, अहवा जहन्नयं जुत्तानंतयं रूवूणं उक्कोसयं परित्तानंतयं होइ । जहन्नयं जुत्तानंतयं केत्तियं होइ ? जहन्नयं परित्तानंतयं जहन्नय-परित्तानंतय-मेत्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं जुत्तानंतयं होइ, अहवा उक्कोसए परित्तानंतए रूवं पक्खित्तं जहन्नयं जुत्तानंतयं होइ, अभवसिद्धिया वि तत्तिया चेव तेणं परं अजहन्न-मनुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तानंतयं न पावइ, ___उक्कोसयं जुत्तानंतयं केत्तियं होइ ? जहन्नएण जुत्तानंतएणं अभवसिद्धिया गुणिया अन्नमन्नब्भासो रूवूणो उक्कोसयं जुत्तानंतयं होइ अहवा जहन्नयं अनंतानंतयं रूवूणं उक्कोसयं जुत्तानंतयं होइ जहन्नयं अनंतानंतयं केत्तियं होइ ? जहन्नयं जुत्तानंतएणं अभवसिद्धिया गुणिया अन्नमन्नब्भासो पडिपुन्नो जहन्नयं अनंतानंतयं होइ, अहवा उक्कोसए जुत्तानंतए रूवं पक्खित्तं जहन्नयं अनंतानंतयं होइ, तेणं परं अजहन्नमनक्कोसयाइं ठाणाइं, से तं गणणासंखा | से किं तं भावसंखा ? भावसंखा-जे इमे जीवा संखगइनामगोत्ताई कम्माई वेवेंति, से तं भावसंखा, से तं संखप्पमाणे, से तं भावप्पमाणे, से तं पमाणे । [३१८] से किं तं वत्तव्वया ? वत्तव्वया तिविहा पन्नत्ता तं जहा- ससमयवत्तव्वया परसमय-वत्तव्वया ससमय-परसमयवत्तव्वया । से किं तं ससमयवत्तव्वया ? जत्थ णं ससमए आघविज्जइ पन्नविज्जइ परूविज्जइ दंसिज्जइ निदंसिज्जइ उवदंसिज्जइ, से तं ससमयवत्तव्वया । से किं तं परसमयवत्तव्वया ? परसमयसुत्तं-३१८ वत्तव्वया जत्थ णं परसमए आघविज्जइ जाव उवदंसिज्जइ, से तं परसमयवत्तव्वया । से किं तं ससमय-परसमयवत्तव्वया ? जत्थ ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ से तं ससमयपरसमयवत्तव्वया, इयाणिं को नओ कं वत्तव्वयं इच्छइ ? तत्थ नेगम-संगह-ववहारा तिविहं वत्तव्वयं इच्छंति । तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमय-परसमयवत्तव्वयं वत्तव्वयं इच्छइ, तं जहा- ससमयवत्तव्वयं परसमयवत्तव्वयं | तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, नत्थि तिविहा वत्तव्वया, तिन्नि सद्दनया एगं ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया, कम्हा ? जम्हा परसमए अणटे अहेऊ असब्भावे अकिरिया उम्मग्गे अनवएसे मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया नत्थि परसमयवत्तव्वया नत्थि ससमय-परसमयवत्तव्वया, से तं वत्तव्वया । [३१९] से किं तं अत्थाहिगारे ? जो जस्स अज्झयणस्स अत्थाहिगारो, तं :- | ___[३२०] सावज्जजोगविरई उक्कित्तण गुणवओ य पडिवत्ती खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ।। [३२१] से तं अत्थाहिगारे । दीपरत्नसागर संशोधितः] [60] [४५-अनुओगदाराइं] Page #62 -------------------------------------------------------------------------- ________________ [३२२] से कि तं समोयारे ? समोयारे छव्विहे पन्नत्ते तं जहा- नामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे | नामढवणाओ गयाओ, जाव से तं भवियसरीरदव्व-समोयारे । से किं तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसमोयारे? जाणगसरीर-भविय-सरीर वत्तिरित्ते दव्वसमोयारे तिविहे पन्नत्ते तं जहा- आयसमोयारे परसमोयारे तदुभयसमोयारे, सव्वदव्वा वि णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कंडे बदराणि, तदभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा आयभावे य, __ अहवा जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसमोयारे दुविहे पन्नत्ते तं जहा-आयसमोयारे य तभयसमोयारे य, चउसट्ठिया आयसमोयारेणं आयभावे समोयरइ तभयसमोयारेणं बत्तीसियाए समोयरइ आयभावे य, बत्तीसिया आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं सोलसियाए समोयरड़ आयभावे य, सोलसिया आयसमोयारेणं आयभावे समोयरड़ समोयरइ आयभावे य, अट्ठभाइया आयसमोयारेणं आयभावे समोयरइ तद्भयसमोयारेणं चउभाइयाए समोयरइ आयभावे य, चउभाइया आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं अद्धामाणीए समोयरइ आयभावे य, अद्धमाणी आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं माणीए समोयरइ आयभावे य, से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वसमोयारे, से तं नोआगमओ दव्वसमोयारे, से तं दव्वसमोयारे । से किं तं खेत्तसमोयारे? दविहे पन्नत्ते तं० आयसमोयारे य तदभयसमोयारे य | भरहेवासे आयामसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं जंबुद्दीवे दीवे समोयरइ आयभावे य, जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं तिरियलोए समोयरइ आयभावे य, तिरियलोए आयसमोयारेणं आयभावे समोयरइ तभयसमोयारेणं लोए समोयरइ आयभावे य, लोए आयसमोयारेणं आयभावे समोयरइ तदभयसमोयारेणं अलोए समोयरइ आयभावे य, से तं खेत्तसमोयारे । सत्तं-३२२ से किं तं कालसमोयारे ? का० दुविहे पन्नत्ते तं० आयसमोयारे य तदुभयसमोयारे य, समए आयसमोयारेणं आयभावे समयोरइ तद्भयसमोयारेणं आवलियाए समोयरइ आयभावे य, एवं आणापाणू थोवे लवे मुहत्ते अहोरत्ते पक्खे मासे ऊऊ अयने संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अवए हूहूअंगे हुहुए उप्पलंगे उप्पले पउअंगे पउमंगे पउमे नलिनंगे नलिने अच्छिनिउरंगे अच्छिनिउरे अउअंगे अठए नउअंगे नउए पउअंगे पउए चूलिअंगे चूलिए सीसपहेलिअंगे सीसपहेलिए पलिओवमे सागरोवमे आयसमोयारेणं आयभावे समयोरइ तदुभयसमोयारेणं ओसप्पिणीउस्सप्पिणी समोयरइ आयभावे य, ओसप्पिणीउस्सप्पिणीओ आयसमोयारेणं आयभावे समो० तदुभय-समोयारेणं पोग्गलपरियट्टे समोयरइ आयभावे य, पोग्गलपरियट्टे आयसमोयारेणं आयभावे समो० तदुभयसमोयारेणं तीतद्धा अनागतद्धासु समो० आयभावे य, तीतद्धा अनागतद्धाओ आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं सव्वद्धाए समोयरइ आयभावे य, से तं कालसमोयारे । से किं तं भावसमोयारे ? भावसमोयारे दुविहे पन्नत्ते तं जहा- आयसमोयारे य तदुभयसमोयारे य, कोहे आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं माणे समोयरइ आयभावे य, दीपरत्नसागर संशोधितः] [61] [४५-अनुओगदाराइं] Page #63 -------------------------------------------------------------------------- ________________ एवं माणे माया लोभे रागे मोहणिज्जे अट्ठकम्मपगडीओ आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं छव्विहे भावे समोयरइ आयभावे य एवं छव्विहे भावे जीवे, जीवत्थिकाए आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं सव्वदव्वेसु समोयरइ आयभावे य । एत्थ संगहणी गाहा [३२३] कोहे माणे माया लोभे रागे य मोहणिज्जे य । पगडी भावे जीवे जीवत्थिकाय सव्वदव्वा य ।। [३२४] से तं भावसमोयारे, से तं समोयारे । से तं उवक्कमे । [३२५] से किं तं निक्खेवे ? निक्खेवे तिविहे पन्नत्ते तं जहा- ओहनिप्फन्ने नामनिप्फन्ने सुत्तालावगनिप्फन्ने । से किं तं ओहनिप्फन्ने ? ओहनिप्फन्ने चउव्विहे पन्नत्ते तं जहा- अज्झयणे