Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003789/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH 45 anuogadArAiM-biiyA cUliyA Date : // 2012 muni dIparatnasAgara Jain Aagam Online Series-45 Page #2 -------------------------------------------------------------------------- ________________ 45 gaMthANukkamo kamako sattaM | gAhA aNakkamo piDheko 1-69 1-59 2 visaya nANa va Avassaya anuoga va uvakkamaNAnuoga nAmAi-ANupuvvI anuogadAranAmAi padaM 60-70 70-80 7 3 71-119 8-17 81-145 120-152 18-141 146-350 dIparatnasAgara saMzodhitaH] [45-anuogadArAiM] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladaMsaNassa OM hrIM namo pavayaNassa 45 anuogadArAiM-biiyA cUliyA [1] nANaM paMcavihaM pannattaM taM jahA- AbhinibohiyanANaM suyanANaM ohinANaM maNapajjavanANaM kevalanANaM / [2] tattha cattAri nANAiM ThappAiM ThavaNijjAiM no uddisijjaMti no samuddisijjaMti no aNunnavijjaMti, suyanANassa uddeso samuddeso aNunnA anuogo ya pavattai / [3] jai suyanANassa uddeso samuddeso aNunnA anuogo ya pavattai kiM aMgapaviTThassa uddeso samuddeso aNunnA anuogo ya pavattai?, kiM aMgabAhirassa uddeso samuddeso aNunnA anuogo ya pavattai?, aMgapaviTThassa vi uddeso samuddeso aNunnA anuogo ya pavattai, aMgabAhirassa vi uddeso samuddeso aNunnA anuogo ya pavattai, imaM puNa paTTavaNaM paDucca aMgabAhirassa uddeso samuddeso aNunnA anuogo ya pavattai / [4] jai aMgabAhirassa uddeso samuddeso aNunnA anuogo ya pavattai kiM kAliyassa uddeso samuddeso aNunnA anuogo ya pavattai?, ukkAliyassa uddeso samuddeso aNunnA anuogo ya pavattai?, kAliyassa vi uddeso samuddeso aNunnA anuogo ya pavattai ukkAliyassa vi uddeso samuddeso aNunnA anuogo ya pavattai, imaM puNa paTThavaNaM paDucca ukkAliyassa uddeso jAva anuogo ya pavattai / [5] jai ukkAliyassa uddeso jAva anuogo ya pavattai kiM Avassayassa uddeso jAva anuogo ya pavattai? Avassayavatirittassa uddeso jAva anuogo ya pavattai? Avassayassa vi uddeso jAva anuogo ya pavattai, Avassayavatirittassa vi uddeso jAva anuogo ya pavattai / imaM puNa paTThavaNaM paDucca Avassayassa anuogo / [6] jai Avassayassa anuogo0 AvassayaNNaM kiM aMga aMgAI suyakhaMdho suyakhaMdhA ajjhayaNaM ajjhayaNAiM uddeso uddesA? AvassayaNNaM no aMgaM no aMgAiM suyakhaMdho no suyakhaMdhA no ajjhayaNaM ajjhayaNAiM no uddeso no uddesA | ___ [7] tamhA AvassayaM nikkhivissAmi suyaM nikkhivissAmi khaMdhaM nikkhivissAmi ajjhayaNaM nikkhivissAmi | [8] jattha ya jaM jANejjA nikkhevaM nikkhive niravasesaM | jattha vi ya na jANejjA caukkayaM nikkhive tattha / / [9] se kiM taM AvassayaM ? AvassayaM cauvvihaM pannattaM taM jahA- nAmAvassayaM ThavaNAvassayaM davvAvassayaM bhAvAvassayaM / [10] se kiM taM nAmAvassayaM ? nAmAvassayaM- jassa NaM jIvassa vA ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA Avassae tti nAmaM kajjai se taM nAmAvassayaM / [11] se kiM taM ThavaNAvassayaM ?, ThavaNAvassayaM- jaMNaM kaThukamme vA potthakamme vA cittakamme vo leppakamme vA gaMthime vA veDhime vA pUrime vA saMghAime vA akkhe vA varADae [dIparatnasAgara saMzodhitaH] [2] [45-anuogadArAiM] Page #4 -------------------------------------------------------------------------- ________________ suttaM-11 vA ego vA anego vA sabbhAvaThaNAe vA asabbhAvaThavaNAe vA Avassae tti ThavaNA Thavijjai, se taM ThavaNAvassayaM / ___ [12] nAma-duvaNANaM ko paiviseso ? nAmaM AvakahiyaM, ThavaNA ittariyA vA hojjA AvakahiyA vA / [13] se kiM taM davvAvassayaM ? davvAvassayaM duvihaM pa0 Agamao ya noAgamao ya / [14] se kiM taM Agamao davvAvassayaM ? Agamao davvAvassayaM jassa NaM Avassae tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM nAmasamaM ghosasamaM ahInakkharaM anaccakkharaM avvAiddhakkharaM akkhaliyaM amiliyaM avaccAmeliyaM paDipunnaM paDipunnaghosaM kaMThoDhavippamukkaM guruvAyaNovagayaM, se NaM tattha vAyaNAe pucchaNAe pariyaTTaNAe dhammakahAe no anuppehAe, kamhA? anuvaogo davvamiti kaTTa | [15] negamassa NaM ego anuvautto Agamao egaM davvAvassayaM donni anuvauttA Agamao donni davvAvassayAI tinni anuvauttA Agamao tinni davvAvassayAI evaM jAvaiyA anuvauttA tAvaiyAiM tAiM negamassa Agamao davvAvassayAiM, evameva vavahArassa vi, saMgahassa NaM ego vA anegA vA anuvautto vA anuvauttA vA Agamao davvAvassayaM vA davvAvassayANi vA se ege davvAvassae, ujjusyassa ego anavautto Agamao ega davvAvassayaM, pahattaM necchai tiNhaM saddanayANaM jANae anuvautte avatthU, kamhA ? jai jANae anuvautte na bhavai jai anuvautte jANae na bhavati, tamhA natthi Agamao davvAvassayaM | se taM Agamao davvAvassayaM / [16] se kiM taM noAgamao davvAvassayaM ? noAgamao davvAvassayaM tivihaM pannattaM taM0 jANagasarIradavvAvassayaM bhaviyasarIradavvAvassayaM jANagasarIra-bhaviyasarIravattirittaM davvAvassayaM | [17] se kiM taM jANagasarIradavvAvassayaM? jANagasarIradavvAvasasyaM- Avassae tti payatthAhi-gArajANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM jIvavippajaDhaM sejjAgayaM vA saMthAragayaM vA nisIhiAgayaM vA siddhasilAtalagayaM vA pAsittANaM koi vaejjA- aho! NaM imeNaM sarIrasamassaeNaM jinadiTeNaM bhAveNaM Avassae tti payaM AghaviyaM pannaviyaM parUviyaM daMsiyaM nidaMsiyaM uvadaMsiyaM, jahA ko dieto ? ayaM mahukuMbhe AsI ayaM ghayakuMbhe AsI, se taM jANagasarIradavvAvassayaM / / [18] se kiM taM bhaviyasarIradavvAvassayaM ? bhaviyasarIradavvAvassayaM- je jIve joNijammaNanikkhaMte imeNaM ceva AttaeNaM sarIrasamussaeNaM jinovadiTeNaM bhAveNaM Avassae tti payaM seyakAle sikkhissai na tAva sikkhai, jahA ko diluto ? ayaM mahukuMbhe bhavissai ayaM ghayakuMbhe bhavissai, se taM bhaviyasarIradavvAvassayaM / [19] se kiM taM jANagasarIra-bhaviyasarIra-vatirittaM davvAvassayaM ? jANagasarIra-bhaviyasarIra-vatirittaM davvAvassayaM tivihaM pannattaM taM jahA loiyaM kuppAvayaNiyaM loguttariyaM / [20] se kiM taM loiyaM davvAvassayaM ? loiyaM davvAvassayaM- je ime rAIsara-talavara-mAiMbiyakoDubiya-ibbha-seTThi-senAvai-satyavAhappabhiio kallaM pAuppabhAyAe rayaNIe suvimalAe phulluppala-kamalakomalumiliyaMmi ahApaMDure pabhAe rattAsogappagAsakiMsuya-suyamuha-guMjaddharAga-sarise kamalAgaranalinisaMDabohae uTThiyaMmi sUre sahassarassiMmi dinayare teyasA jalaMte muhadhoyaNa-daMtapakkhAlaNa-tella-phaNihasiddhatthaya-hariyAliya-adAga-dhUva-puppha-malla-gaMdha-taMbola-vatthAiyAiM davvAvassayAiM kAuM, tao [dIparatnasAgara saMzodhitaH] [3] [45-anuogadArAiM] Page #5 -------------------------------------------------------------------------- ________________ suttaM-21 pacchA rAyakulaM vA devakulaM vA ArAmaM vA ujjAnaM vA sabhaM vA pavaM vA gacchaMti, se taM loiyaM davvAvassayaM / [21] se kiM taM kuppAvayaNiyaM davvAvassayaM? kuppAvayaNiyaM davvAvassayaM- je ime caragacIriya-cammakhaMDiya-bhikkhoMDa- paMDuraMga-goyama-govvaiya gihidhamma-dhammaciMtaga-aviruddha viruddha vuDDhasAvagappabhiio pAsaMDatthA kallaM pAuppabhAyAe rayaNIe jAva teyasA jalate iMdassa vA khaMdassa vA ruddassa vA sivassa vA vesamaNassa vA devassa vA nAgassa vA jakkhassa vA bhUyassa vA muguMdassa vA ajjA vA duggAe vA koTTakiriyAe vA uvalevaNa - saMmajjaNa - AvarisaNa-dhUva-puppha-gaMdha-mallAiyAiM davvAvassAiM kareMti, se taM kuppAvayaNiyaM davvAvassayaM / [22] se kiM taM loguttariyaM davvAvassayaM ? je ime samaNaguNamukkajogI chakkAyaniranukaMpA hayA iva uddAmA gayA iva niraMkusA ghaTThA maTThA tuppoTThA paMDurapAuraNA jiNANaM aNANAe sacchaMdaM vihariUNaM ubhaokAlaM Avassayassa uvadvaMti se taM loguttariyaM davvAvassayaM, se taM jANagasarIrabhaviyasarIra-vatirattaM davvAvassayaM, se taM noAgamao davvAvassayaM, se taM davvAvassayaM / [23] se kiM taM bhAvAvassayaM ? bhAvAvassayaM duvihaM pa0 Agamao ya noAgamao ya / [24] se kiM taM Agamao bhAvAvassayaM ? Agamao bhAvAvassayaM- jANae uvautte, se ttaM Agamao bhAvAvassayaM / [25] se kiM taM noAgamao bhAvAvassayaM ? no Agamao bhAvAvassayaM? tivihaM pannattaM, taM jahA - loiyaM kuppAvayaNiyaM loguttariyaM / [26] se kiM taM loiyaM bhAvAvassayaM ? loiyaM bhAvAvassayaM- puvvaNhe bhArahaM avarahe rAmAyaNaM, se taM loiyaM bhAvAvassayaM / [27] se kiM taM kuppAvayaNiyaM bhAvAvassayaM ? kuppAvayaNiyaM bhAvAvassayaM- je imaM caragacIriya jAva pAsaMDatthA ijjaMjali - homa-japa- udurukka - namokkAramAiyAiM bhAvAvassayAiM kareMti, se taM kuppAvayaNiyaM bhAvAvassayaM / [28] se kiM taM loguttariyaM bhAvAvassayaM ? loguttariyaM bhAvAvassayaM-jaMNaM imaM samaNe vA samaNI vA sAvae vA sAviyA vA taccitte tammaNe tallese tadajjhavasie tattivvajjhavasANe tadaTThovautte tadappiyakaraNe tabbhAvaNAbhAvie annattha katthaI maNaM akaremANe ubhao kAlaM AvassayaM kareMti, se taM loguttariyaM bhAvAvassayaM, se taM noAgamao bhAvAvassayaM, se taM bhAvAvassayaM / [29] tassa NaM ime egaTThiyA nAnAghosA nAnAvaMjaNA nAmadhejjA bhavaMti / [30] AvassayaM avassakaraNijjaM dhuvaniggaho visohI ya / ajjhayaNachakkavaggo nAo ArAhaNA maggo || [31] samaNeNa sAvaeNa ya avassakAyavvaM havai jamhA / aMto ahonisassa u tamhA AvassayaM nAma || [32] se taM AvassayaM / [33] se kiM taM suyaM ? suyaM cauvvihaM pannattaM0 nAmasuyaM ThavaNAsuyaM davvasuyaM bhAvasuyaM / [34] se kiM taM nAmasuyaM ? nAmasuyaM jassa NaM jIvassa vA ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA sue tti nAmaM kajjai, se taM nAmasu / [dIparatnasAgara saMzodhitaH ] [4] [45-anuogadArAiM] Page #6 -------------------------------------------------------------------------- ________________ suttaM-35 [35] se kiM taM ThavaNAsuyaM ? ThavaNAsuyaM- jaMNaM kaTThakamme vA [cittakamme vA potthakamme vA leppakamme vA gaMthime vA veDhime vA pUrime vA saMghAime vA akkhe vA varADae vA ego vA anegA vA sabbhAva-ThavaNAe vA asabbhAvaThavaNAe vA sue tti] ThavaNA Thavijjai, se taM ThavaNAsuyaM / nAma-DhavaNANaM ko paiviseso nAmaM AvakahiyaM ThavaNA ittariyA vA hojjA AvakahiyA vA / [36] se kiM taM davvasuyaM ? davvasuyaM duvihaM pannattaM0 Agamao ya noAgamao ya / [37] se kiM taM Agamao davvasuyaM ? Agamao davvasuyaM- jassa NaM sue tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM jAva no anuppehAe, kamhA ? anuvaogo davvamiti kaTTa, negamassa ego anuvautto Agamao egaM davvasuyaM jAva kamhA ? jai jANae anuvautte na bhavai, se taM Agamao davvasuyaM / [38] se kiM taM noAgamao davvasuyaM ? noAgamao davvasuyaM tivihaM pannattaM taM jahAjANagasarIradavvasuyaM bhaviyasarIradavvasuyaM jANagasarIra-bhaviyasarIra-vatirittaM davvasuyaM / [39] se kiM taM jANagasarIradavvasuyaM ? jANagasarIradavvasuyaM- sue tti payatthAhigArajANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM taM ceva puvvabhaNiyaM bhANiyavvaM jAva se taM jANagasarIradavvasuyaM / [40] se kiM taM bhaviyasarIradavvasuyaM ? bhaviyasarIradavvasuyaM- je jIve joNIjammaNanikkhaMte jahA davvAvassae tahA bhANiyavvaM jAva se taM bhaviya-sarIradavvasuyaM | [41] se kiM taM jANagasarIra-bhaviyasarIra-vatirittaM davvasuyaM ? jANagasarIra-bhaviyasarIravatirittaM davvasuyaM-pattaya-potthaya-lihiyaM ahavA jANayasarIra bhaviyasarIra vairittaM davvasuyaM paMcavihaM pannattaM taM jahA-aMDayaM boMDayaM kIDayaM vAlayaM vAgayaM, se kiM taM aMDayaM ? aMDayaM-haMsagabbhAi, se taM aMDayaM / se kiM taM boMDayaM ? boMDayaM-kappAsamAi, se taM boMDayaM | se kiM taM kIDayaM ? kIDayaM paMcavihaM pannattaM taM jahA-paTTe malae aMsue cINaMsue kimirAge, se taM kIDayaM / se kiM taM vAlayaM ? vAlayaM paMcavihaM pannattaM taM jahA- uNNie uTTie miyalomie kutave kiTTise, se taM vAlayaM / se kiM taM vAgayaM ? vAgayaM-saNamAi, se taM vAgayaM, se taM jANagasarIrabhaviyasarIra-vatirittaM davvasuyaM / se taM noAgamao davvasuyaM, se taM davvasuyaM / [42] se kiM taM bhAvasuyaM ? duvihaM pannattaM taMjahA- Agamao ya noAgamao ya / [43] se kiM taM Agamao bhAvasuyaM ? Agamao bhAvasuyaM- jANae uvautte se taM Agamao bhAvasuyaM / [44] se kiM taM noAgamao bhAvasuyaM ? noAgamao bhAvasuyaM duvihaM pannattaM taM jahAloiyaM loguttariyaM / [45] se kiM taM loiyaM noAgamao bhAvasuyaM ? [taM0]- jaM imaM annANiehiM micchA-diTThIhiM sacchaMda-buddhi-mai-vigappiyaM, taM jahA- bhArahaM rAmAyaNaM bhImAsuruttaM koDillayaM ghoDayamuhaM sagaDabhaddi-yAo kappAsiyaM nAgasuhamaM kanagasattarI vesiyaM vaisesiyaM buddhavayaNaM kAvilaM logAyataM sadvitaMtaM mADharaM purANaM vAgaraNaM nADagAdi ahavA bAvattarikalAo cattAri veyA saMgovaMgA, se taM loiyaM noAgamato bhAvasyaM | dIparatnasAgara saMzodhitaH] [5] [45-anuogadArAiM] Page #7 -------------------------------------------------------------------------- ________________ [46] se kiM loguttariyaM noAgamato bhAvasuyaM? loguttariyaM noAgamato bhAvasuyaM jaM imaM arahaMtehiM bhagavaMtehiM uppannanANadaMsaNadharehiM tIya-paDuppannamanAgayajANaehiM savvannUhiM savvadarisIhiM telokka-vahiya-mahiya-pUiehiM appaDihayavaranANadaMsaNadharehiM paNIyaM duvAlasaMgaM gaNipiDagaM, taM jahA- AyAro suttaM-46 