________________
सुत्तं-२१
पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जानं वा सभं वा पवं वा गच्छंति, से तं लोइयं दव्वावस्सयं । [२१] से किं तं कुप्पावयणियं दव्वावस्सयं? कुप्पावयणियं दव्वावस्सयं- जे इमे चरगचीरिय-चम्मखंडिय-भिक्खोंड- पंडुरंग-गोयम-गोव्वइय गिहिधम्म-धम्मचिंतग-अविरुद्ध विरुद्ध वुड्ढसावगप्पभिइओ पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूयस्स वा मुगुंदस्स वा अज्जा वा दुग्गाए वा कोट्टकिरियाए वा उवलेवण - संमज्जण - आवरिसण-धूव-पुप्फ-गंध-मल्लाइयाइं दव्वावस्साइं करेंति, से तं कुप्पावयणियं दव्वावस्सयं ।
[२२] से किं तं लोगुत्तरियं दव्वावस्सयं ? जे इमे समणगुणमुक्कजोगी छक्कायनिरनुकंपा हया इव उद्दामा गया इव निरंकुसा घट्ठा मट्ठा तुप्पोट्ठा पंडुरपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊणं उभओकालं आवस्सयस्स उवद्वंति से तं लोगुत्तरियं दव्वावस्सयं, से तं जाणगसरीरभवियसरीर-वतिरत्तं दव्वावस्सयं, से तं नोआगमओ दव्वावस्सयं, से तं दव्वावस्सयं ।
[२३] से किं तं भावावस्सयं ? भावावस्सयं दुविहं प० आगमओ य नोआगमओ य । [२४] से किं तं आगमओ भावावस्सयं ? आगमओ भावावस्सयं- जाणए उवउत्ते, से त्तं
आगमओ भावावस्सयं ।
[२५] से किं तं नोआगमओ भावावस्सयं ? नो आगमओ भावावस्सयं? तिविहं पन्नत्तं, तं जहा - लोइयं कुप्पावयणियं लोगुत्तरियं ।
[२६] से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं- पुव्वण्हे भारहं अवरहे रामायणं, से तं लोइयं भावावस्सयं ।
[२७] से किं तं कुप्पावयणियं भावावस्सयं ? कुप्पावयणियं भावावस्सयं- जे इमं चरगचीरिय जाव पासंडत्था इज्जंजलि - होम-जप- उदुरुक्क - नमोक्कारमाइयाइं भावावस्सयाइं करेंति, से तं कुप्पावयणियं भावावस्सयं ।
[२८] से किं तं लोगुत्तरियं भावावस्सयं ? लोगुत्तरियं भावावस्सयं-जंणं इमं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थई मणं अकरेमाणे उभओ कालं आवस्सयं करेंति, से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमओ भावावस्सयं, से तं भावावस्सयं ।
[२९] तस्स णं इमे एगट्ठिया नानाघोसा नानावंजणा नामधेज्जा भवंति ।
[३०] आवस्सयं अवस्सकरणिज्जं धुवनिग्गहो विसोही य । अज्झयणछक्कवग्गो नाओ आराहणा मग्गो ||
[३१] समणेण सावएण य अवस्सकायव्वं हवइ जम्हा ।
अंतो अहोनिसस्स उ तम्हा आवस्सयं नाम ||
[३२] से तं आवस्सयं ।
[३३] से किं तं सुयं ? सुयं चउव्विहं पन्नत्तं० नामसुयं ठवणासुयं दव्वसुयं भावसुयं । [३४] से किं तं नामसुयं ? नामसुयं जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुए त्ति नामं कज्जइ, से तं नामसु ।
[दीपरत्नसागर संशोधितः ]
[4]
[४५-अनुओगदाराइं]