अज्झीणे आए झवणा | से किं तं अज्झयणे ? अज्झयणे चउव्विहे पन्नत्ते तं जहा- नामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । नाम-ढवणाओ गयाओ, से किं तं दव्वज्झयणे ? दवज्झयणे दुविहे पन्नत्ते, तं जहा- आगमओ नोआगमओ य । से किं तं आगमओ दव्वज्झयणं ? आगमओ दव्वज्झयणे जस्स णं अज्झयणे त्ति पदं सिक्खियं ठियं जियं मियं परिजियं जाव एवं जावइया अनवउत्ता तावइयाइं ताई नेगमस्स आगमओ दव्वज्झयणाई, एवमेव ववहारस्स वि, संगहस्स णं एगो वा अनेगा वा जाव से तं आगमओ दव्वज्झयणे । से किं तं नोआगमओ दव्वज्झयणे ? नोआगमओ दव्वज्झयणे तिविहे पन्नत्ते तं जहाजाणगसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झयणे । से किं तं जाणगसरीरदव्वज्झयणे ? जाणगसरीरदव्वज्झयणे- अज्झयणे त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं जाव - अहो णं इमेणं सरीरसमुस्सएणं जिनदिटेणं भावेणं अज्झयणे त्ति पयं आघवियं पन्नवियं परूवियं दंसियं निंदसियं उवदंसियं, जहा को दिलुतो ? अयं आसी अयं घयकुंभे आसी, से तं जाणगसरीरदव्वज्झयणे | से किं तं भवियसरीर-दव्वज्झयणे ? भवियसरीरदव्वज्झयणे जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिनदिटेणं सुत्तं-३२५ भावेणं अज्झयणे त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो ? अयं महकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भवियसरीरदव्वज्झयणे, से किं तं जाणगसरीर-भवियसर-वतिरित्ते दव्वज्झयणे ? जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झयणे पत्तय-पोत्थय-लिहियं, से तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वज्झयणे, से तं नोआगमओ दव्वज्झयणे, से तं दव्वज्झयणे ।। से किं तं भावज्झयणे ? भावज्झयणे विहे पन्नत्ते तं जहा- आगमओ य नोआगमओ य, मओ भावज्झयणे ? आगमओ भावज्झयणे जाणए उवउत्ते, से तं आगमओ भावज्झयणे । से किं तं नोआगमओ भावज्झयणे ? नोआगमओ भावज्झयणेः- | [३२६] अज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं | अनुवचओ य नवाणं तम्हा अज्झयणमिच्छति ।। [३२७] से तं नोआगमओ भावज्झयणे | से तं भावज्झयणे । से तं अज्झयणे । से किं तं अज्झीणे? अज्झीणे चउव्विहे पन्नत्ते तं जहा- नामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे, नाम-दुवणाओ गयाओ, से किं तं दव्वज्झीणे ? दव्वज्झीणे दुविहे पन्नत्ते तं [दीपरत्नसागर संशोधितः] [62] [४५-अनुओगदाराइं] Page #64 -------------------------------------------------------------------------- ________________ जहा-आगमओ य नोआगमओ य । से किं तं आगमओ दव्वज्झीणे ? आगमओ दव्वज्झीणे जस्स णं अज्झीणे ति पदं सिक्खियं जाव से तं आगमओ दव्वज्झीणे | से किं तं नोआगमओ दव्वज्झीणे ? नोआगमओ दव्वज्झीणे तिविहे पन्नत्ते तं जहा-जाणगसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झीणे । से किं तं जाणगसरीरदव्वज्झीणे ? जाणगसरीरदव्वज्झीणे अज्झीणे त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं जहा दव्वज्झयणे तहा भाणियव्वं, जाव से तं जाणगसरीरदव्वज्झीणे । से किं तं भवियसरीरदव्वज्झीणे? भवियसरीरदव्वज्झीणे जे जीवे जोणिजम्मण-निक्खंते जहा दव्वज्झयणे जाव से तं भवियसरीरदव्वज्झीणे । से किं तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वज्झीणे? जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झीणे-सव्वागाससेढी, से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झीणे | से तं नोआगमओ दव्वज्झीणे | से तं दव्वज्झीणे । से किं तं भावज्झीणे ? भावज्झीणे विहे पन्नत्ते तं जहा-आगमओ य नोआगमओ य । से किं तं आगमओ भावज्झीणे ? आगमओ भावज्झीणे- जाणए उवउत्ते से तं आगमओ भावज्झीणे | से किं तं नोआगमओ भावज्झीणे ? नोआगमओ भावज्झीणे :- | ३२८] जह दीवा दीवसयं पइप्पए सो य दिप्पए दीवो | दीवसमा आयरिया दिप्पंति परं च दीवेति ।। [३२९] से तं नोआगमओ भावज्झीणे, से तं भावज्झीणे | से तं अज्झीणे | से किं तं आए ? आए चउविहे पन्नत्ते तं जहा- नामाए ठवणाए दव्वाए भावाए | नामढवणाओ गयाओ, से किं तं दव्वाए ? दव्वाए दुविहे पन्नत्ते तं जहा-आगमओ य नोआगमओ य । से किं तं आगमओ दव्वाए ? आगमओ दव्वाए जस्स णं आए त्ति पदं सिक्खियं ठियं जाव कम्हा ? अनुवओगो दव्वमिति कट्ट, नेगमस्स णं जावइया अनुवउत्ता तावइया ते दव्वाया, जाव से तं आगमओ दव्वाए | से किं तं नोआगमओ दव्वाए ? नोआगमओ दव्वाए तिविहे पन्नत्ते तं० जाणगसरीर दव्वाए सुत्तं-३२९ भवियसरीर दव्वाए जाणगसरीर-भवियसरीर-वतिरित्ते दव्वाए | से किं तं जाणग-सरीर दव्वाए जाणगसरीर दव्वाए त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-य-चाविय-चत्तदेहं जहा दवज्झयणं जाव से तं जाणगसरीरदव्वाए | से किं तं भवियसरीर दव्वाए ? भवियसरीर दव्वाए जे जीवे जोणिजम्मणनिक्खंते जहा दव्वज्झयणे जाव से तं भवियसरीर दव्वाए | से किं तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वाए? जाणगसरीर-भवियसरीर-वतिरित्ते दव्वाए तिविहे पन्नत्ते तं जहा- लोइए कुप्पावयणिए लोगुत्तरिए । से किं तं लोइए? लोइए तिविहे पन्नत्ते तं० सचित्ते अचित्ते मीसए य, से किं तं सचित्ते? सचित्ते तिविहे पन्नत्ते तं० दुपयाणं चउप्पयाणं अपयाणं, दुपयाणं-दासाणं दासीणं चउप्पयाणंआसाणं हत्थीणं, अपयाणं-अंबाणं अंबाडगाणं आए; से तं सचित्ते । से किं तं अचित्ते? तं सुवण्ण-रययमणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणाणं संत-सार-सावएज्जस्स आए, से तं अचित्ते । से किं तं दीपरत्नसागर संशोधितः] [63] [४५-अनुओगदाराइं] Page #65 -------------------------------------------------------------------------- ________________ मीसए ? मीसए दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकियाणं आए, से तं मीसए | से तं लोइए । से किं तं कुप्पावयणिए ? कुप्पावयणिए तिविहे पन्नत्ते तं जहा- सचित्ते अचित्ते मीसए | तिन्निवि जहा लोइए, जाव से तं मीसए, से तं कुप्पावयणिए । से किं तं लोगत्तरिए ? लोगत्तरिए तिविहे पन्नत्ते तं जहा-सचित्ते अचित्ते मीसए । से किं तं सचित्ते ? सचित्ते सीसाणं सिस्सिणीणं आए से तं सचित्ते । से किं तं अचित्ते ? अचित्तेपडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं आए से तं अचित्ते । से किं तं मीसए ? मीसए सीसाणं सिस्सिणियाणं सभंडमत्तोवगरणाणं आए, से तं मीसए । से तं लोगुत्तरिए | से तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वाए । से तं नोआगमओ दव्वाए | से तं दव्वाए । से किं तं भावाए ? भावाए दुविहे पन्नत्ते तं जहा- आगमओ य नोआगमओ य । से किं तं आगमओ भावाए ? आगमओ भावाए- जाणए उवउत्ते, से तं आगमओ भावाए | से किं तं नोआगमओ भावाए ? नोआगमओ भावाए दुविहे पन्नत्ते तं जहा- पसत्थे य अपसत्थे य । से किं तं पसत्थे ? पसत्थे तिविहे पन्नत्ते तं जहा- नाणाए दंसणाए चरित्ताए, से तं पसत्थे । से किं त