sUyagaDo ThANaM samavAo vivAhapannattI nAyAdhammakahAo uvAsagadasAo aMtagaDadasAo anuttarovavAiyadasAo pAhAvAgaraNAiM vivAgasuyaM didvivAo ya, se taM loguttariyaM noAgamato bhAvasuyaM, se taM noAgamao bhAvasuyaM, se taM bhAvasayaM / [47] tassa NaM ime egaDhiyA nAnAdhosA nAnAvaMjaNA nAmadhejjA bhavaMti / [48] suya sutta gaMtha siddhaMta sAsaNe ANa vayaNa uvaese pannavaNa Agame 'viya egaTThA pajjavA sutte / / [49] se taM suyaM / [50] se kiM taM khaMdhe ? khaMdhe cauvvihe pa0 nAmakhaMdhe ThavaNAkhaMdhe davvakhaMdhe bhAvakhaMdhe / [51] se kiM taM nAmakhaMdhe? nAmakhaMdhe nAmaTThavaNAo puvvabhaNiyANukkameNa bhANiavvAo / [12] se kiM taM davvakhaMdhe ? davvakhaMdhe duvihe pannatte taM jahA-Agamao ya noAgamao ya, se kiM taM Agamao davvakhaMdhe ? Agamao davvakhaMdhe- jassa NaM khaMdhe tti padaM sikkhiyaM sesaM jahA davvAvassae tahA bhANiyavvaM, navaraM khaMdhAbhilAo jAva se kiM taM jANagasarIra-bhaviyasarIra-vatiritte davvakhaMdhe ? jANagasarIra-bhaviya-sarIra-vatiritte davvakhaMdhe tivihe pannatte taM jahA- sacitte acitte mIsae / [13] se kiM taM sacitte davvakhaMdhe ? sacitte davvakhaMdhe anegavihe pannatte taM jahA- hayakhaMdhe gayakhaMdhe kinnarakhaMdhe kiMprisakhaMdhe mahoragakhaMdhe gaMdhavvakhaMdhe usabhakhaMdhe, [14] se kiM taM acitte davvakhaMdhe ? acitte davvakhaMdhe anegavihe pannatte taM jahAdupaesie khaMdhe tipaesie khaMdhe jAva dasapaesie khaMdhe saMkhejjapaesie khaMdhe asaMkhejjapaesie khaMdhe anaMtapaesie khaMdhe, se taM acitte davvakhaMdhe / [15] se kiM taM mIsae davvakhaMdhe ? mIsae davvakhaMdhe anegavihe pannatte taM jahA- senAe aggime khaMdhe, senAe majjhime khaMdhe, senAe pacchime khaMdhe, se taM mIsae davvakhaMdhe / [16] ahavA jANagasarIra-bhaviyasarIra-vattiritte davvakhaMdhe tivihe pannatte taM jahAkasiNakhaMdhe akasiNakhaMdhe anegadaviyakhaMdhe / [17] se kiM taM kasiNakhaMdhe ? kasiNakhaMdhe- se ceva hayakhaMdhe gayakhaMdhe |kinnarakhaMdhe kiMparisakhaMdhe mahoragakhaMdhe] gaMdhavvakhaMdhe usabhakhaMdhe, se taM kasiNakhaMdhe / / [18] se kiM taM akasiNakhaMdhe ? akasiNakhaMdhe- se ceva dupaesie khaMdhe [tipaesie khaMdhe jAva dasapaesie khaMdhe saMkhejjapaesie khaMdhe asaMkhejjapaesie khaMdhe ] anaMtapaesie khaMdhe, se taM akasiNakhaMdhe / [59] se kiM taM anegadaviyakhaMdhe, tassa ceva dese avacie tasseva dese uvacie, se taM anegadaviyakhaMdhe, se taM jANagasarIra-bhaviyasarIra-vattiritte davvakhaMdhe, se taM noAgamao davvakhaMdhe, se taM davvakhaMdhe / dIparatnasAgara saMzodhitaH] [6] [45-anuogadArAiM] Page #8 -------------------------------------------------------------------------- ________________ [60] se kiM taM bhAvakhaMdhe ? bhAvakhaMdhe duvihe pannatte0 Agamao ya noAgamao ya / [61] se kiM taM Agamao bhAvakhaMdhe ? Agamao bhAvakhaMdhe jANae uvautte, se taM Agamao bhAvakhaMdhe / [62] se kiM taM noAgamao bhAvakhaMdhe? noAgamao bhAvakhaMdhe- eesiM ceva sAmAiya-mAi rasuttaM-62 yANaM chaNhaM ajjhayaNANaM samudaya-samiti-samAgameNaM nipphanne AvassayasuyakhaMdhe bhAvakhaMdhe tti labbhai, se taM noAgamao bhAvakhaMdhe, se ttaM bhAvakhaMdhe / [63] tassa NaM ime egaDhiyA nAnAghosA nAnAvaMjaNA nAmadhejjA bhavaMti, taM jahA [64] gaNa kAe ya nikAe khaMdhe vagge taheva rAsI ya / puMje piMDe nigare saMghAe Aula samUhe || [65] se taM khaMdhe / [66] Avassayassa NaM ime atthAhigArA bhavaMti taM jahA : [67] sAvajjajogaviraI ukkittaNa guNavao ya paDivattI / khaliyassa niMdaNA vaNatigiccha guNadhAraNA ceva / / [68] Avassayassa eso piMDattho vaNNio samAseNaM / eto ekkekkaM puNa ajjhayaNaM kittaissAmi / / [69] taM jahA- sAmAiyaM cauvIsatthao vaMdaNayaM paDikkamaNaM kAussaggo paccakkhANaM / tattha paDhamaM ajjhayaNaM sAmAiyaM, tassa NaM ime cattAri anuogadArA bhavaMti, taM jahAuvakkame nikkheve angame nae / [70] se kiM taM uvakkame ? uvakkame chavvihe pannatte taM jahA- nAmovakkame ThavaNovakkame davvovakkame khettovakkame kAlovakkame bhAvovakkame / se nAmaDhavaNAo gayAo / se kiM taM davvovakkame ? [taM] duvihe pannatte taM jahA- Agamao ya noAgao ya jAva jANaga-sarIra-bhaviya-sarIra-vatiritte davvovakkame tivihe pannatte taM jahA-sacitte acitte mIsae | [71] se kiM taM sacitte davvovakkame? sacitte davvovakkame tivihe pannatte, taM jahAdupayANaM cauppayANaM apayANaM, ekkikke puNa duvihe pannatte taM jahA- parikamme ya vatthuvinAse ya / [72] se kiM taM dupayauvakkame? dupayauvakkame- dupayANaM naDANaM naTTANaM jallANaM mallANaM muTThiyANaM velaMbagANaM kahagANaM pavagANaM lAsagANaM AikkhagANaM laMkhANaM maMkhANaM tUNaillANaM tuMbavINiyANaM kAvoyANaM mAgahANaM se taM dapayauvakkame / [73] se kiM taM cauppayauvakkame? cauppayauvakkame- cauppayANaM AsANaM hatthINaM iccAi, se taM cauppayauvakkame / [74] se kiM taM apayauvakkame? apayauvakkame apayANaM aMbANaM aMbADagANaM iccAi, se taM apayauvakkame, se taM saccitte davvovakamme / [75] se kiM taM acitte davvovakkame? acitte davvovakkame khaMDAINaM guDAINaM macchaMDINaM, se taM acitte davvovakkame / [dIparatnasAgara saMzodhitaH] [7] [45-anuogadArAiM] Page #9 -------------------------------------------------------------------------- ________________ [ 76 ] se kiM taM mIsae davvovakkame ? mIsae davvovakkame se ceva thAsagaAyaMsagAimaMDie AsAI, se taM mIsae davvovakkame se taM jANagasarIra-bhaviyasarIra-vatiritte davvovakkame se taM noAgamao davvovakkame se taM davvovakkame / [77]se kiM taM khettovakkame? khettovakkame - jaMNaM halakuliyAIhiM khettAiM uvakkamijjati suttaM-77 ( iccAi), se taM khettovakkame / [ 78 ] se kiM taM kAlovakkame? kAlovakkame - jaMNaM nAliyAIhiM kAlassovakkamaNaM kIrar3a, setaM kAlovakkame / [79] se kiM taM bhAvovakkame ? bhAvovakkame duvihe pannatte taM jahA- Agamaoya Ao / se kiM taM Agamao bhAvovakkame ? Agamao bhAvovakkame jANae uvautte, se taM Agamao bhAvovakkame / se kiM taM noAgamao bhAvovakkame ? noAgamao bhAvovakkame duvihe pannatte taM jahApasatthe ya apasatthe ya / se kiM taM apasatthe bhAvovakkame ? DoDiNi-gaNiyA amaccAINaM, se taM apasatthe bhAvovakkame / se kiM taM pasatthe bhAvovakkame ? pasatthe bhAvovakkame - gurumAINaM, se taM pasatthe bhAvovakkame / se taM noAgamao bhAvovakkame se taM bhAvovakkame se taM uvakkame / [ 80 ] ahavA uvakkame chavvihe pannatte taM jahA- AnupuvvI nAmaM pamANaM vattavvayA atthAhigAre samoyAre / [81] se kiM taM AnupuvvI ? AnupuvvI dasavihA pannattA taM jahA- nAmAva ThavaNANupuvvI davvANupuvvI khettANupuvvI kAlANupuvvI ukkittaNANupuvvI gaNaNANupuvvI saMThANANupuvvI sAmAyAriyANupuvvI bhAvANupuvvI / [2] se kiM taM nAmANupuvvI ? nAma ThavaNAo gayAo / se kiM taM davvANupuvvI ? davvANupuvvI duvihA pannattA taM jahA- Agamao Ao ya / se kiM taM Agamao davvANupuvvI ? Agamao davvANupuvvI jassa NaM ANupuvvitti payaM sikkhiyaM ThiyaM niyaM miyaM parijiyaM jAva no aNuppehAe; kamhA ? anuvaogo davvaM iti kaTTu / ma anuvata Agamao egA davvA0 jAva kamhA ? jai jANae anuvautte na bhavai0 se taMga davvANupuvvI / se kiM taM no Agamao davvANupvvI ? taM tivihA pannattA, taM jANayasarIra0 bhaviyasarIra. jANayasarIra bhaviyasarIra vairittA davvANupuvvI / se kiM taM jANayasarIra davvANupuvvI ? taM payatthAhigAra-jANayassa jaM sarIrayaM vavagaya-cuya cAviya catta dehaM sesaM jahA davvAvassae tahA bhANiyavvaM jAva se taM jANayasarIra- davvANupuvvI / se kiM taM bhaviya sarIra davvANupuvvI ? taM davvAvassae jAva se taM bhaviyasarIra davvANupuvvI / [dIparatnasAgara saMzodhitaH ] [8] je jIve joNI jammaNanikkhaMte sesaM jahA [45-anuogadArAI] Page #10 -------------------------------------------------------------------------- ________________ se kiM taM jANagasarIra-bhaviyasarIra - vatirittA davvANupuvvI ? jANagasarIra-bhaviyasarIravatirittA davvANupuvvI duvihA pannattA taM jahA - ovaNihiyA ya anovaNihiyA ya, tattha NaM jA sA ovaNihiyA sA ThappA, tattha NaM jA sA anovaNihiyA sA duvihA pannattA taM jahA- negamavavahArANaM saMgahasya / [83] se kiM taM negama-vavahArANaM aNovaNihiyA davvANupuvvI ? negama-vavahArANaM aNovaNihiyA davvANupuvvI paMcavihA pannattA taM jahA - aTThapayaparUvaNayA bhaMgasamukkittaNayA bhaMgovadaMsaNA samoyAre anugame / suttaM-84 [84] se kiM taM negama-vavahArANaM aTThapayaparUvaNayA ? negama-vavahArANaM aTThapayaparUvaNayAtipaesie ANupuvvI caupaesie ANupuvvI jAva dasapaesie ANupuvvI saMkhejjapaesie ANupuvvI asaMkhejjapaesie ANupuvvI anaMtapaesie ANupuvvI, paramANupoggale aNANupuvvI, dupaesie avattavvae, tipaesiyA ANupuvvIo jAva anaMtapaesiyA ANupuvvIo, paramANupoggalA aNANupuvvIo, dupaesiyA avattavvayAI, se taM negamavavahArANaM aTThapayaparUvaNayA / [85] eyAe NaM negama-vavahArANaM aTThapayaparUvaNayAe kiM paoyaNaM ? eyAe NaM negamavavahArANaM aTThapayaparUvaNayAe bhaMgasamukkittaNayA kajjai / [86] se kiM taM negama-vavahArANaM bhaMgasamukkittaNayA ? negama - vavahArANaM bhaMgasamukkittaNayA-atthi ANupuvvI atthi aNANupuvvI atthi avattavvae, atthi ANupuvvIo atthi aNANupuvvIo atthi avattavvayAiM, ahavA atthi ANupuvvI ya aNANupuvvI ya, ahavA atthi ANupuvvI ya aNANupuvvIo ya, ahavA atthi ANupuvvIo ya aNANupuvvI ya, ahavA atthi ANupuvvIo ya aNANupuvvIo ya, ahavA atthi ANupuvvI ya avattavvae ya, ahavA atthi ANupuvvI ya avattavvayAiM ya, ahavA atthi ANupuvvIo ya avattavvae ya, ahavA atthi ANupuvvIo ya avattavvayAiM ya, ahavA atthi aNANupuvvI ya avattavvae ya, ahavA atthi aNANupuvvI ya avattavvayAiM ya, ahavA atthi aNANupuvvIo ya avattavvae ya ca, ahavA atthi ANupuvvI ya aNANupuvvI ya avattavvae ya, ahavA atthi ANupuvvI ya aNANupuvvI ya avattavvayAiM ca, ahavA atthi ANupuvvI ya aNANupuvvIo ya avattavvae ya, ahavA atthi aNANupuvvIo ya avattavvayAiM ca, ahavA atthi ANupuvIya aNANupuvvIo ya avattavvae ya, ahavA atthi ANupuvvIo ya aNANupuvvI ya avattavvae ya, ahavA atthi ANupuvvI ya aNANupuvvIo ya avattavvayAiM ca ahavA atthi ANupuvvIo ya aNANupuvvI ya avattavvayAiM ca, ahavA atthi ANupuvvIo ya aNANupuvvIo ya avattavvae ya, ahavA atthi ANupuvvIo ya aNANupuvvIo ya avattavvayAiM ca / ee aTTha bhaMgA, evaM savve vi chavvIsaM bhaMgA, se taM negama-vavahArANaM bhaMgasamukkittaNayA / [87] eyAe NaM negama-vavahArANaM bhaMgasamukkittaNAyae kiM paoyaNaM ? eyAe NaM negama vavahArANaM bhaMgasamukkittaNayAe bhaMgovadaMsaNayA kIrai / [88] se kiM taM negama-vavahArANaM bhaMgovadaMsaNayA ? negama-vavahArANaM bhaMgovadaMsaNayA (1) tipaesie ANupuvvI paramANupoggale aNANupuvvI dupaesie avattavvae, ahavA (2) tipaesiyA ANupuvvIo paramANupoggalA - aNANupuvvIo dupaesiyA avattavvayAiM ahavA (3) tipaesie ya [dIparatnasAgara saMzodhitaH] [9] [45-anuogadArAI] Page #11 -------------------------------------------------------------------------- ________________ paramANupoggale ya ANupuvvI ya aNANupuvvI ya caubhaMgo, ahavA (4) tipaesie ya dupaesie ya ANupuvvI ya avattavvae ya0 caubhaMgo, ahavA (5) paramANu poggale ya dupaesie ya aNANupuvvI ya avattavvae ya caubhaMgo, ahavA (6) ahavA tipaesie ya paramANupoggale ya dupaesie ANupuvvI ya aNANupuvvI ya avattavvae ya ahavA (7) tipaesie ya paramANupoggala ya dupaesiyA ya ANupuvvI ya aNANupuvvI ya avattavvayAI ya ahavA (8) tipaesie ya paramA e yA avattavvae ya, ahavA (9) tipaesie ya paramANu poggalA ya dupaesiyA ya ANupuvvI ya aNANupuvvIo ya avattavvAiM ca ahavA (10) tipaesiyA ya paramANupoggale ya dupaesie ya ANupuvvIo ya aNANupuvvI ya suttaM-88 sa janAnapAosa vAA ya avattavvae ya ahavA (11) tipaesiyA ya paramANu poggale ya dupaesiyA ya ANupuvvIo ya aNANupuvvI avattavvayAiM ca ahavA (12) tipaesiyA ya paramANupoggalA ya dupaesie ya ANupuvvIo ya aNANupuvvI ya avattavvae ya ahavA (13) tipaesiyA ya paramANapoggalA ya dupaesiyA ya ANapuvvIo ya aNANupuvvIo ya avattavvayAiM ca | se taM negama-vavahArANaM bhaMgovadaMsaNayA | [89] se kiM taM samoyAre?, negama-vavahArANaM ANupuvvidavvAiM kahiM samoyaraMta- kiM ANupuvvidavvehiM samoyaraMti aNANupuvvidavvehi samoyaraMti avattavvayadavvehiM samoyaraMti ? negama-vavahArANaM ANupuvvidavvAiM ANupuvvidavvehiM samoyaraMti no aNANupuvvi davvehiM samoyaraMti no avattavvayadavvehi samoyaraMti / negama-vavahArANaM aNANapavvi davvAiM kahiM samoyaraMti- kiM ANupuvvidavvehiM samoyaraMti aNANupuvvidavvehi samoyaraMti avattavvayadavvehiM samoyaraMti ? negamavavahArANaM aNANupuvvidavvAiM no ANupuvvidavvehiM samoyaraMti aNANupuvvidavvehiM samoyaraMti no avattavvayadavvehiM samoyaraMti / negama-vavahArANaM avattavvayadavvAiM kahiM samoyaraMti- kiM ANupuvvi davvehi samoyaraMti aNANupuvvi davvehiM samoyaraMti avattavvaya davvehiM samoyaraMti ? negamavavahArANaM avattavvayadavvAiM no ANupugvidavvehiM samoyaraMti no aNANupuvvidavvehiM samoyaraMti avattavvayadavvehiM samoyaraMti, se taM samoyAre / [90] se kiM taM anugame ? anugame navavihe pannatte taM jahA : [91] saMtapayaparUvaNayA davvapamANaM ca khetta phusaNA ya / kAlo ya aMtaraM bhAga bhAva appAbaDaM ceva / / [92] negama-vavahArANaM ANupuvvidavvAiM kiM atthi natthi ?, niyamA atthi, negamavavahArANaM aNANapavvidavvAiM ki atthi natthi ? niyamA atthi, negama-vavahArANaM avattavvayadavvAiM ki atthi natthi ? niyamA atthi / [93] negama-vavahArANaM ANupuvvidavvAiM kiM saMkhejjAiM asaMkhejjAiM anaMtAiM ? no saMkhejjAiM no asaMkhejjAiM anaMtAiM, evaM aNANupuvvidavvAiM avattavvagadavvAiM ca anaMtAI bhANiyavvAiM / [94] negama-vavahArANaM ANupuvvidavvAiM logassa kati bhAge hojjA- kiM saMkhejjaibhAge hojjA asaMkhejjaibhAge hojjA saMkhejjesu bhAgesu hojjA asaMkhejjesu bhAgesu hojjA savvaloe hojjA ? egadavvaM paDucca logassa saMkhejjaibhAge vA hojjA asaMkhejjaibhAge vA hojjA saMkhejjesu bhAgesu vA hojjA asaMkhejjesu bhAgesu vA hojjA savvaloe vA hojjA, nAnAdavvAiM paDucca niyamA savvaloe hojjA / [dIparatnasAgara saMzodhitaH] [10] [45-anuogadArAiM] Page #12 -------------------------------------------------------------------------- ________________ negama-vavahArANaM aNANupuvvidavvAiM logassa kati bhAge hojjA- kiM saMkhejjaibhAge hojjA jAva savvaloe hojjA ? egadavvaM paDucca logassa no saMkhejjaibhAge hojjA asaMkhejjaibhAge hojjA no saMkhejjesu bhAgesu hojjA no asaMkhejjesu bhAgesu hojjA no savvaloe hojjA, nAnAdavvAiM paDucca niyamA savvaloe hojjA evaM avattavvagadavvANi bhANiyavvAiM / [95] negama-vavahArANaM ANupuvvidavvAiM logassa kati bhAgaM phusaMti-kiM saMkhejjaibhAgaM phusaMti asaMkhejjaibhAgaM phusaMti saMkhejje bhAge phusaMti asaMkhejje bhAge phusaMti savvalogaM phusaMti? egadavvaM paDucca logassa saMkhejjaibhAgaM vA phusaMti asaMkhejjaibhAgaM vA phusaMti saMkhejje bhAge vA phusaMti asaMkhejje suttaM-95 bhAge vA phusaMti savvalogaM vA phusaMti nAnAdavvAiM paDucca niyamA savvalogaM phusaMti, negama-vavahArANaM aNANupuvvidavvANaM pucchA0 egadavvaM paDucca no saMkhejjaibhAgaM phusaMti asaMkhejjaibhAgaM phusaMti no saMkhejje bhAge phusaMti no asaMkhejje bhAge phusaMti no savvalogaM phusaMti, nAnAdavvAiM paDucca niyamA savvalogaM phusaMti evaM avattavvadavvANi vi bhANiyavvANi / [96] negama-vavahArANaM ANupuvvidavvAiM kAlao kevacciraM hoMti? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca niyamA savvaddhA, aNANupuvvidavvAiM avattavvagadavvAiM ca evaM ceva bhANiyavvAiM / [97] negama-vavahArANaM ANupuvvidavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM anaMtaM kAlaM, nAnAdavvAiM paDucca natthi aMtaraM, negama-vavahArANaM aNANapavvidavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM ega samayaM ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca natthi aMtaraM, negama vavahArANaM avattavvagadavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM anaMtaM kAlaM, nAnAdavvAiM paDucca natthi aMtaraM / [98] negama-vavahArANaM ANupuvvidavvAiM sesadavvANaM kai bhAge hojjA- kiM saMkhejjai bhAge hojjA asaMkhejjaibhAge hojjA saMkhejjesu bhAgesu hojjA asaMkhejjesu bhAgesu hojjA ? no saMkhejjaibhAge hojjA no asaMkhejjaibhAge hojjA no saMkhejjesu bhAgesu hojjA, niyamA asaMkhejjesu bhAgesu hojjA, negama-vavahArANaM aNANupuvvidavvAI sesadavvANaM kai bhAge hojjA- kiM saMkhejjaibhAge hojjA jAva asaMkhejjesu bhAgesu hojjA ? no saMkhejjaibhAge hojjA asaMkhejjaibhAge hojjA no saMkhejjesu bhAgesu hojjA no asaMkhejjesu bhAgesu hojjA, evaM avattavvagadavvANi vi bhANiyavvANi / [99] negama-vavahArANaM ANupuvvidavvAiM kayaraMmi bhAve hojjA- kiM udaie bhAve hojjA uvasamie bhAve hojjA khaie bhAve hojjA khaovasamie bhAve hojjA pAriNAmie bhAve hojjA sannivAie bhAve hojjA ? niyamA sAipAriNAmie bhAve hojjA, aNANapavvi davvANi avattavvagadavvANi ya evaM ceva bhANiyavvANi | ___ [100] eesi NaM bhaMte! negama-vavahArANaM ANupuvvidavvANaM aNANupuvvidavvANaM avattavvagadavvANa ya davvaTThayAe paesaTTayAe davvaTTha-paesaTThayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ? goyamA! savvatthovAiM negama-vavahArANaM avattavvagadavvAiM davvaTThayAe aNANupuvvidavvAiM davvaTThayAe visesAhiyAiM ANupuvvidavvAiM davvaTThayAe asaMkhejjaguNAI, paesaTThayAedIparatnasAgara saMzodhitaH] [11] [45-anuogadArAiM] Page #13 -------------------------------------------------------------------------- ________________ savvatthovAiM negama-vavahArANaM aNANupuvvidavvAiM apaesaTThayAe avattavvagadavvAiM paesaTTayAe visesAhiyAiM ANupuvvidavvAiM paesaTThayAe anaMtaguNAI davvaTTha - paesaTTayAe- savvatthovAiM negama - vavahArANaM avattavvagadavvAiM davvaTThayAe aNANupuvvidavvAiM davvaTTayAe apaesaTTayAe visesAhiyAiM avattavvaga davvAiM paesaTThayAe visesAhiyAiM ANupuvvidavvAiM davvaTTayAe asaMkhejjaguNAiM tAiM ceva paesaTTayAe anaMta-guNAiM, se taM anugame, se taM negama-vavahArANaM anovaNihiyA davvANupuvI / [101] se kiM taM saMgahassa anovaNihiyA davvANupuvvI ? saMgahassa anovaNihiyA davvANupuvvI paMcavihA pannattA taM jahA- aTThapayaparUvaNayA bhaMgasamukkittaNayA bhaMgovadaMsaNayA samoyAre anugame / suttaM - 102 [ 102 ] se kiM taM saMgahassa aTThapayaparUvaNayA ? saMgahassa aTThapayaparUvaNayA-tipaesiyA ANupuvvI caupaesiyA ANupuvvI jAva dasapaesiyA ANupuvvI saMkhejjapaesiyA ANupuvvI asaMkhejjapaesiyA ANupuvvI anaMtapaesiyA ANupuvvI paramANupoggalA aNANupuvvI dupaesiyA avattavvae, se taM saMgahassa aTThapayaparUvaNayA / [ 103 ] eyAe NaM saMgahassa aTThapayaparUvaNayAe kiM paoyaNaM? eyAe NaM saMgahassa aTThapayaparUvaNayAe bhaMgasamukkittaNayA kIrai, se kiM taM saMgahassa bhaMgasamukkittaNayA ? saMgahassa bhaMgasamukkittaNayA- atthi ANupuvvI atthi aNANupuvvI atthi avattavvae, ahavA atthi ANupuvvI ya aNANupuvvI ya, ahavA atthi ANupuvvI ya, avattavvae ya ahavA atthi aNANupuvvI ya avattavvae ya, ahavA atthi ANupuvvI ya aNANupuvvI ya avattavvae ya evaM ee sattaM bhaMgA, se taM saMgahassa bhaMgasamukkittaNayA, eyAe NaM saMgahassa bhaMgasamukkittaNayAe kiM paoyaNaM? eyAe NaM saMgahassa bhaMgasamukkittaNayAe bhaMgovaMdasaNayA kIrai / [104] se kiM taM saMgahassa bhaMgovadaMsaNayA ? saMgahassa bhaMgovadaMsaNayA - tipaesiyA ANupuvvI paramANupoggalA aNANupuvvI dupaesiyA avattavvae, ahavA tipaesiyA ya paramANupoggalA ya ANupuvIya aNANupuvvI ya ahavA tipaesiyA va dupaesiyA ya ANupuvvI ya avattavvae ya ahavA paramANupoggalA ya dupaesiyA ya aNANupuvvI ya avattavvae ya ahavA tipaesiyA ya paramANupoggalA ya dupaesiyA ya ANupuvvI ya aNANupuvvI ya avattavvae ya, evaM ee satta bhaMgA, se taM saMgahassa bhaMgovadaMsaNayA / [105] se kiM taM saMgahassa samoyAre ?, saMgahassa ANupuvvidavvAiM kahiM samoyaraMti kiM ANupuvvidavvehiM samoyaraMti aNANupuvvidavvehiM samoyaraMti avattavvagadavvehiM samoyaraMti ?, saMgahassa ANupuvvidavvAiM ANupuvvidavvehiM samoyaraMti no aNANupuvvidavvehiM samoyaraMti no avattavvagadavvehiM samoyaraMti evaM donni vi saTThANe saTThANe samoyaraMti se taM samoyAre / [106] se kiM taM anugame ? anugame aTThavihe pannatte taM jahA : [107] saMtapayaparUvaNayA davvapamANaM ca khetta phusaNAya / kAlo ya aMtaraM bhAga bhAve appAbahuM natthi / / [108] saMgahassa ANupuvvidavvAiM kiM atthi natthi ? niyamA atthi, evaM donni vi, saMgahassa ANupuvvidavvAiM kiM saMkhejjAI asaMkhejjAiM anaMtAI ? no saMkhejjAiM no asaMkhejjAiM no anaMtAiM, niyamA ego rAsI, evaM donni vi, saMgahassa ANupuvvidavvAiM logassa kati bhAge hojjA - kiM saMkhejjaibhAge hojjA asaMkhejjaibhAge hojjA saMkhejjesu bhAgesu hojjA asaMkhejjesu bhAgesu hojjA [dIparatnasAgara saMzodhitaH] [12] [45-anuogadArAiM] Page #14 -------------------------------------------------------------------------- ________________ savvaloe hojjA ? no saMkhejjaibhAge hojjA no asaMkhejjaibhAgo hojjA no saMkhejjesu bhAgesu hojjA no asaMkhejjesu bhAgesu hojjA niyamA savvaloe hojjA, evaM donni vi, saMgahassa ANupuvvidavvAiM logassa katti bhAgaM phusaMti- kiM saMkhejjaibhAgaM phusaMti jAva savvalogaM phusaMti ? no saMkhejjaibhAgaM phusaMti no asaMkhejjaibhAgaM phusaMti no saMkhejje bhAge phusaMti no asaMkhejje bhAge phusaMti niyamA savvalogaM phusaMti, evaM donniva / saMgahassa ANupuvvidavvAiM kAlao kevacciraM hoMti ?, savvaddhA, evaM donni vi, saMgahassa ANupuvvidavvANaM aMtaraM kAlao kevacciraM aMtaraM hoi ?, natthi aMtaraM, evaM donni vi, saMgahassa suttaM-108 ANupuvvidavvAiM sesadavvANaM kai bhAge hojjA - kiM saMkhejjaibhAge hojjA jAva asaMkhejjesu bhAge hojjA ?, no saMkhejjaibhAge hojjA, no asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA no asaMkhejjesu bhAgesu hojjA, niyamA tibhAge hojjA, evaM donni vi, saMgahassa ANupuvvidavvAiM kayaraMmi bhAve hojjA ?, niyamA sAipAriNAmie bhAve hojjA, evaM donni vi, appAbahuM natthi / se taM anugame, se taM saMgahassa aNovaNihiyA davvANupuvvI se taM aNovaNihiyA davvANupuvI / [109] se kiM taM ovaNihiyA davvANupuvvI ? ovaNihiyA davvANupuvvI tivihA pannattA, taM jahA- puvvANupuvvI pacchANupuvvI aNANupuvvI / [110] se kiM taM puvvANupuvvI?, puvvANupuvvI - dhammatthikAe adhammatthikAe AgAsatthikAe jIvatthikAe poggalatthikAe addhAsamae se taM puvvANupuvvI / se kiM taM pacchANupuvvI? pacchANupuvvI- addhAsamae jAva dhammatthikAe, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvIeyAe ceva egAiyAe eguttariyAe chagacchagayAe seDhIe annamannabbhAso durUvaNo, se taM aNANupuvvI / [111] ahavA ovaNihiyA davvANupuvvI tivihA pannattA taM0 puvvANupuvvI pacchANupuvvI aNANupuvvI, se kiM taM puvvANupuvvI ?, puvvANupuvvI - paramANupoggale dupaesie tipaesie jAva dasapaesie saMkhejjapaesie asaMkhejjapaesie anaMtapaesie, se taM puvvANupuvvI / se kiM taM pacchANupuvvI?, anaMtapaesie jAva dupaesie paramANupoggale, se taM pacchANupuvvI / se kiM taM aNANupuvvI ?, eyAe ceva egAiyAe aeguttariyAe anaMtagacchagayAe seDhIe annamannabbhAso durUvaNo, se taM aNANupUvvI, se taM ovaNihiyA davvANupuvvI, se taM jANagasarIra bhaviyasarIra-vatirittA davvANupuvvI, se taM noAgamao davvANupuvvI, se taM davvANupuvvI / [112] se kiM taM khettANupuvvI ?, khettANupuvvI duvihA pannattA taM jahA - ovaNahiyA aNovahiNiyA ya / [113] tattha NaM jA sA ovaNihiyA sA ThappA, tattha NaM jA sA aNovaNihiyA sAvi pannattA taM jahA- negama-vavahArANaM saMgahassa ya / [114] se kiM taM negama-vavahArANaM anovaNihiyA khettANupuvvI ?, negama-vavahArANaM aNovaNihiyA khettANupuvvI paMcavihA pannattA taM jahA - aTThapayaparUvaNayA bhaMgasamukkittaNayA bhaMgovadaMsaNayA samoyAre anugame, se kiM taM negama-vavahArANaM aTThapayaparUvaNayA ? negama-vavahArANaM aTThapayaparUvaNayAtipaesAgADhe ANupuvvI jAva dasapaesogADhe ANupuvvI, saMkhejjapaesogADhe ANupuvvI asaMkhejjapaesogA ANupuvvI, egapaesogADhe aNANupuvvI, dupaesogADhe avattavvae, tipaesogADhA ANupuvvIo jAva [dIparatnasAgara saMzodhitaH ] [13] [45-anuogadArAI] Page #15 -------------------------------------------------------------------------- ________________ dasapaesogADhA ANupuvvIo jAva asaMkhejja-paesogADhA ANupuvvIo egapaesogADhA aNANupuvvIo dupaesogADhA avattavvagAiM, se taM negama-vavahArANaM aTThapayaparUvaNayA / eyAe NaM negama - vavahArANaM aTThapaya-parUvaNayAe kiM paoyaNaM / eyAe NaM negama-vavahArANaM aTThapayaparUvaNayAe, negamavavahArANaM bhaMgasamukkittaNayA kajjai, se kiM taM negama-vavahArANaM bhaMgasamukkittaNayA ? negamava-vahArANaM bhaMgasamukkittaNayA atthi ANuvI atthi aNANupuvvI atthi avattavvae, evaM davvANupuvvigameNaM khettANupuvvIe vi te ceva chavvIsaM bhaMgA bhANiyavvA, jAva se taM negama-vavahArANaM bhaMgasamukkittaNayA / suttaM- 114 eyAe NaM negama-vavahArANaM bhaMgasamukkittaNayAe kiM paoyaNaM ?, eyAe NaM negamavavahArANaM bhaMgasamukkittaNayA negamavavahArANaM bhaMgovadaMsaNayA kIrai, se kiM taM negama - vavahArANaM bhaMgovadaMsaNayA ?, negama-vavahArANaM bhaMgovadaMsaNayA tipaesogADhe ANupuvvI egapaesogADhe aNANupuvvI dupaesogADhe avattavvae tipaesogADhe ANupuvvIo egapaesogADhA aNANupuvvIo dupaesogADhA avattavvayAiM ahavA tipaesogADhA ya egapaesogADhe ya ANupuvvI ya aNANupuvvI ya evaM tahA ceva davvANupuvvigameNaM chavvIsaM bhaMgA bhANiyavvA jAva se taM negamavavahArANaM bhaMgovadaMsaNayA / se kiM taM samoyAre ? samoyAre- negama-vavahArANaM ANupuvvidavvAiM kahiM samoyaraMti- kiM ANupuvvidavvehiM samayoraMti aNANupuvvidavvehiM samoyaraMti avattavvayadavvehiM samoyaraMti ?, negama-vavahArANaM ANupuvvidavvAiM ANupuvvidavvehiM samoyaraMti no aNANupuvvidehiM samoyaraMti no avattavvayadavvehiM samoyaraMti, evaM donni vi saTThANe samoyaraMti tti bhANiyavvaM, se taM samoyAre / se kiM taM anugame ? anugame navavihe pannatte taM jahA / [115] saMtapayaparUvaNayA davvapamANaM ca khetta phusaNA ya / kAlo ya aMtaraM bhAga bhAva appAbahuM ceva / / [116] negama-vavahArANaM ANupuvvidavvAiM kiM atthi natthi ?, niyamA atthi, evaM donni vi, negama-vavahArANaM ANupuvvidavvAiM kiM saMkhejjAI asaMkhejjAI anaMtAiM ? no saMkhejjAiM noasaMkhejjAiM anaMtAI, evaM donni vi, negama-vavahArANaM ANupuvvidavvAiM logassa kati bhAge hojjA - kiM saMkhejjai bhAge hojjA asaMkhejjaibhAge hojjA saMkhajjesu bhAgesu hojjA asaMkhejjesu bhAgesu hojjA savvaloe hojjA ?, egadavvaM paDucca logassa saMkhejjaibhAge vA hojjA asaMkhejjaibhAge vA hojjA saMkhejjesu bhAgesu vA hajjA asaMkhejjesu bhAgesu vA hojjA desUNe loe vA hojjA, nAnAdavvAiM paDucca niyamA savvaloe hojjA / negama-vavahArANaM aNANupuvvidavvANaM pucchAe egadavvaM paDucca no saMkhejjaibhAge hajjA asaMkhejjaibhAge hojjA no saMkhejjesu bhAgesu hojjA no asaMkhejjesu bhAgesu hojjA, no savvaloe hojjA, nAnAdavvAiM paDucca niyamA savvaloe hojjA, evaM avattavvagadavvANi vi bhANiyavvANi / negama-vavahArANaM ANupuvvidavvAiM logassa kati bhAgaM phusaMti- kiM saMkhejjaibhAgaM phusaMti jAva savvalogaM phusaMti ?, egadavvaM paDucca saMkhejjaibhAgaM vA phusaMti asaMkhejjaibhAgaM vA phusaMti saMkhejje bhAge vA phusaMti asaMkhejje bhAge vA phusaMti desUNaM logaM vA phusaMti nAnAdavvAiM paDucca niyamA savvalogaM phusaMti, aNANupuvvidavvAiM avattavvagadavvAiM ca jahA khettaM navaraM phusaNA bhANiyavvA / [dIparatnasAgara saMzodhitaH] [14] [45-anuogadArAI] Page #16 -------------------------------------------------------------------------- ________________ negama-vavahArANaM ANupugvidavvAiM kAlao kevacciraM hoMti ? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca niyamA savvaddhA, evaM donni vi | negama-vavahArANaM ANupuvvidavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca natthi aMtaraM, evaM donni vi / negama-vavahArANaM ANupuvvidavvAiM sesadavvANaM kai bhAge hojjA ? tinni vi jahA davvANupuvvIe | negama-vavahArANaM ANupuvvidavvAiM kayaraMmi bhAve hojjA ? niyamA sAipAriNAmie bhAve hojjA, evaM donni vi, eesiM NaM bhaMte! negama-vavahArANaM ANavvidavvANaM aNANapavvidavvANaM avattavvagadavvANa ya davvaTThayAe paesaTThayAe davvaTTha-paesaTThayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA suttaM-116 vA ?, goyamA! savvatthovAiM negama-vavahArANaM avattavvagadavvAiM davvaTThayAe aNANupuvvidavvAiM davvaTThayAe visesAhiyAiM ANupuvvidavvAiM davvaTThayAe asaMkhejjaguNAI, paesaTThayAe savvatthovAiM negamavavahArANaM aNANupuvvI-davvAiM apaesaTThayAe avattavvagadavvAiM paesaTTayAe visesAhiyAiM ANupuvvIdavvAiM paesaTThayAe asaMkhejjaguNAI davvaTTha-paesaTTayAe-savvatthovAiM negamavavahArANaM avattavvagadavvAiM davvaTThayAe aNANupuvvidavvAiM davvadvayAe apaesaTThayAe visesAhiyAiM avattavvagadavvAiM paesaTThayAe visesAhiyAiM ANupuvvidavvAiM davvaTThayAe asaMkhejjaguNAiM tAiM ceva paesaTThayAe-asaMkhejjaguNAiM, se taM anugame / se taM negama-vavahArANaM aNovaNihiyA khettANapuvI / [117] se kiM taM saMgahassa anovaNihiyA khettANapuvvI ? khettApavvI paMcavihA pannattA, taM jahA- aTThapayaparUvaNayA bhaMgasamukkittaNayA bhaMgovadaMsaNayA samoyAre anugame, se kiM taM saMgahassa aTThapayarUvaNayA ? tipaesogADhe ANupuvvI cauppaesogADhe AnupuvvI jAva dasapaesogADhe ANupuvvI saMkhijjapaesogADhe ANupuvvI asaMkhijjapaesogADhe ANupuvvI egapaesogADhe aNANupuvvI dupaesogADhe avattavvae, se taM saMgahassa aTThapayaparUvaNayA, ___eyAe NaM saMgahassa aTThapayaparUvaNayAe kiM paoaNaM? eyAe NaM saMgahassa aTThapaya parUvaNayAe saMgahassa bhaMgasamukkittaNayA kajjati / se kiM taM saMgahassa bhaMgasamukkittaNayA ? atthi ANupuvvI atthi aNANupuvvI ya atthi avattavvae, ahavA atthi ANupuvvI ya aNANupuvvI ya evaM jahA davvANupuvvIe saMgahassa tahA bhANiyavvaM jAva se taM saMgahassa bhaMgasamukkittaNayA / / ___eyAe NaM saMgahassa bhaMgasamukkittaNayAe kiM paoaNaM ? eAe NaM saMgahassa ttaNayAe saMgahassa bhaMgovadaMsaNayA kajjati, se kiM taM saMgahassa bhaMgovadaMsaNayA ? tipaesogADhe ANapavvI egapaesogADhe aNANapavvI dupaesogADhe avattavvae ahavA tipaesogADhe ya egapaesogADhe ya ANupuvvI ya aNANupuvvI ya evaM jahA davvANupuvvIe saMgassa tahA khettANupuvvIe vi bhANiavvaM jAva se taM saMgahassa bhaMgovadaMsaNayA / se kiM taM samoAre ?, saMgahassa ANupuvvidavvAiM kahiM samotaraMti- kiM ANupuvvidavvehiM samotaraMti aNANupuvvidavvehiM avattavvagadavvehiM ? tinni vi saTThANe samotaraMti, se taM samoyAre / se kiM taM anugame ? aTThavihe pannatte / [118] saMtapayaparUvaNayA jAva appAbahaM natthi / / dIparatnasAgara saMzodhitaH] [15] [45-anuogadArAiM] Page #17 -------------------------------------------------------------------------- ________________ [119] saMgahassa ANupuvvidavvAiM kiM atthi natthi ? niyamA atthi, evaM tinni vi, sesadAragAiM jahA davvANupuvvIe saMgahassa tahA khettANupuvvIe vi bhANiavvAiM jAva se taM anugame, se taM saMgahassa aNovaNihiyA khettANupuvvI, se taM aNovaNihiyA khettANupuvvI / [120] se kiM taM ovaNihiyA khettANupuvvI ? ovaNihiyA khettANupuvvI tivihA pannattA, taM jahA- puvvANupuvvI, pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI? puvvANuvvI-aholoe tiriyaloe uDDhaloe, se taM puvvANupuvvI / se kiM taM pacchANupuvvI uDDhaloe tiriyaloe aholoe, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? eyAe ceva egAiyAe eguttariyAe tigacchagayAe seDhIe annamannabbhAso durUvaNo, suttaM-120 se taM aNANupuvvI / __ aholoyakhettANupuvvI tivihA, puvvANupuvvI pacchANupuvvI aNANupuvvI, se kiM taM puvvANupuvvI ? rayaNappabhA sakkarappabhA vAluyappabhA paMkappabhA dhUmappabhA tamA tamatamA, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? tamatamA jAva rayaNappabhA se taM pacchANupuvvI / se kiM taM aNANupuvvI ? eyAe ceva egAiyAe eguttariyAe sattagaccha-gayAe seDhIe annamannabbhAso durUvUNo, se taM aNANupuvvI / tiriyaloyakhettANupuvvI tivihA, puvvANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? [121] jaMbuddIve lavaNe ghAyai-kAloya-pukkhare varuNe / khIra-ghaya-khoya-naMdI aruNavare kuMDale ruyage || [122] jaMbuddIvAo khalu niraMtarA sesayA asaMkhaimA / bhuyagavara-kusavarA vi ya koMcavarA bharaNamAIyA / / [1231 AbharaNa-vattha-gaMdhe uppala-tilae ya paDhavi-nihi-rayaNe / vAsahara-daha-naIo vijayA vakkhAra kappiMdA / / [124] kuru-maMdara-AvAsA kUDA nakkhatta-caMda-sUrA ya / deve nAge jakkhe bhUe ya sayaMbhuramaNe ya / / [125] se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? pacchANupuvvI-sayaMbhuramaNe jAva jaMbuddIve, se taM pacchANupuvvI / se kiM taM aNANupuvvI? aNANupuvvI eyAe ceva egAiyAe eguttariyAe asaMkhejjagacchagayAe seDhIe annamannabbhAso durUvaNo, se taM aNANupuvvI, uDDhaloyakhettANupuvvI tivihA pannattA taM jaha vANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? puvvANupuvvI sohamme IsANe saNaMkumAre mAhiMde baMbhaloe laMtae mahAsukke sahassAre ANae pANae AraNe accue gevejjavimANA anuttaravimANA IsippabbhArA, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? pacchANupuvvI-IsipabbhArA jAva sohamme, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvI eyAe ceva egAiyAe eguttariyAe pannarasa gacchagayAe seDhIe annamannabbhAso durUvUNo, se taM aNANupuvvI, ahavA ovaNihiyA khettANupuvvI tivihA pannattA taM jahA-puvvANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? puvvANupuvvI egapaesogADhe duepasogADhe jAva asaMkhejjapaesogADhe, se taM puvvANupuvvI / se kiM taM pacchANupuvvI? [dIparatnasAgara saMzodhitaH] [16] [45-anuogadArAiM] Page #18 -------------------------------------------------------------------------- ________________ pacchANupuvvI-asaMkhejjapaesogADhe jAva egapaesogADhe, se taM pacchANupuvvI / se kiM taM aNANupuvvI? aNANupuvvI eyAe ceva egAiyAe eguttariyAe asaMkhejjagacchagayAe seDhIe annamannabbhAso durUvUNo, se taM aNANupuvvI / se taM ovaNihiyA khettANupuvvI, se taM khettANupuvvI / [126] se kiM taM kAlANupuvvI ? kAlANupuvvI duvihA pannattA, taM jahA - ovaNihiyA ya aNovaNihiyA ya / [127] tattha NaM jA sA ovaNihiyA sA ThappA, tattha NaM jA sA aNovaNihiyA sA pannattA taM jahA- negama-vavahArANaM saMgahassa ya / [128] se kiM taM negama-vavahArANaM aNovaNihiyA kAlANupuvvI ?, taM kAlANupuvI paMcavA suttaM-128 taM jahA-aTThapayaparUvaNayA bhaMgasamukkittaNayA bhaMgovadaMsaNayA samoyAre anugame / [129] se kiM taM negama-vavahArANaM aTThapayaparUvaNayA ? taM0 tisamayaIie Ava dasasamayaTThiIe ANupuvvIe saMkhejjasamayaIie ANupuvvI asaMkhejja-samayaTThiIe ANupuvvI ega - samayaTThiIe aNANupuvvI dusamayaTThiIe avattavvae, tisamayaTThiIyAo ANupuvvIo egasamayaTThiIyAo aNANupuvvIo dusamayaTThiIyAo avattavvagAiM, se taM negama-vavahArANaM aTThapayaparUvaNayA, eyAe NaM negama-vavahArANaM aTThapayaparUvaNayAe kiM paoyaNaM ? eyAe NaM negama vavahArANaM aTThapayaparUvayaNAe negama vavahArANaM bhaMgasamukkittaNayA kajjai / [130] se kiM taM negamavavahArANaM bhaMgasamukkittaNayA ? negama-vavahArANaM bhaMgasamukkittaNayA-atthi ANupuvvI atthi aNANupuvvI atthi avattavvae, evaM davvANupuvvigameNaM kAlANupuvvIe vi te ceva chavvIsaM bhaMgA bhANiyavvA jAva se taM negama-vavahArANaM bhaMgasamukkittaNayA, yA NaM negama-vavahArANaM bhaMgasa mukkittaNayAe kiM paoyaNaM ? eyAe NaM negama-vavahArANaM bhaMgasamukkittaNayAe negamavavahArANaM bhaMgovadaMsaNayA kajjai / [131] se kiM taM negama-vavahArANaM bhaMgovadaMsaNayA ?, negama-vavahArANaM bhaMgovadaMsaNayA tisimayaTThiIe ANupuvvI egasamayaTThiIe aNANupuvvI dusamayaIie avattavvae, tisamayaTThiIyAo ANupuvvIo egasamayaTThiIyAo aNANupuvvIo dusamayaTThiIyAo avattavvagAiM, ahavA tisamayaTThiIe ya egasamayaTThie ya ANupuvvI ya aNANupuvvI ya evaM tahA ceva davvANupuvvigameNaM chavvIsaM bhaMgA bhANi-yavvA jAva se taM negama-vavahArANaM bhaMgovadaMsaNayA / pannattA, [132] se kiM taM samoyAre ? samoyAre - negama-vavahArANaM ANupuvvidavvAiM kahiM samoyaraMti ?, kiM ANupuvvidavvehiM samoyaraMti aNANupuvvI davvehiM avattavvaga davvehiM0 ? evaM tinni vi saTThANe samoyaraMti iti bhANiyavvaM, se taM samoyAre / [133] se kiM taM anugame ?, anugame navavihe pannatte taM jahA : [134] saMtapayaparUvaNayA davvapamANaM ca khetta phusaNA ya / kAlo ya aMtaraM bhAga bhAva appAbahuM ceva / / [135] negama-vavahArANaM ANupuvvidavvAiM kiM atthi natthi ? niyamA atthi evaM donni vi / negama-vavahArANaM ANupuvvidavvAiM kiM saMkhejjAI asaMkhejjAI anaMtAI ?, no saMkhejjAI asaMkhejjAI [dIparatnasAgara saMzodhitaH ] [45-anuogadArAiM] [17] Page #19 -------------------------------------------------------------------------- ________________ no anaMtAI, evaM donni vi / negama-vavahArANaM ANupuvvidavvAiM logassa kati bhAge hojjA- kiM saMkhejjaibhAge hojjA asaMkhejjaibhAge hojjA saMkhejjesu bhAgesu hojjA asaMkhejjesu bhAgesu hojA savvalo hojA ? egadavvaM paDucca logassa saMkhejjaibhAge vA hojjA asaMkhejjaibhAge vA hojjA saMkhejjesu bhAgesu vA hojjA asaMkhejjesu bhAgesu vA hojjA desUNe loe vA hojjA, nAnAdavvAiM paDucca niyamA savvaloe hojjA, evaM aNANupuvvI davvaM AesaMtareNa vA savvapucchAsu hojjA, evaM avattavvagadavvANi vi jahA khettANupuvvIe phusaNA kAlANupuvvIe vi tahA ceva bhANiavvA / negama-vavahArANaM ANupuvvidavvAiM kAlao kevacciraM hoMti ? egadavvaM paDucca jahanne tinni samayA ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca savvaddhA, negamavavahArANaM aNANupuvvidavvAiM kAlao kevacciraM hoMti ? egadavvaM paDucca ajahannamaNukkoseNaM ekkaM samayaM nAnAdavvAiM paDucca savvaddhA, suttaM-135 negama-vavahArANaM avattavvagadavvAiM kAlao kevacciraM hoMti ? egadavvaM paDucca ajahannaNukkoseNaM do samaya nAnAdavvAiM paDucca savvaddhA, negama-vavahArANaM ANupuvvidavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM do samayA, nAnAdavvAiM paDucca natthi aMtaraM, negama-vavahArANaM aNANupuvvidavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM do samayA ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca natthi aMtaraM, negama-vavahArANaM avattavvagadavvANaM aMtaraM kAlao kevacciraM hoi ? egadavvaM paDucca jahanneNaM egaM samayaM ukkoseNaM asaMkhejjaM kAlaM, nAnAdavvAiM paDucca natthi aMtaraM / negama-vavahArANaM ANupuvvidavvAiM sesadavvANaM kai bhAge hojjA- pucchA jaheva khettANupuvvIe bhAvo vi taheva, appAbahuM pi taheva neyavvaM / se taM aNugame, se taM negama-vavahArANaM aNovaNihiyA kAlANupuvvI / [136] se kiM taM saMgahassa aNovaNihiyA kAlANupuvvI ? aNovaNihiyA kAlA0 paMcavihA pannattA0 aTThapayaparUvaNayA bhaMgasamukkittaNayA bhaMgovaMdasaNayA samoyAre anugame / [137] se kiM taM saMgahassa aTThapayaparUvaNayA, eyAiM paMca vi dArAiM jahA khettANuvI saMgahassa tahA kAlANupuvvIe vi bhANiyavvANi navaraM- ThitIabhilAvo jAva se taM anugame, se taM saMgahassa aNovaNihiyA kAlANupuvvI, se taM aNovaNihiyA kAlANupuvI / [138] se kiM taM ovaNihiyA kAlANupuvvI ? ovaNihiyA kAlANupuvvI tivihA pannattA taM jahA- puvvANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? puvvANupuvvI samae AvaliyA ANApANU thove lave muhutte ahoratte pakkhe mAse uU ayaNe saMvacchare juge vAsasae vAsasahasse vAsasayasahasse puvvaMge puvve tuDiyaMge tuDie aDaDaMge aDDe avavaMge avave huhuyaMge huhue uppalaMge uppale paumaMge paume nalinaMge naline atthaniuraMge atthaniure auyaMge aue