अपसत्थे ? अपसत्थे चउव्विहे पन्नत्ते तं जहा- कोहाए माणाए मायाए लोभाए, से तं अपसत्थे । से तं नोआगमओ भावाए से तं भावाए | से तं आए | से किं तं झवणा ? झवणा चउव्विहा पन्नत्ता तं जहा- नामज्झवणा ठवणज्झवणा दव्वज्जवणा भावज्झवणा | नाम-द्ववणाओ गयाओ, से किं तं दव्वज्झवणा ? दव्वज्झ पन्नत्ता तं जहा- आगमओ य नोआगमओ य, से किं तं आगमओ दव्वज्झवणा ? आगमओ दव्वज्झवणा जस्स णं झवणे त्ति पदं सिक्खियं जाव से तं आगमओ दव्वज्झवणा । से किं तं नो आगमओ दव्वज्झवणा ? नोआगमओ दव्वज्झवणा तिविहा पन्नत्ता तं जहाजाणगसरीर दव्वज्झवणा भविय-सरीर दव्वज्झवणा जाणगसरीर-भविय-सरीर-वतिरित्ता दव्वज्झवणा । से किं तं जाणगसरीर-दव्वज्झवणा ? जाणगसरीर दज्झवणा झवणे त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चय-चाविय-सेसं जहा दव्वज्झयणे, जाव से तं [जाणय० से किं तं भवि० दव्व०? तं०-जे जीवे जोणि जम्मण निक्खंते सेसं जहा दव्वज्झयणे जाव से तं] भवियसरीरदव्वज्झवणा । से किं तं जाणगसरीर-भवियसरीर-वतिरित्ता दव्वज्झवणा ? जहा जाणयसरीर भविअसरीर सुत्तं-३२९ वइरित्ते दव्वाए तहा भाणियव्वा जाव से तं मीसया, से तं लोगुत्तरिया | से तं जाणगसरीर-भवियसरीरवतिरित्ता दव्वज्झवणा | से तं नोओगमओ दव्वज्झवणा । से तं दव्वज्झवणा । से किं तं भावज्झवणा ? भावज्झवप पन्नत्ता तं जहा-आगमओ य नोआगमओ य भावज्झवणा । से किं तं आगमओ भावज्झवणा ? जाणए उवउत्ते, से तं आगमओ भावज्झवणा | से किं तं नोआगमओ भावज्झवणा ? नोआगमओ भावज्झवणा दुविहा पन्नत्ता तं जहापसत्था य अपसत्था य । से किं तं पसत्था ? पसत्था चउव्विहा पन्नत्ता तं जहा-कोहज्झवणा माणज्झवणा मायज्झवणा लोभज्झवणा, से तं पसत्था । दीपरत्नसागर संशोधितः] [64] [४५-अनुओगदाराइं] Page #66 -------------------------------------------------------------------------- ________________ से किं तं अपसत्था ? अपसत्था तिविहा पन्नत्ता तं जहा- नाणज्झवणा दंसणज्झवणा चरित्तज्झवणा । से तं अपसत्था, से तं नोआगमओ भावज्झवणा । से तं भावज्झवणा । से तं झवणा । सेतं ओहनिप्फन्ने । से किं तं नामनिप्फन्ने ? नामनिप्फन्ने- सामाइए से समासओ चउव्विहे पन्नत्ते तं जहानामसामाइए ठवणसामाइए दव्वसामाइए भावसामाइए । नाम - ट्ठवणाओ गयाओ, दव्वसामाइए वि तहेव, जाव से तं भवियसरीरदव्वसामाइए । से किं तं जाणगसरीर-भविय सरीरवतिरित्ते दव्वसामाइए ? जाणगसरीर - भविय सरीरवतिरित्ते दव्वसामाइए पत्तय-पोत्थय लिहियं, से तं जाणगसरीर-भविय सरीर-वतिरित्ते दव्वसामाइए । से तं नोआगमओ दव्वासामाइए । से तं दव्वसामाइए । से किं तं भावसामाइए ? भावसामाइए दुविहे पन्नत्ते तं जहा- आगमओ य नोआगमओ य । से किं तं आगमओ भावसामाइए ? आगमओ भावसामाइए जाणए उवउत्ते, से तंग भावसामाइए । सुत्तं-३३६ से किं तं नोआगमओ भावसामाइए ? नोआगमओ भावसामाइए :- । [ ३३०] जस्स सामाणिओ अप्पा संजमे नियमे तवे । तस्स सामाइयं होइ इइ केवलभासियं ।। [३३१] जो समोसव्वभूएस तसेसु थावरेसु य । तस्स सामाइयं होइ इइ केवलिभासियं ॥ [३३२] जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेइ य सममणती तेण सो समणो ।। [३३३] नत्थि य से कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नो वि पज्जाओ || [३३४] उरग-गिरि-जलण- सागर - नहतल-तरुगणसमो य जो होइ । भमर-मिय-धरणि-जलरुह-रवि-पवणसमो य सो समणो ॥ [३३५] तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे य समो समो य माणावमाणेसु ।। [ ३३६ ] से तं नोआगमओ भावसामाइए । से तं भावसामाइए । से तं सामाइए । से तं फिन् । से किं तं सुत्तालावगनिप्फन्ने ? सुत्तालावगनिप्फन्ने इयाणिं सुत्तालावगनिप्फन्ने निक्खेवे इच्छावेइ, से य पत्तलक्खणे वि न निक्खिप्पड़, कम्हा ? लाघवत्थं, अओ अत्थि तइ अनुदारे अनुगमे त्ति, तत्थ निक्खित्ते इहं निक्खित्ते भवइ, इहं वा निक्खित्ते तत्थ निक्खित्ते भव, तम्हा हं निक्खिप्पड़ तहिं चेव निक्खिप्पिस्सइ, से तं निक्खेवे । [ दीपरत्नसागर संशोधितः ] [65] [४५-अनुओगदाराइं] Page #67 -------------------------------------------------------------------------- ________________ [३३७] से किं तं अनुगमे ? अनुगमे दुविहे पन्नत्ते तं जहा- सुत्तानुगमे य निज्जुत्तिअनुगमे य । से किं तं निज्जुत्तिअनुगमे ? निज्जुत्तिअनुगमे तिविहे पन्नत्ते तं जहा- निक्खेव निज्जुत्तिअनुगमे उवग्घाय-निज्जुत्तिअनुगमे सुत्तफासियनिज्जुत्तिअनुगमे । ___ से किं तं निक्खेव निज्जुत्तिअनुगमे ? निक्खेव निज्जुत्तिअनुगमे अनुगए, से तं निक्खेवनिज्जुत्तिअनुगमे । से किं तं उवग्घाय निज्जुत्तिअनुगमे ? उवघाय निज्जुत्तिअनुगमे इमाहिं दोहिं दारगाहाहिं अनुगंतव्वो, तं जहा :- | [३३८] उद्देसे निद्देसे य निग्गमे खेत्त काल परिसे य । कारण पच्चय लक्खण नए समोआरणा ऽनुमए || [३३९] किं कइविहं कस्स कहिं केस कहं केच्चिरं हवइ कालं ? | कइ संतरं अविरहियं भवा ऽऽगरिस फासण निरुत्ती ।। [३४०] से त्तं उवग्घाय निज्जुत्ति अनुगमे । से किं तं सुत्तफासियनिज्जुत्तिअनुगमे ? सुत्तकाल० सुत्तं उच्चारेयव्वं अक्खलियं अमिलियं अवच्चामेलियं पडिपुन्नं पडिपुन्नघोसं कंठोडविप्पमुक्कं गुरुवायणोवगयं, तओ तत्थ नज्जिहिति ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइयपयं वा नोसामाइयपयं वा, तओ तंमि उच्चारिए समाणे केसिंचि भगवंताणं केइ अत्थाहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, तओ तेसिं अणहिगयाणं अत्थाणं अहिगणट्ठयाए पदेणं पदं वण्णइस्सामि :- | [३४१] संहिता य पदं चैव पदत्थो पदविग्गहो । चालणा य पसिद्धी य छव्विहं विद्धि लक्खणं ।। [३४२] से तं सुत्तफासियनिज्जुत्तिअनुगमे, से तं निज्जुत्तिअनुगमे, से तं अनुगमे । [३४३] से किं तं नए ? सत्त मूलनया पन्नत्ता तं जहा- नेगमे संगहे ववहारे उज्जुसुए सद्दे समढिरूढे एवंभूए, तत्थ :- | [३४४] नेगेहिं माणेहिं मिणइ त्ति नेगमस्स य निरुत्ती । सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ।। ३४५] संगहिय-पिंडियत्थं संगहवयणं समासओ बेंति । वच्चइ विनिच्छियत्थं ववहारो सव्वदव्वेसु ।। [३४६] पच्चुप्पन्नगाही उज्जुसुओ नयविही मुणेयव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सद्दो ।। सुत्त-३४७ [३४७] वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ ।। [३४८] नायंमि गिण्हियव्वे अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ।। [३४९] सव्वेसि पि नयाणं बविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ।। दीपरत्नसागर संशोधितः] [66] [४५-अनुओगदाराइं] Page #68 -------------------------------------------------------------------------- ________________ [350] से तं नए / मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च "अनुओगदाराइं बिइया' चूलिया सम्मत्ता // 45 अनुओगदाराइं बिइयं चूलियासुत्तं सम्मत्तं दीपरत्नसागर संशोधितः] [671 [४५-अनुओगदाराइं]