nauyaMge naue pauyaMge pauu cUliyaMge cUliyA sIsapaheliyaMge sIsapaheliyA paliovame sAgarovame osappiNI ussappiNI pogaglapariyaTTe atItadaddhA anAgataddhA savvaddhA, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ?, savvaddhA jAva samae, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvI- eyAe ceva egAiyAe eguttariyAe anaMtagacchagayA seDhIe annamannabbhAso durUvaNo se taM aNANupuvvI / [dIparatnasAgara saMzodhitaH ] [18] [45-anuogadArAI] Page #20 -------------------------------------------------------------------------- ________________ ? ahavA ovaNihiyA kAlANupuvvI tivihA pannattA taM jahA-puvvANupuvvI pacchANupuvvI aNANupuvvI | se kiM taM puvvANupuvvI ? puvvANupuvvI- egasamayaDhiIe dusamayadiIe tisamayaTTiIe jAva dasamayaTThiIe saMkhejjasamayaTThiIe asaMkhejjasamayaTTiIe se taM puvvANupuvvI / se kiM taM pacchANupuvvI pacchANupuvvI-asaMkhejjasamayaTTiIe jAva egasamayaTTiIe, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvI eyAe ceva egAiyAe jAva durUvUNo, se taM aNANupuvvI / se taM ovaNihiyA kAlANupuvvI / se taM kAlANupuvvI / [139] se kiM taM ukkittaNANupuvvI ? ukkittaNANupuvvI tivihA pannattA taM jahA puvvANu-puvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? puvvANupuvvI usabhe ajie saMbhave abhinaMdaNe sumatI paumappabhe supAse caMdappahe suvihI sItale sejjaMse vAsupujje vimale anaMte dhamme saMtI kuMthU are mallI muNisuvvae namI arihanemI pAse vaddhamANe; se taM puvvANupuvvI / suttaM-139 se kiM taM pacchANupuvvI ? pacchANupuvvI vaddhamANe jAva usabhe, se taM pacchANupuvvI / se kiM taM aNANupuvvI? aNANupuvvI eyAe ceva egAiyAe eguttariyAe cauvIsagacchagayAe seDhIe annamannabbhAso durUvUNo, se taM aNANupuvvI, se taM ukkittaNANupuvvI / ___ [140] se kiM taM gaNaNANupuvvI ? gaNaNANupuvvI tivihA pannattA taM jahA- puvvANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? puvvANupuvvI ego dasa sayaM sahassaM dasasahassAI sayasahassaM dasasayasahassAiM koDI dasakoDIo koDisayaM dasakoDisayAiM, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? pacchANupuvvI dasakoDisayAiM jAva ego, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvI eyAe ceva egAiyAe eguttariyAe dasakoDisayagacchagayAe seDhIe annamannabbhAso durUvaNo, se taM aNANupuvvI, se taM gaNaNANupuvvI / ___ [141] se kiM taM saMThANANupuvvI ? saMThANANupuvvI tivihA pannattA taM jahA- puvvANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? puvvANupuvvI-samacauraMse naggohaparimaMDale sAI khujje vAmaNe huMDe, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? pacchANupuvvI huMDe jAva samacauraMse, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvI eyAe ceva egAiyAe eguttariyAe chagacchagayAe seDhIe annamannabbhAso durUvaNe se taM aNANupuvvI, se taM saMThANANupuvvI / / [142] se kiM taM sAmAyAriyANupuvvI ? sAmAyAriyANupuvvI tivihA pannattA taM jahA puvvANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? [puvvANupuvvI] - | [143] icchA micchA tahakkAro AvassiyA ya nisIhiyA / ApucchaNA ya paDipucchA chaMdaNA ya nimaMtaNA / / [144] uvasaMpayA ya kAle sAmAyArI bhave dasavihA u, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? pacchANupuvvI-uvasaMpayA jAva icchA, se taM pacchANupuvvI / se kiM taM aNANupuvvI ? aNANupuvvI eyAe ceva egAiyAe eguttariyAe dasagacchagayAe seDhIe annamannabbhAso durUvUNo, se taM aNANupuvvI / se taM sAmAyAriyANupuvvI / dIparatnasAgara saMzodhitaH] [19] [45-anuogadArAiM] Page #21 -------------------------------------------------------------------------- ________________ [145] se kiM taM bhAvANupuvvI? bhAvANupuvvI tivihA pannattA, taM jahA- puvvANupuvvI pacchANupuvvI aNANupuvvI / se kiM taM puvvANupuvvI ? udaie uvasamie khaie khaovasamie pAriNAmie sannivAie, se taM puvvANupuvvI / se kiM taM pacchANupuvvI ? sannivAie jAva udaie, se taM pacchANupuvvI | se kiM taM aNANupuvvI ? aNANupuvvI eyAe ceva egAiyAe eguttariyAe chagacchagayAe seDhIe anna-mannabbhAso durUvUNo se taM aNANupuvvI / se taM bhAvANupuvvI, se taM ANupuvvI / _ [146] se kiM taM nAme ? nAme dasavihe pannatte taM jahA- eganAme dunAme tinAme caunAme paMcanAme chanAme sattanAme advanAme navanAme dasanAme | [147] se kiM taM eganAme ? eganAme :- | [148] nAmANi jANi kANi vi davvANa guNANa pajjavANaM ca / tesiM Agama-nihase nAmaMti parUviyA saNNA / / [149] se taM eganAme / [150] se kiM taM dunAme ? dunAme duvihe pannatte taM jahA- egakkharie ya anegakkharie ya / suttaM-150 se kiM taM egakkharie ? egakkharie anegavihe pannatte taM jahA-hrIH zrIH dhI: strI, se taM egakkharie | se kiM taM anegakkharie ? anegakkharie anegavihe pannatte taM jahA-kaNNA vINA latA mAlA, se taM anegakkharie / ahavA dunAme vihe pannatte taM jahA-jIvanAme ya ajIvanAme ya, se kiM taM jIvanAme? jIvanAme anegavihe pannatte taM jahA-devadatto jaNNadatto viNhadatto somadatto, se taM jIvanAme / se kiM taM ajIvanAme ? ajIvanAme anegavihe pannatte taM jahA-ghaDo paDo kaDo raho, se taM ajIvanAme / / ahavA dnAme vihe pannatte taM jahA- visesie ya avisesie ya | avisesie davve visesie jIvadavve ya ajIvadavve ya, avisesie jIvadavve visesie neraie tirikkhajoNie maNusse deve, avisesie neraie visesie rayaNappabhAe sakkarappabhAe vAluyappabhAe paMkappabhAe dhUmappabhAe tamAe tamatamAe, avisesie rayaNappabhApuDhavineraie visesie pajjattae ya apajjattae ya evaM jAva avisesie vaneraie visesie pajjattae ya apajjattae ya, avisesie tirikkhajoNie visesie egidie beiMdie teiMdie cauridie paMciMdie, avisesie egidie visesie paDhavikAie AukAie teukAie vAukAie vaNassaikAie, avisesie puDhavikAie visesie suhumapuDhavikAie ya bAdarapuDhavikAie ya, avisesie suhumapuDhavikAie visesie pajjattayasuhumapuDhavikAie ya apajjattayasuhumapuDhavikAie ya, avisesie bAdarapuDhavikAie visesie pajjattayabAdarapuDhavikAie ya apajjattayabAdarapuDhavikAie ya evaM AukAie teukAie vAukAie vaNassaikAie ya, avisesiyavisesiya-pajjattaya-apajjattayabhedehiM bhANiyavvA, avisesie beiMdie visesie pajjattayabeiMdie ya apajjattayabeiMdie ya, evaM teiMdiya cauridiyAvi bhANiyavvA / avisesie paMciMdiyatirikkhajoNie visesie jalayarapaMciMdiyatirikkhajoNie thalayarapaMciMdiyatirikkhajoNie khahayarapaMciMdiyatirikkhajoNie ya, avisesie jalayarapaMciMdiyatirikkhajoNie visesie samucchima-jalayarapaMcidiyatirikkhajoNie ya gabbhavakkaMtiyajalayarapaMciMdiyatirikkhajoNie ya, avisesie samucchima-jalayarapaMciMdiyatirikkhajoNie visesie pajjattayasaMmucchimajalayarapaMciMdiya[dIparatnasAgara saMzodhitaH] [20] [45-anuogadArAiM] Page #22 -------------------------------------------------------------------------- ________________ tirikkhajoNie ya apajjattaya-samucchimajalayarapaMciMdiyatirikkhajoNie ya, avisesie gabbhavakkaMtiyajalayapaMciMdiyatirikkhajoNie visesie pajjattayagabbhavakkaMtiyajalayarapaMciMdiyatirikkhajoNie ya apajjattayagabbhavakkaMtiyajalayara-paMciMdiyatirikkhajoNie ya, avisesie thalayarapaMciMdiyatirikkhajoNie visesie cauppayathalayarapaMciMdiya0 ya parisappathalayarapaMciMdiya0 ya, avisesie cauppayathalayarapaMciMdiya0 visesie samucchimacauppayathalayarapaMciMdiya0 gabbhavakkaMtiyacauppathalayara0 ya, avisesie samucchimacauppayathalayarapaMciMdiyatirikkhajoNie visesie pajjattayasammucchimacauppayathalayara0 ya apajjattayasaMmacchimacauppayathalayara-paMciMdiyatirikkhajoNie ya avisesie gabbhavakkaMtiyacauppayathalayarapaMciMdiyatirikkhajoNie visesie pajjattayagabbhavakkaMtiyacauppayathalayarapaMciMdiyatirikkhajoNie ya apajjattayagabbhavakkaMtiyacauppayathalayara0, avisesie parisappathalayarapaMciMdiyatirikkhajoNie visesie uraparisappa-thalayara0 bhuyaparisappathalayara0 ete 'vi samucchimA pajjattagA apajjattagA ya, gabbhavakkaMtiyA vi pajjattagA apajjattagA ya bhANiyavvA avisesie khahayara-paMciMdiyatirikkhajoNie visesie samucchimakhahayarapaMciMdiya0 gabbhavakkaMtiyakhahayara-paMciMdiya0, avisesie samucchimakhahayarapaMciMdiyatirikkhajoNie suttaM-150 visesie pajjattaya-samucchimakhahayara0 apajjattayasaMmucchimakhahayara0 avisesie gabbhavakkaMtiyakhahayarapaMciMdiyatirikkhajoNie visesie pajjattayagabbhavakkaMtiyakhahayara0 apajjattayagabbhavakkaMtiyakhahayara0, avisesie maNusse visesie samucchimamaNusse ya gabbhavakkaMtiyamaNusse ya, avisesie saMmucchimamaNusse visesie pajjattayasammucchimamaNusse ya apajjattayasammucchimamaNusse ya, avisesie gabbhavakkaMtiyamaNusse visesie pajjattayagabbhavakkaMtiyamaNusse ya apajjattayagabbhavakkaMtiyamaNusse ya, [ahavA] avisesie gabbhavakkaMtiya maNusse visesie kammabhUmao ya akammabhUmao ya aMtaradIvao ya saMkhijja vAsAuya asaMkhijja vAsAuya pajjattA-pajjattao / avisesie deve visesie bhavaNavAsI vANamaMtare joisie vemANie ya, avisesie bhavaNavAsI visesie asurakumAre nAgakumAre suvaNNakumAre vijjukumAre aggikumAre dIvakumAre udahikumAre disAkumAre vAukumAre thaNiyakumAre savvesi pi avisesiya-visesiya-pajjattaya-apajjattayabheyA bhANiyavvA, avisesie vANamaMtare visesie pisAe bhUe jakkhe rakkhase kinnare kuMpurise mahorage gaMdhavve, etesi pi avisesiya-visesiya-pajjattaya-apajjattaya bheyA bhANiyavvA / avisesie joisie visesie caMde sUre gahe nakkhatte tArArUve, etesi pi avisesiya-visesiya-pajjattaya-apajjattayabheyA bhANiyavvA | avisesie vemANie visesie kappovage ya kappAtItage ya, avisesie kappovage visesie sohammae IsANae saNaMkumArae mAhiMdae baMbhaloyae laMtayae mahAsukkae sahassArae ANayae pANayae AraNae accayae, etesi pi avisesiya-visesiya-pajjattaya-apajjattaya bhedA bhANiyavvA / avisesie kappAtItae visesie gevejjae ya anuttarovavAie ya, avisesie gevejjae visesie heTThima-gevejjae majjhima-gevejjae uvarimagevejjae, avisesie heTThima-gevejjae visesie heTThimaheTThimagevejjae heTThima-majjhima-gevejjae heTThima-uvarima-gevejjae, avisesie majjhima-gevejjae visesie majjhima-heTThima gevejjae majjhima-majjhima-gevejjae majjhima-uvarima gavejjae, avisesie uvarima [dIparatnasAgara saMzodhitaH] [21] [45-anuogadArAiM] Page #23 -------------------------------------------------------------------------- ________________ vejja visesi uvarima- heTThima- gevejjae uvarima - majjhima- gevejje uvarima uvarima - gevejjae / etesiM pi savvesiM avisesiya-visesiya-pajjattaya-apajjattaya bheyA bhANiyavvA / avisesie anuttarovavAie visesie vijayae vejayaMtae jayaMtae aparAjiyae savvaTThasiddhae ya, etesiM pi savvesiM avisesiya-visesiyapajjattaya-apajjattaya-bhedA bhANiyavvA / avisesie ajIvadavve visesie dhammatthikAe adhammatthikAe AgAsatthikAe poggalatthikAe addhAsamae ya, avisesie poggalatthikAe visesie paramANupoggale dupae sie tipaesie jAva anaMtapaesie ya, se taM dunA / [151] se kiM taM tinAme ? tinAme tivihe pannatte taM jahA- davvanAme gu pajjavanAme ya, se kiM taM davvanAme ? davvanAme chavvihe pannatte0 dhammatthikAe jAva addhAsamae, se taM davvanAme | se kiM taM guNanAme ? guNanAme paMcavihe pannatte taM jahA- vaNNanAme jAva saMThANanAme / se kiM taM vaNNanAme ? vaNNanAme paMcavihe pannatte taM jahA - kAlavaNNanAme nIlavaNNanAme lohiyavaNNanAme hAli ddavaNNanAme sukkilavaNNanAme se taM vaNNanAme / se kiM taM gaMdhanAme ? gaMdhanAme duvihe taM jahAbhagaMdhA yadubhigaMdhanAme ya / se taM gaMdhanAme / se kiM taM rasanAme ? rasanAme paMcavihe pannattaM taM jahA- tittarasanAme kaDuyarasanAme kasAyarasanAme aMbilarasanAme mahurasanAme, se taM rasanAme / se kiM taM suttaM-151 phAsanAme ? phAsanAme aTThavihe pannatte taM jahA- kakkhaDaphAsanAme mauyaphAsanAme garuyaphAsanAme lahuyaphAsanAme sItaphAsanAme usiNaphAsanAme niddhaphAsanAme lukkhaphAsanAme, se taM phAsanAme / se kiM taM saMThANanAme ? saMThANanAme paMcavihe pannatte taM jahA - parimaMDalasaMThANanAme vaTTasaMThANanAme taMsasaMThANanAme cauraMsasaMThANanAme AyatasaMThANanAme se taM saMThANanAme / se taM guNanAme | se kiM taM pajjavanAme ? pajjavanAme anegavihe pannatte taM jahA egaguNakAlae duguNakAlae tiguNakAlae jAva dasaguNakAlae saMkhejjaguNakAlae asaMkhejjaguNakAlae anaMtaguNakAlae evaM nIla-lohiyahAlidda-sukkilA vi bhANiyavvA / egaguNasubbhigaMdhe duguNasubbhigaMdhe tiguNasubbhigaMdhe jAva anaMtaguNasubbhigaMdhe evaM dubbhigaMdho vi bhANiyavvo / egaguNatitte jAva anaMtaguNatitte evaM kaDuya - kasAyaaMbila-mahurA vi bhANiyavvA / egaguNakakkhaDe jAva anaMtaguNakakkhaDe, evaM mauya-garuya - lahuya - sIta-usiNaniddha-lakkhA vi bhANiyavvA, se taM pajjavanAme | [152] taM puNa nAmaM tivihaM itthI purisaM napuMsagaM ceva / eesiM tiNhaMpi ya aMtaMmi parUvaNaM vocchaM / / [153] tattha purisassa aMtA A I U o havaMti ca / te ceva itthiyAe havaMti okAraparihINA / / [154] aM tiya iM tiya uM tiya aMtA u napuMsagassa boddhavvA / eesiM tihaMpi ya vocchAmi nidaMsaNe etto // [155] AkAraMto rAyA IkAraMto girI ya siharI ya / UkAraMto viNhU dumo oaMto u purisANaM / / [22] [dIparatnasAgara saMzodhitaH ] [45-anuogadArAiM] Page #24 -------------------------------------------------------------------------- ________________ [156] AkAraMtA mAlA IkAraMtA sirI ya lacchI ya / UkAraMtA jaMbU vaha ya aMtA u itthINaM / / [157] aMkAraMtaM dhannaM iMkAraMtaM napuMsagaM acchiM / uMkAraMtaM pIluM mahuM ca aMtA napuMsANaM / / [158] se taM tinAme / [159] se kiM taM caunAme ? caunAme cauvvihe pannatte taM jahA- AgameNaM loveNaM payaIe vigAreNaM se kiM taM AgameNaM ? AgameNaM-padmAni paya se taM AgameNaM | se kiM taM loveNaM ? loveNaM-te atra te 'tra paTo atra paTo 'tra ghaTo atra ghaTo 'tra ratho atra ratho 'tra se taM loveNaM / se kiM taM payaIe ? payaIe-agnI ettau paTU imau zAle ete mAle ime, se taM payaIe | se kiM taM vigAreNaM ? vigAreNaM- daNDasya agraM daNDAgraM sA AgatA sAgatA dadhi idaM dadhIdaM nadI Ihate nadIhate madhu udakaM madhUdakaM vadhU Uhate vadhUhate, se taM vigAreNaM, se taM caunAme / [160] se kiM taM paMcanAme ? paMcanAme paMcavihe pannatte, taM jahA - nAmika, naipAtikaM AkhyAtikaM aupasagikaM mizraM | azva iti nAmikaM khalviti naipAtikaM dhAvatItyAkhyAtikaM parItyaupasargika saMyata iti mizraM, se taM paMcanAme / [161] se kiM taM chanAme ? chanAme chavvihe pannatte taM jahA- udaie uvasamie khaie khaovasamie pAriNAmie sannivAie / se kiM taM udaie ? udaie duvihe pannatte taM jahA- udae ya udayasuttaM-161 nipphanne ya, se kiM taM udae ? udae- aTThaNhaM kammapayaDINaM udaeNaM, se taM udae / se kiM taM udayanipphanne ? udayanipphanne vihe pannatte taM jahA- jIvodayanipphanne ya ajIvodayanipphanne ya / se kiM taM jIvodayanipphanne ? jIvodayanipphanne anegavihe pannatte taM jahA- neraie tirikkhajoNie maNusse deve puDhavikAie jAva tasakAie kohakasAI jAva lobhakasAI itthivee purisavee napuMsagavee kaNhalese jAva sukkalese micchadiTThI avirae asaNNI annANI AhArae chaumatthe sajogI saMsAratthe asiddha akevalI, se taM jIvodayanipphanne / se kiM taM ajIvodayanipphanne ? ajIvodayanipphanne anegavihe pannatte taM jahA-orAliyaM vA sarIraM orAliyasarIrapaogapariNAmiya vA davvaM veuvviyaM vA sarIraM veuvviyasarIrapaogapariNAmiyaM vA davvaM, evaM AhArayaM sarIraM teyagaM sarIraM kammayaM sarIraM ca bhANiyavvaM / paogapariNAmie vaNNe gaMdhe rase phAse, se taM ajIvodayanipphanne, se taM udayanipphanne, se taM udaie | se ki taM uvasamie? uvasamie davihe pannatte taM jahA- uvasame ya uvasamanipphanne ya | se kiM taM uvasame ? uvasame-mohaNijjassa kammassa uvasameNaM, se taM uvasame / se kiM taM uvasamanipphanne ? uvasamanipphanne anegavihe pannatte taM jahA- uvasaMtakohe uvasaMtamANe uvasaMtamAe uvasaMtalobhe uvasaMtapejje uvasaMtadose uvasaMtadaMsaNamohaNijje uvasaMta -carittamohaNijje uvasamiyA sammattaladdhI uvasamiyA carittaladdhI uvasaMtakasAyachaumatthavIyarAge, se taM uvasama-nipphanne, se taM uvsmie| se kiM taM khaie ? duvihe pannatte taM0 khae ya khayanipphanne ya / se kiM taM khae khaeaTThaNhaM kammapayaDINaM khaeNaM, se taM khae | se kiM taM khayanipphanne ? khayanipphanne anegavihe pannatte taM jahAuppanjanANadaMsaNadhare arahA jiNe kevalI khINaAbhiNibohiyanANAvaraNe khINasuyanANAvaraNe khINaohidIparatnasAgara saMzodhitaH] [23] [45-anuogadArAiM] Page #25 -------------------------------------------------------------------------- ________________ nANAvaraNe khINamaNapajjavanANAvaraNe khINakevalanANAvaraNe anAvaraNe nirAvaraNe khINAvaraNe nANAvaraNijjakammavippamakke, kevaladaMsI savvadaMsI khINanidde khINaniddAnidde khINapayale khINapayalApayale khINathINagiddhI khINacakkhudaMsaNAvaraNe khINaacakkhudaMsaNAvaraNe khINaohidaMsaNAvaraNe khINakevaladaMsaNAvaraNe anAvaraNe nirAvaraNe khINAvaraNe darisaNAvaraNijjakammavippamukke khINasAyaveyaNijje khINaasAya -veyaNijje aveyaNe nivveyaNe khINaveyaNe sabhAsabhaveyaNijjakammavippamakke, khINakohe khINamANe khINamAe khINalohe khINapejje khINadose khINadaMsaNamohaNijje khINacarittamoha0 amohe nimmohe khINamohe mohaNijja kammavippamakke, khINaneraiyAue khINatirikkhajoNiyAue khINamaNassAue khINadevAue aNAue nirAue khINAue Aukammavippamukke, gai-jAi-sarIraMgovaMga-baMdhaNa-saMghAyaNa-saMghayaNa-saMThANa-anegaboMdiviMdasaMghAyavippamukke khINasubhanAme khINaasubhanAme anAme ninnAme khINanAme subhAsubhanAma-kammavippamukke, khINauccAgoe khINanIyAgoe agoe nigoe khINagoe subhAsubhagottakammavippamukke, khINadAnaMtarAe khINalAbhaMtarAe khINabhogatarAe khINauvabhogaMtarAe khINavIriyaMtarAe anaMtarAe niraMtarAe khINaMtarAe aMtarAyakammavippamukke, siddhe buddhe mutte parinivvur3e aMtagaDe savvadukkhappahINe, se taM khayanipphanne / se taM khaie se kiM taM khaovasamie ? khaovasa pannatte taM jahA- khaovasame ya khaovasamanipphane ya / se kiM taM khaovasame ? khaovasame cauNhaM ghAikammANaM khaovasameNaM nANAvaraNijjassa daMsaNAvaraNijjassa mohaNijjassa aMtarAyassa khaovasameNaM, se taM khaovasame | se kiM taM khaovasamanipphanne ? khaovasama -nipphanne anegavihe pannatte taM jahA- khaovasamiyA AbhinibohiyanANaladdhIkha suttaM-161 ovasamiyA jAva maNapajjavanANaladdhIkhaovasamiyA maiannANaladdhIkhaovasamiyA suyaannANa khaovasamiyA vibhaMganANa khaovasamiyA, cakkhudaMsaNa laddhi khaovasamiyA acakkhudaMsaNaladdhI khaovasamiyA ohidaMsaNaladdhIkhaovasamiyA, sammadaMsaNaladdhIkhaovasamiyA micchA-daMsaNaladdhIkhaovasamiyA sammamicchAdaMsaNaladdhIkhaovasamiyA, sAmAiyacarittaladdhIkhaovasamiyA chedovaTThAvaNa-carittaladdhIkhaovasamiyA parihAravisuddhiyacarittaladdhI khaovasamiyA suhamasaMparAyacarittaladdhI khaovasamiyA carittAcarittaladdhI khaovasamiyA, dAnaladdhIkhaovasamiyA lAbhaladdhIkhaovasamiyA bhogaladdhIkhaovasamiyA uvabhogaladdhIkhaovasamiyA vIriya-laddhIkhaovasamiyA bAlavIriyaladdhIkhaovasamiyA paMDiyavIriyaladdhIkhaovasamiyA bAlapaMDiyavIriyaladdhIkha-ovasamiyA, soiMdiyaladdhIkhaovasamiyA jAva phAsiMdiyaladdhI khaovasamie AyAradharekhaovasamie sayagaDa-dharekhaovasamie jAva didvivAyadharekhaovasamie, navapuvvIkhaovasamie jAva cauddasapuvvIkhaovasamie, gaNIkhaovasamie vAyae, se taM khaovasamanipphanne | se taM khaovasamie / se kiM taM pAriNAmie? pAriNAmie duvihe pannatte taM jahA- sAipAriNAmie ya anAipAriNAmie ya / se kiM taM sAi-pAriNAmie ? sAipAriNAmie anegavihe pannatte taM jahA :- | [162] juNNasurA juNNagulo juNNadhayaM juNNataMdulA ceva / abbhA ya abbharukkhA saMjhA gaMdhavvanagarA ya / / [163] ukkAvAyA disAdAhA gajjiyaM vijjU nigghAyA jUvayA jakkhAlittA dhUmiyA mahiyA rayugghAo caMdovarAgA sUrovarAgA caMdaparivesA sUraparivesA paDicaMdA paDisUrA iMdadhanU udagamacchA kavihasiyA [dIparatnasAgara saMzodhitaH] [24] [45-anuogadArAiM] Page #26 -------------------------------------------------------------------------- ________________ amohA vAsA vAsadharA gAmA nagarA dharA pavvattA pAyAlA bhavanA nirayA rayaNappabhA jAva tamatamA sohamme jAva accue gevejje anuttare IsippanbhArA paramANupoggale dupaesie jAva anaMtapaesie, se taM sAipAriNAmie / se kiM taM anAi-pAriNAmie? anAi-pAriNAmie dhammatthikAe adhammatthikAe AgAsatthikAe jIvatthikAe poggalatthikAe addhAsamae loe aloe jAva jIvA ajIvA bhavasiddhiyA abhavasiddhiyA, se taM anAi-pAriNAmie, se taM pAriNAmie / se kiM taM sannivAie ? sannivAie eesiM ceva udaiya-uvasamiya-khaiya-khaovasamiyapAriNAmiyANaM bhAvANaM dugasaMjoeNaM tigasaMjoeNaM caukkasaMjoeNaM paMcagasaMjoeNaM je nipphajjai savve te sannivAie nAme, tattha NaM dasa dugasaMjogA dasa tigasaMjogA paMca caukkasaMjogA ege paMcakasaMjoge, tattha NaM je te dasa dugasaMjogA te NaM ime- atthi nAme udaie uvasamanipphanne atthi nAme udaie khayanipphanne atthi nAme udaie khaovasamanipphanne atthi nAme udaie pAriNAmiyanipphanne atthi nAme uvasamie khayanipphanne atthi nAme uvasamie khaovasamanipphanne atthi nAme uvasamie pAriNAmiyanipphanne atthi nAme khaie khaovasamanipphanne atthi nAme khaie pAriNAmiya nipphanne atthi nAme khaovasamie pAriNAmiyanipphanne / kayare se nAme udaie uvasamanipphanne ? udaie tti maNusse uvasaMtA kasAyA, esa NaM se nAme udaie uvasamanipphanne, kayare se nAme udaie khayanipphanne ? udaie tti maNusse khaiyaM sammattaM, esa NaM se nAme udaie khayanipphanne, kayare se nAme udaie khaovasamanipphanne ? udaie tti maNusse khaovasamiyAiM iMdiyAI, esa NaM se nAme udaie khaovasamanipphanne, kayare se nAme udaie pAriNAmiyanipphanne ? udaie tti mANusse pAriNAmie jIve, esa NaM se nAme udaie pAriNAmiyasattaM-163 nipphanne, kayare se nAme uvasamie khayanipphanne ? uvasaMtA kasAyA khaiyaM samattaM, esa NaM se nAme uvasamie khayanipphaNaaNe | kayare se nAme uvasamie khaovasamanipphanne ? uvasaMtA kasAyA khaovasamiyAiM iMdiyAI esa NaM se nAme uvasamie khaovasamanippaNNe, kayare se nAme uvasamie pAriNAmiyanipphanne ? uvasaMtA kasAyA pAriNAmie jIve, esa NaM se nAme uvasamie pAriNAmiyanipphanne | __ kayare se nAme khaie khaovasamanipphanne? khaiyaM sammattaM, khaovasAmiyAiM iMdiyAI, esa NaM nAme khaie-khaovasama-nipphanne, kayare se nAme khaie pAriNAmima nipphanne? khaiyaM sammattaM pAriNAmie jIve, esa NaM se nAme khaie pAriNAmiyanipphanne | kayare se nAme khaovasamie pAriNAmiyanipphanne ? khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme khaovasamie pAriNAmiyanipphanne / tattha NaM jete dasa tigasaMjogA te NaM ime- (1) atthi nAme udaie uvasamie khaya-nipphanne (2) atthi nAme udaie uvasamie khaovasamanipphanne (3) atthi nAme udaie uvasamie pAriNAmiyanipphanne (4) atthi nAme udaie khaie khaovasamanipphanne (5) atthi nAme udaie khaie pAriNAmiyanipphanne (6) atthi nAme udaie khaovasamie pAriNAmiyanipphanne (7) atthi nAme uvasamie khaie khaovasamanipphanne (8) atthi nAme uvasamie khaie pAriNAmiyanipphanne (9) atthi nAme uvasamie khaovasamie pAriNAmiyanipphanne (10) atthi nAme khaie khaovasamie pAriNAmiyanipphanne / dIparatnasAgara saMzodhitaH] [25] [45-anuogadArAiM] Page #27 -------------------------------------------------------------------------- ________________ (1) kayare se nAme udaie uvasamie khayanipphanne ? udaie tti maNusse uvasaMtA kasAyA khaiyaM sammattaM, esa NaM se nAme udaie uvasamie khayanipphanne, (2) kayare se nAme udaie uvasamaie khaovasamanipphanne? udaie tti maNusse uvasaMtA kasAyA khaovasamiyAiM iMdiyAiM esa NaM se nAme udaie uvasamie khaovasamanipphanne, (3) kayare se nAme udaie uvasamie pAriNAmiyanipphanne ? udaie tti mANusse uvasaMtA kasAyA pAriNAmie jIve, esa NaM se nAme udaie uvasamie pAriNAmiyanippa (4) kayare se nAme udaie khaie khaovasamanipphanne udaie tti maNusse khaiyaM sammattaM khaovasamiyAiM iMdiyAI, esa NaM se nAme udaie khaie khaovasamie -nipphanne (5) kayare nAme udaie khaie pAriNAmiyanipphanne ? udaie tti maNusse khaiyaM sammattaM pAriNAmie jIve, esa NaM se nAme udaie khaie pAriNAmiya nipphanne, (6) kayare se nAme udaie khaovasamie pAriNAmie nipphanne ? udaie tti mANusse khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme udaie khaovasamie pAriNAmiyanipphanne / (7) kayare se nAme uvasamie khaie khaovasamiyanipphanne ? uvasaMtA kasAyA khaiyaM sammattaM khaovasamiyAiM iMdiyAI, esa NaM se nAme uvasamie khaie khaovasamanipphanne (8) kayare se nAme uvasamie khaie pAriNAmiyanipphanne ? uvasaMtA kasAyA khaiyaM sammattaM pAriNAmie jIve, esa NaM se nAme uvasamie khaie khaovasamanipphanne (9) kayare se nAme uvasamie khaovasamie pAriNAmiyanipphanne ? uvasaMtA kasAyA khaovasamiyAiM iMdiyAI pAriNAmie jIve, esa NaM se nAme uvasamie khaovasamie pAriNAmiyanipphaNNaM / (10) kayare se nAme khaie khaovasamie pAriNAmiyanipphanne ? khaiyaM sammattaM khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme khaie khaovasamie pAriNAmiyanipphanne | suttaM-163 tattha NaM jete paMca caukkasaMjogA te NaM ime (1) atthi nAme udaie uvasamie khaie khaovasamanipphanne (2) atthi nAme udaie uvasamie khaie pAriNAmiyanipphanne (3) atthi nAme udaie uvasamie khaovasamie pAriNAmiyanipphanne (4) atthi nAme udaie khaie khaovasamie pAriNAmiyanipphanne (5) atthi nAme uvasamie khaie khaovasamie pAriNAmanipphanne | kayare se nAme udaie uvasamie khaie khaovasamanipphanne ? udaie tti maNusse uvasaMtA kasAyA khaiyaM sammattaM khaovasamiyAiM iMdiyAI, esa NaM se nAme udaie uvasamie khaie khaovasamie pAriNAmiyanipphanne / (2) kayare se nAme udaie uvasamie khaie pAriNAmiya nipphanne ? udaie tti maNusse uvasaMtA kasAyA khaiyaM sammattaM pAriNAmie jIve, esa NaM se nAme udaie uvasamie khaie pAriNAmianipphanne / (3) kayare se nAme udaie uvasamie khaovasamie pAriNAmiyanipphanne ? udaie tti maNusse uvasaMtA kasAyA khaovasamiAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme udaie uvasamie khaovasamie pAriNAmiyanipphanne / (4) kayare se nAme udaie khar3ae khaovasamie pAriNAmiyanapphanne ? udaie tti maNasse khaiyaM sammattaM khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme udaie khaie khaovasamie pAriNAmiyanipphaNe / (5) kayare se nAme uvasamie khaie khaovasamie pAriNAmiya-nipphanne ? uvasaMtA kasAyA khaiyaM sammattaM khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme uvasamie khaie khaovasamie pAriNAmiyanipphanne | kanna / [dIparatnasAgara saMzodhitaH] [26] [45-anuogadArAiM] Page #28 -------------------------------------------------------------------------- ________________ tattha NaM je se ekke paMcagasaMjoe se NaM ime atthi nAme udaie uvasamie khaie khaovasamie pAriNAmiyanipphanne | kayare se nAme udaie jAva pAriNAmiyanipphanne ? udaie tti maNasse uvasaMtA kasAyA khaiyaM samattaM khaovasamiyAiM iMdiyAiM pAriNAmie jIve, esa NaM se nAme udaie jAva pAriNAmiyanipphanne, se taM sannivAie se taM chanAme | [164] se kiM taM sattanAme ? sattanAme- satta sarA pannattA taM jahA :- | [165] sajje risabhe gaMdhAre majjhime paMcame sare / dhevae ceva nesAe sarA satta viyAhiyA / / [166] eesiM NaM sattaNDaM sarANaM satta sarahANA pannattA taM jahA:- | [167] sajjaM ca aggajIhAe ureNa risabhaM saraM / kaMThaggaeNa gaMdhAraM majjhajIhAe majjhimaM / / [168] nAsAe paMcamaM bUyA daMtoTeNaM ya dhevataM / bhamuhakkheveNa nesAhaM saraTThANA viyAhiyA / / [169] satta sarA jIvanissiyA pannattA taM jahA:- | [170] sajjaM ravai mayUro kukkuDo risabhaM saraM / haMso ravai gaMdhAraM majjhimaM tu gavelagA / / [171] aha kusmasaMbhave kAle koilA paMcamaM saraM / chaTuM ca sArasA kuMcA nesAyaM sattamaM gao / / [172] satta sarA ajInissiyA pannattA taM jahA:- | [173] sajja ravai muyaMgo gomuhI risabhaM saraM / sattaM-173 saMkho ravai gaMdhAraM majjhimaM puNa jhallarI / / [174] caucalaNapaiTThANA gohiyA paMcamaM saraM / ADaMbaro dhevaiyaM mahAbherI ya sattamaM / / [175] eesi NaM sattaNDaM sarANaM satta saralakkhaNA pannattA taM jahA:- | [176] sajjeNa lahai vittiM kayaM ca na vinassai / gAvo puttA ya mittA ya nArINaM hoI vallaho / / [177] risabheNa u esajjaM senAvaccaM dhanAni ya / vatthagaMdhamalaMkAraM itthIo sayaNANi ya / / [178] gaMdhAre gItajuttiNNA vijjavittI kalAhiyA / havaMti kaiNo paNNA je anne satthapAragA / / [179] majjhimasaramaMtA u havaMti suhajIviNo | khAyaI piyaI deI majjhimasaramassio / / [180] paMcamasaramaMtA u havaMti puhavIpatI / sUrA saMgahakattAro anegagaNanAyagA / / [181] dhevayasaramaMtA u havaMti duhajIviNo / dIparatnasAgara saMzodhitaH] [27] [45-anuogadArAiM] Page #29 -------------------------------------------------------------------------- ________________ sAuNiyA vAuriyA soyariyA macchabaMdhA ya / / [182] nesAyasaramaMtA u havaMti kalahakAragA | jaMghAcarA lehavAhA hiMDagA bhAravAhagA / / [183] eesiM NaM sattaNhaM sarANaM tao gAmA pannattA taM jahA- sajjagAme majjhimagAme gaMdhAragAme | sajjagAmassa NaM satta mucchaNAo pannattAo taM jahA :- / [184] maMgI koravvIyA harIyA rayaNI ya sArakaMtA ya / chaTThI ya sArasI nAma suddhasajjA ya sattamA / / [185] majjhimagAmassa NaM satta mucchaNAo pannattAo taM jahA :- | [186] uttaramaMdA rayaNI uttarA uttarAyatA | samokkaMtA ya sovIrA abhiruvA hoi sattamA / / [187] gaMdhAragAmassa NaM satta mucchaNAo pannattAo taM jahA :- | [188] naMdI ya khuDiyA pUrimA ya cautthI ya suddhagaMdhArA / uttaragaMdhArA vi ya paMcamiyA havai mucchA u / / [189] suTTattaramAyAmA sA chaTThI savvao u nAyavvA / aha uttarAyatA koDimA ya sA sattamI mucchA / / [190] satta sarA kao havaMti ? gIyassa kA havai joNI ? | kaisamayA UsAsA ? kai vA gIyassa AgArA ? || [191] satta sarA nAbhIo havaMti gIyaM ca ruiyajoNI / pAyasamA UsAsA tinni ya gIyassa AgArA / / sattaM-192 [192] AimiTha ArabhaMtA samuvvahaMtA ya majjhayAraMmi | avasAne ya ujjhaMtA tinni vi gIyassa AgArA / / [193] chaddose aTThaguNe tinni ya vittAiM donni bhaNitIo | jo nAhI so gAhii susikkhio raMgamajjhami / / [194] bhIyaM duyamuppicchaM uttAlaM ca kamaso muNeyavvaM / kAkassaramaNuNAsaM chaddosA haoNti gIyassa / / [195] puNNaM rattaM ca alaMkiyaM ca vattaM ca taheva mavighuTuM / mahuraM samaM sulaliyaM aTTha guNA hoti geyassa / / [196] ura-kaMTha-sira-visuddhaM ca gijjaMte mauya-ribhiya-padabaddhaM samatAlapadukkhevaM sattassarasIbharaM gIyaM / / [197] akkharasamaM padasamaM tAlasamaM layasamaM ca gehasamaM / nissasiussasiyasamaM saMcArasamaM sarA satta / / [198] niddosaM sAravaMtaM ca heujuttamalaMkiyaM / uvanIyaM sovayAraM ca miyaM maharameva ya / / [199] samaM addhasamaM ceva savvattha visamaM ca jaM / dIparatnasAgara saMzodhitaH] [28] [45-anuogadArAiM] Page #30 -------------------------------------------------------------------------- ________________ tinni vittappayArAiM cautthaM novalabbhaI / / [200] sakkayA pAyayA ceva bhaNitIo hoti donni vi | saramaMDalaMmi gijjate pasatthA isibhAsiyA / / [201] kesI gAyai maharaM kesI gAyai kharaM ca rukkhaM ca / kesI gAyai cauraM kesIya vilaMbiyaM dutaMkesI ? vissaraM puNa kerisI ? || [202] sAmA gAyai maharaM kAlI gAyai kharaM ca rukkhaM ca / gorI gAyai cauraM kANAya vilaMbiyaM dutaM maMdA, vissaraM puNa piMgalA || [203] satta sarA tao gAmA macchaNA egavIsaI / tANA egUNapannAsaM samattaM saramaDalaM / / [204] se taM sattanAme | [205] se kiM taM aTThanAme? aTThavihA vayaNavibhattI pannattA taM jahA:- | [206] niddese paDhamA hoi bitiyA uvaesaNe / taiyA karaNaMmi kayA cautthI saMpayAvaNe / / [207] paMcamI ya avAyANe chaTThI sassAmivAyaNe / sattamI sannihANatthe aTThamA 'maMtaNI bhave / / [208] tattha paDhamA vibhattI niddese so imo ahaM va tti / biiyA puNa uvaese bhaNa kuNasu imaM va taM va tti / / [209] taiyA karaNaMmi kayA bhaNiyaM va kayaM va teNa va mae vA | haMdi namo sAhAe havai cautthI payAmi / / sattaM-210 [210] avaNaya geNha ya etto ito vA paMcamI avAyANe / chaTThI tassa imassa va gayassa vA: [211] havai puNa sattamI taM imaMmi AdhArakAlabhAve ya / AmaMtaNI bhave aTThamI u jaha he juvANa tti / / [212] se taM aTThanAme | [213] se kiM taM navanAme ? navanAme- nava kavvarasA pannattA taM jahA :[214] vIro siMgAro abbhuo ya rodo ya hoi bodhavvo / velaNao bIbhaccho hAso kalNo pasaMto ya / / [215] tattha pariccAyami ya tavacaraNe sattujaNavinAse ya / aNaNusaya-dhiti-parakkamaliMgo vIro raso hoi / / [216] so nAma mahAvIro jo rajjaM payahiUNa pavvaio / kAma-koha-mahAsattu-pakkhanigghAyaNaM kuNai / / 217] siMgAro nAma raso ratisaMjogAbhilAsasaMjaNaNo | maMDaNa-vilAsa-bibbo ahAsalIlAramaNa liMgo / / [218] mahuraM vilAsa-laliyaM hiyayummAdaNakaraM juvANANaM / dIparatnasAgara saMzodhitaH] [45-anuogadArAiM] [29] Page #31 -------------------------------------------------------------------------- ________________ suttaM-228 sAmA sadduddAmaM dAtI mehalAdAmaM / / [219] vimhayakaro apuvvo 'nubhUyapuvvo ya jo raso hoi / harisavisAyuppattilakkhaNo abbhuo nAma / / [220] abbhutaramiha etto annaM kiM atthi jIvalogaMmi / jaM jinavayaNe atthA tikAlajuttA vi najjaMti ? / / [221] bhayajaNaNarUva saddaMdhakAra - ciMtA kahAsamuppanno / saMmoha-saMbhama-visAya-maraNiliMgo raso roddo / / [222] bhiuDI-viDaMbiyamuhA saMdaTThoTTha iya ruhiyaramokiNNo / haNasi pasuM asuranibho bhImarasiya airodda roddo [223] vinaovayAra-gujjha gurudAra merAvaikkamuppanno / velaNao nAma raso lajjAsaMkAkaraNaliMgo || [224] kiM loiyakaraNIo lajjaNIyataraM lajjiyA motti / vArejjaMmi gurujano parivaMdai jaM bahuppottaM / / [225] asui-kuNima-duddaMsaNa saMjogabbhAsagaMdhaniphanno / nivveyavihiMsAlakkhaNo raso hoi bIbhattho / [226] asuimalabhariyanijjhara sabhAvaduggaMdhi savvakAlaM pi / dhannA u sarIrakaliM bahumalakaluSaM vimucaMti / / [227] rUva-vaya-vesa-bhAsA vivarIyavilaMbaNA samuppanno / hAso manappahAso pagAsaliMgo raso hoi / / 'si / / [228] pAsutta-masImaMDiya paDibuddha deyaraM paloyaMtI / hI jaha thaNa-bhara kaMpaNa-paNamiyamajjhA hasai sAmA / / [229] piyavippaoga-baMdha - vaha vAhi - vinivAya saMbhamuppanno / soiya-vilaviya-pavvAya ruNNaliMgo raso karUNo / / [230] pajjhAya-kilAmiyayaM bAhAgayapappuyacchiyaM bahuso / tassa vioge puttiya! dubbalayaM te muhaM jAyaM / / [231] niddosamaNa- samAhANa saMbhavo jo pasaMtabhAveNaM / avikAralakkhaNo so raso pasaMto tti nAyavvo / [232] sabbhAva-nivvigAraM uvasaMta - pasaMta-somadiTThIyaM / hI jaha muNiNo sohai muhakamalaM pIvarasirIyaM / / [233] ee nava kavvarasA battIsadosavihisamuppannA | gAhAhiM muNeyavvA havaMti suddhA ya mIsA vA / / [234] se taM navanAme | [235] se kiM taM dasanAme ? dasanAme dasavihe pannatte taM jahA- goNNe nogoNNe AyANapaeNaM paDivakkhapaNaM pAhaNNayAe anAisiddhateNaM nAmeNaM avayaveNaM saMjogeNaM pamANeNaM / [dIparatnasAgara saMzodhitaH] [30] [45-anuogadArAI] Page #32 -------------------------------------------------------------------------- ________________ se kiM taM goNNe ? goNNe khamatIti khamaNo tavatIti tavaNo jalatIti jalaNo pavatIti pavaNo se taM goNNe / se kiM taM nogoNNe ? akuMto sakuMto amuggo samuggo amuddo samuddo alAlaM palAlaM akuliyA sakuliyA no palaM asatIti palAso amAivAhae mAivAhae abIyavAvae bIyavAvae no iMTa govayatIti iMdagovae, se taM nogeNNe / se kiM taM AyANapaeNaM ? AvaMtI cAuraMgijjaM asaMkhayaM ahAtatthijjaM addaijjaM jaNNaijjaM purisaijjaM elaijjaM vIriyaM dhammo maggo samosaraNaM AhattahIyaM gaMthe jamaIyaM se taM AyANapaNaM / se kiM taM paDivakkhapaeNaM ? navesu gAmAgara - nagara kheDa - kabbaDa - maDaMba - doNamuha-paTTaNAsama-saMvAhasannivesesu saMnivissamANesu asivA sivA aggI sIyalo visaM mahuraM kallAlagharesu aMbilaM sAuyaM je rattae se alattae je lAue se alAue je subhae se kusuMbhae AlavaMte vivalIyabhAsae, se taM paDivakkhapaeNaM / se kiM taM pAhaNNayAe ? asogavane sattavaNNavane caMpagavane cyavane nAgavane punnAgava ucchuvane dakkhavane sAlavane, se taM pAhaNNayAe / se kiM taM anAisiddhaMteNaM ? dhammatthikAe jAva addhAsamae, se taM anAisiddhateNaM / se kiM taM nAmeNaM ? nAmeNaM piupiyAmahassa nAmeNaM unnAmiyae, se taM nANaM, se kiM taM avayaveNaM ? [236] siMgI sihI visANI dADhI pakkhI khurI nahI vAlI / dupaya cauppaya bahupaya naMgUlI kesarI kakuhI / / [237] pariyarabaMdheNa bhaDaM jANejjA mahiliyaM nivasaNeNaM / sittheNaM doNapAyaM kaviM ca egAe gAhAe || [238] se taM avayaveNaM / se kiM taM saMjogeNaM ? saMjoge cauvvihe pannatte taM jahAdavvasaMjoge khettasaMjoge kAlasaMjoge bhAvasaMjoge / se kiM taM davvasaMjoge ? davvasaMjoge tivihe pannatte taM suttaM-238 jahA sacitte acitte mIsae / se kiM taM sacitte ? sacitte - gohiM gomie mahisIhiM mAhisie UraNIhiM UraNie uTTIhiM uTTIvAle, se taM sacitte / se kiM taM acitte ? acitte chatteNaM chattI daMDeNa daMDI paDeNa paDI ghaDeNa ghaDI kaDeNa kaDI, se taM acitte / se kiM taM mIsae ? mIsae haleNaM hAlie sagaDeNaM sAgaDie raheNaM rahae nAvAe nAvie, se taM mIsae / se taM davvasaMjoge / se kiM taM khettasaMjoge ? khettasaMjoge bhArahe eravae hemavae heraNNavae harivAsae rammagavAsae devarakurue uttarakurue puvvavidehae avaravidehae ahavA mAgahae mAlavae soraTThae marahaTThae koMkaNa kosalae, setaM khettasaMjoge / se kiM taM kAlasaMjoge ? kAlasaMjoge susama susamae susamae susama - dUsamae dUsama- susamae dUsamae dUsamadUsamae ahavA pAusa vAsArattae saradae hemaMta vasaMtae gimhae, se taM kAlasaMjoge / se kiM taM bhAvasaMjoge ? bhAvasaMjoge duvihe pannatte taM jahA - pasatthe ya apasatthe ya, se kiM taM pasatthe ? pasatthe nANeNaM nANI daMsaNeNaM daMsaNI caritteNaM carittI, se taM pasatthe / se kiM taM apasatthe ? apasatthe koheNaM kohI mANeNaM mANI mAyAe mAyI lobheNaM lobhI, se taM apasatthe / se taM bhAvasaMjoge, setaM saMjoeNaM / se kiM taM pamANeNaM ? pamANe cauvvihe pannatte taM jahA- nAmappamANe ThavaNappamANe davvappamANe bhAvappamANe / se kiM taM nAmappamANe ? nAmappamANe jassa NaM jIvassa vA ajIvassa vA [dIparatnasAgara saMzodhitaH ] [31] [45-anuogadArAiM] Page #33 -------------------------------------------------------------------------- ________________ jIvANa vA ajIvANa vA tadubhayassa va tadubhayANa vA pamANe tti nAmaM kajjai, se taM nAmappamANe / se kiM taM ThavaNappamANe ? ThavaNappamANe sattavihe pannatte taM jahA :- | [239] nakkhatta-devaya-kule pAsaMDa-gaNe ya jIviyAheuM / AbhippAiyanAme ThavaNAnAmaM tu sattavihaM / / [240] se kiM taM nakkhattanAme ? nakkhattanAme kattiyAhiM jAe-kattie kattiyAdinne kattiyAdhamme kattiyAsamme kattiyAdeve kattiyAdAse kattiyAsene kattiyArakkhie, rohiNIhiM jAerohiNie rohiNidinne rohiNidhamme rohiNisamme rohiNideve rohiNidAse rohiNisene rohiNirakkhie ya evaM savvanakkhattesu nAmA bhANiyavvA, ettha saMgahaNigAhAo / [241] kattiya rohiNi migasira addA ya punavvasU ya pusse ya / tatto ya assilesA maghAo do phaggaNIo ya / / [242] hattho cittA sAtI visAhA taha ya hoi anurAhA / jeTThA mUlo puvvAsADhA taha uttarA ceva / / / [243] abhiI savaNa dhaNiTThA satabhisayA do ya haoNti bhaddavayA / revati assiNi bharaNi esA nakkhattaparivADI / / [244] se taM nakkhattanAme | se kiM taM devayAnAme ? devayAnAme-aggidevayAhiM jAe-aggie aggidinne aggidhamme aggisamme aggideve aggidAse aggisene aggirakkhie evaM savvanakkhatta-devayAnAmA bhANiyavvA, etthaM pi saMgahaNigAhAo : [245] aggi payAvai some ruddo aditI bahassaI sappe / piti bhaga ajjama saviyA taTThA vAU ya iMdaggI / / sattaM-246 [246] mitto iMdo niratI AU visso ya baMbha viNhU ya / vasu varuNa aya vivaddhI pusse Ase jame ceva / / [247] se taM devayanAme | se kiM taM kulanAme ? kulanAme- ugge bhoge rAiNNe khattie ikkhAge nAte koravve, se taM kulanAme | se kiM taM pAsaMDanAme ? samaNe paMDaraMge bhikkhU kAvAlie tAvasae parivvAyage, se taM pAsaMDanAme | se kiM taM gaNanAme ? malle malladinne malladhamme mallasamme malladeve malladAse mallasene mallarakkhie, se taM gaNanAme | se kiM taM jIviyanAme ? jIviyanAme-avakarae ukkuruDae ujjhiyae kajjavae suppae, se taM jIviyAnAme / se kiM taM AbhippAiyanAme ? aMbae nibaMe babulae palAsae siNae pIlue karIrae, se taM AbhippAiyanAme | se taM ThavaNappamANe / se kiM taM davvappamANe ? davvappamANe chavvihe pannatte taM jahA-dhammatthikAe jAva addhAsamae, se taM davvappamANe | se kiM taM bhAvappamANe ? bhAvappamANe cauvvihe pannatte taM jahAsAmAsie taddhitae dhAue niruttie | se kiM taM sAmAsie ? sAmAsie satta samAsA bhavaMti taM jahA : [248] daMde ya bahuvvIhI kammadhArae diU tahA / tappurisa avvaIbhAve egasese ya sattame || [249] se kiM taM daMde ? daMde-dantAzca oSThau ca dantoSThaM, stanau ca udaraM ca stanodaraM, vastraM ca pAtraM ca vastrapAtraM, azvAzca mahiSAzca azvamahiSaM, ahizca nakulazca ahinakulaM, se taM daMde / se kiM taM [dIparatnasAgara saMzodhitaH] [32] [45-anuogadArAiM] Page #34 -------------------------------------------------------------------------- ________________ bahuvvIhI ? bahuvvIhI-phullA imaMmi giriMmi kuDaya-kayaMbA so imo girI phulliya-kuDaya-kayaMbo, se taM bahuvvIhI | se kiM taM kammadhArae ? kammadhArae-ghavalo vasaho dhavalavasaho, kiNho migo kiNhamigo, seto paDo setapaDo, ratto paDo rattapaDo, se taM kammadhArae | se kiM taM digU? tinni kaDuyANi tikuDuyaM, tinni digu-mahurANi timahuraM, tinni guNA tiguNaM, tinni purANi tipuraM, tinni sarANi tisaraM, tinni pukkharANi tipakkharaM, tinni biMduyANi tibiMduyaM, tinni pahA tipahaM, paMca nadIo paMcanadaM, satta gayA sattagayaM, nava turagA navaturagaM, dasa gAmA dasagAmaM, dasa purANi dasapuraM, se taM digU / se kiM taM tapparise ? tapparise-titthe kAgo titthakAgo, vane hatthI vanahatthI, vane varAho vanavahAro, vane mahiso vanamahiso, vane mayUro vanamayUro, se taM tappurise / se kiM taM avvaIbhAve ? avvaIbhAve- anugAma anunadIyaM anupharihaM anucariyaM se taM avvaIbhAve / se kiM taM egasese ? egasesejahA ego puriso tahA bahave purisA jahA bahave purisA tahA ego puriso, jahA ego karisAvaNo tahA bahave karisAvaNA jahA bahave karisAvaNA tahA ego karisAvaNo, jahA ego sAlI tahA bahave sAlI jahA bahave sAlI tahA ego sAlI, se taM egasese, se taM sAmAsie | se kiM taM taddhittae ? taddhitae aTThavihe pa0 / [250] kamme sippa siloe saMjoga samIvao ya saMjUhe / __issariya avacceNa ya taddhitanAmaM tu aTThavihaM / / [251] se kiM taM kammanAme ? kammanAme taNahArae kaTThahArae pattahArae dosie sottie kappAsie bhaMDaveyAlie kolAlie, se taM kammanAme | se kiM taM sippanAme ? sippanAme vatthie taMtie tunnAe taMtuvAe paTTakAre ueTaTe varUDe muMjakAre kaTThakAre chattakAre vajjhakAre potthakAre cittakAre daMtakAre leppakAre selakAre koTTimakAre se taM sippanAme | se kiM taM siloganAme ? siloganAme-samaNe mAhaNe savvAtihI, se taM siloganAme | se kiM taM saMjoganAme ? saMjoganAme raNNo sasarae raNNo jAmAue raNNo sattaM-251 sAle raNo bhAue raNNo bhagiNIvaI, se taM saMjoganAme | se kiM taM samIvanAme ? samIvanAme-girissa samIve nagaraM girinagaraM, vidisAe samIve nagaraM vedisaM nayaraM vennAe samIve nagaraM vennAyaDaM, tagarAe samIve nagaraM tagarAyaDaM, se taM samIvanAme | se kiM taM saMjUhanAme ? taraMgavatikAre malayavatikAre attANusadvikAre biMdukAre, se taM saMjUhanAme | se kiM taM issariyanAme? issariyanAme-rAIsare talavare mADaMbie koDubie ibbhe seTThI satthavAhe senAvaI, se taM issariyanAme | se kiM taM avaccanAme ? avaccanAme-arahaMtamAyA cakkavaTTimAyA baladevamAyA vAsudevamAyA rAyamAyA gaNarAyamAyA vAyagamAyA, se taM avaccanAme | se taM taddhitae | se kiM taM dhAue ? dhAue-bhU sattAyAM parasmaibhASA edha vRddhau spaddha saMharSe gAdha pratiSThAlipsayoH granthe ca bAdha loDane se taM dhAue / se kiM taM niruttie? niruttie mayAM zete mahiSaH, bhramati ca rauti ca bhramaraH, muhurmuhurlasati musalaM, kapiriva lambate ttheti ya karoti kapitthaM, ciditi karoti khallaM ca bhavati cikkhallaM, urdhvakarNaH ulUkaH mekhasya mAlA mekhalA, se taM niruttie / se taM bhAvappamANe / se taM pamANeNaM / se taM dasanAme | se taM nAme / [252] se kiM taM pamANe ? pamANe cauvihe pannatte taM jahA:- davvappamANe khettappamANe kAlappamANe bhAvappamANe | dIparatnasAgara saMzodhitaH] [33] [45-anuogadArAiM] Page #35 -------------------------------------------------------------------------- ________________ [253] se kiM taM davvappamANe ? davvappamANe duvihe pannatte, taM jahA- paesanipphanne ya vibhAganipphanne ya | se kiM taM paesenipphanne ? taM-paramANupoggale dupaesie jAva dasapaesie saMkhejjapaesie asaMkhejjapaesie anaMtapaesie, se taM paesanipphanne / se kiM taM vibhAganipphanne ? taMpaMcavihe pannatte taM jahA-mANe ummANe omANe gaNime paDimANe | se kiM taM mANe ? vihe pa0 taM0 dhannamANappamANe rasamANappamANe ya, se kiM taM dhannamANappamANe? do asatIo pasatI do pasatIo setiyA cattAri setiyAo kulao cattAri kulayA pattho cattAri patthayA ADhagaM cattAri ADhagAiM doNo saddhiM ADhagAiM jahannae kuMbhe asIiM ADhagAiM majjhimae kuMbhe ADhagasataM ukkosae kuMbhe aTTha ya ADhagasatie vAhe / eeNaM dhannamANappamANeNaM kiM paoyaNaM ? eeNaM dhannamANappamANeNaM muttolI-muravaiDDara-aliMda-ocArasaMsiyANaM dhannANaM dhannamANappamANanivittilakkhaNaM bhavai, se taM dhannamANappamANe | se kiM taM rasamAnappamANe ? dhannamANappamANao caubhAgavivaDhie abhiMtarasihAjutte rasamAnappamANe vihijjai, taM jahA- causaTThiyA battIsiyA solasiyA aTThabhAiyA caubhAiyA addhamANI mANI, do causaTThiyAo battIsiyA do battisiyAo, battIsiyAo solasiyA do solasiyAo aTThabhAiyA do aTThabhAiyAo caubhAiyA do caubhAiyAo addhamANI do addhamANIo mANI | eeNaM rasamANappamANeNaM ki paoyaNaM ? eeNaM rasamAnappamANeNaM vAraga-ghaDaga-karaga-kalasiya-gaggari-daiya-karoDiya-kaMDiya saMsiyANaM rasANaM rasamAnappamANanivitti-lakkhaNaM bhavai, se taM rasamAnappamANe | se taM mANe / / se kiM ta ummANe ummANe-jaM NaM ummiNijjar3a taM jahA- addhakariso kariso addhapalaM palaM addhatulA tulA addhabhAro bhAro do addhakarisA kariso do karisA addhapalaM do addhapalAiM palaM paMcuttarapalasaiyA tulA dasa tulAo addhabhAro bIsaM tulAo bhAro, eeNaM ummANappamANeNaM kiM paoyaNaM ? eeNaM ummANappamANeNaM patta-agaru-taga-coyaya-kuMkuma-khaMDa-gala-macchaMDiyAdINaM davvANaM ummANappamANanivvitti lakkhaNaM bhavai / se taM ummANe / suttaM-253 se kiM taM omANe ? omANe-jaM NaM omiNijjai, taM jahA- hattheNa vA daMDeNa vA dhaNuNA vA jugeNa vA nAliyAe vA akkheNa vA masaleNa vA / [254] daMDaM dhanuM jugaM nAliyaM va akkhaM musalaM ca cauhatthaM / dasanAliyaM ca rajjUM viyANa omANasaNNAe || [255] vatthumi hatthamejjaM khitte daMDaM dhanuM ca paMthaMmi | khAyaM ca nAliyAe viyANa omANasaNNAe || [256] eeNaM omANappamANeNaM kiM paoyaNaM ? eeNaM omANappamANeNaM khAya-ciya-raciyakarakaciya-kaDa-paDa-bhitti-parikkhevasaMsiyANaM davvANaM omANappamANanivvittilakkhaNaM bhavai, se taM omANe | se kiM taM gaNime ? gaNime-jaM NaM gaNijjai, taM jahA- ego dasa sayaM sahassaM dasasahassAI sayasahassaM dasasayasahassAI koDI, eeNaM gaNimappamANeNaM kiM paoyaNaM ? eeNaM gaNimappamANeNaM bhitaga-bhiti-bhattaveyaNa-AyavvayasaMsiyANaM davvANaM gaNiyappamANanivvittilakkhaNaM bhavai, se taM gaNime / se kiM taM paDimANe ? paDimANe jaM NaM paDimiNijjai, taM jahA- guMjA kAgaNI nipphAvo kammamAsao maMDalao suvaNNo, paMca guMjAo kammamAsao, kAgaNyapekSayA cattAri kAgaNIo kammamAsao, tinni nipphAvA kammamAsao evaM caukkao kammamAsao kAgaNyapekSayetyarthaH bArasa kammamAsayA [dIparatnasAgara saMzodhitaH] [34] [45-anuogadArAiM] Page #36 -------------------------------------------------------------------------- ________________ maMDalao, evaM aDayAlIsAe kAgaNIo maMDalao, solasa kammamAsayA suvaNNo, evaM causaTThIe kAgaNIo savaNNo, eeNaM paDimANappamANeNaM kiM paoyaNaM ? eeNaM paDimANapamANeNaM suvaNNa rajatamaNimotti saMkhasilappavAlAI NaM davvANaM paDimANappamANanivittilakkhaNaM bhavai / se taM paDimANe, se taM vibhAganipphanne, se taM davvappAmANe / [257] se kiM taM khettappamANaM ? khettappamANe vihe, paesanipphanne ya vibhAganipphanne ya | se kiM taM paesanipphanne ? egapaesogADhe dupaesogADhe tipaesogADhe jAva dasapaesogADhe saMkhejjapaesogADhe asaMkhejjapaesogADhe, se taM paesanipphanne / se kiM taM vibhAganipphanne ? [258] aMgula vihatthi rayaNI kucchI dhanu gAuyaM ca bodhavvaM / joyaNa seDhI payaraM logamaloge vi ya taheva || [259] se kiM taM aMgule ? aMgule tivihe pannatte taM jahA- AyaMgule ussehaMgule pamANaMgule se kiM taM AyaMgule ? AyaMgule je NaM jayA maNussA bhavaMti tesi NaM tayA appaNo aMguleNaM duvAlasa aMgulAI muhaM nava muhAiM purise pamANajutte bhavai, doNIe purise mANajutte bhavai, addhabhAraM tullamANe purise ummANajutte bhavai / [260] mANummANappamANajuttA lakkhaNavaMjaNaguNehiM uvaveyA / uttamakulappasUyA uttamapurisA muNeyavvA / / / [261] hoMti puNa ahiyapurisA aTThasayaM aMgulANa uvviddhA | channaui ahamapurisA cauruttarA majjhimillA u / / [262] hInA vA ahiyA vA, jekhalu sarasatta-sAraparihInA | te uttama purisANaM avassa pesattaNamurveti / / [263] eeNaM aMgulappamANaeNaM cha aMgulAI pAo, do pAyA vihatthI, do vihatthIo rayaNI, suttaM-263 do rayaNIo kucchI, do kucchIo daMDaM dhaNU juge nAliyA akkhe musale do dhaNusahassAiM gAuyaM, cattAri gAuyAiM joyaNaM, eeNaM AyaMgulappamANeNaM ki paoyaNaM ? eeNaM AyaMgulappamANeNaM- je NaM jayA maNussA bhavaMti tesi NaM tayA appaNo aMguleNaM agaDa-talAga-daha-nadI-vAvI-pukkhariNI-dIhiyA-guMjAliyAo sarA sarapaMtiyAo sarasarapaMtiyAo bilapaMtiyAo ArAmujjANa-kAnana-vana-vanasaMDa-vanarAIo devakula-sabhA-pavAthUbha-khAiya-parihAo pAgAra-aTTAlaya-cariya-dAra-gopura-pAsAya-ghara-saraNa-leNa-AvaNa-siMghADaga-tiga-caukkacaccara-caummuha-mahApaha-paha-sagaDa-jANa-jugga-gilli-thilli-sIya-saMdamANiyAo lohI-lohakaDAha-kaDucchuyaAsana-sayana-khaMbha-bhaMDa-mattovagaraNamAINi ajjakAliyAiM ca joyaNAiM mavijjaMti, se samAsao tivihe pannatte taM jahA- sUiaMgule payaraMgule ghanaMgule, aMgulAyayA egapaesiyA seDhI sUIaMgule, sUI sUIe guNiyA payaraMgule, payaraM sUIe guNitaM ghanaMgule, eesi NaM bhaMte ! sUIaMgula-payaraMgula-ghanaMgulANaM kayare kayarehiMto appe vA bahue vA tulle vA visesAhie vA ? savvatthove sUIaMgule payaraMgule asaMkhejjaguNe ghanaMgule asaMkhejjaguNe, se taM AyaMgule / se kiM taM ussehaMgule ? ussehaMgule anegavihe pannatte, taM jahA- | [264] paramANU tasareNU rahareNU aggayaM ca vAlassa | likkhA jUA ya javo aTThaguNa vivaDhiyA kamaso / / dIparatnasAgara saMzodhitaH] [35] [45-anuogadArAiM] Page #37 -------------------------------------------------------------------------- ________________ [265] se kiM taM paramANU ? paramANU duvihe pannatte, taM jahA- suhUme ya vavahArie ya, tattha NaM je se suhume se Thappe, tattha NaM je se vavahArie se NaM anaMtAnaMtANaM suhamapoggalANaM samudaya samiti-samAgameNaM vavahArie paramANupoggale nipphajjai, se NaM bhaMte! asidhAraM vA khuradhAraM vA ogAhejjA ?, haMtA ogAhejjA | se NaM tattha chijjejja vA bhijjejja vA ? no iNaDhe samaDhe, no khalu tattha satthaM kamai, se NaM bhaMte! aganikAyassa majjhaMmajjhaMNaM vIivaejjA ?, haMtA vIivaejjA, se NaM bhaMte! tattha'jjhejjA ?, no iNaDhe samaDhe, no khalu tattha satthaM kamai / se NaM bhaMte! pukkharasaMvagaTTagassa mahAmehassa majjhamajjhe NaM vIivaejjA ?, haMtA vIivaejjA / se NaM ttatha udaullesiA ? no iNaDhe samaDhe, no khalu tattha satthaM kamai / se NaM bhaMte! gaMgAe mahAnaIe paDisoyaM havvamAgacchejjA ?, haMtA havvamAgacchejjA, se NaM tattha vinighAyamAvajjejjA ?, no iNaDhe samaDhe, no khalu tattha satthaM kamai / se NaM bhaMte! udagAvattaM vA udagabiMdu vA ogAhejjA ?, haMtA ogAhejjA, se NaM tattha kutthejjA vA pariyAvajjejja vA ? no iNaDhe samaDhe, no khalu tattha satthaM kamai / [266] sattheNa sutikkheNa vi chettuM bhettuM ca jaM kira na sakkA | taM paramANuM siddhA vayaMti AI pamANANaM / / [267] anaMtANaM vAvahAriyaparamANupoggalANaM samudaya-samiti-samAgameNaM sA egA usaNhasaNhiyA i vA saNhasaNhiyA i vA uDDhareNU i vA tasareNU i vA rahareNU i vA, aTTha usaNhasaNhiyAo sA egA saNhasaNhiyA, aTTha sahasaNhiyAo sA egA uDDhareNU, aTTha uDDhareNUo sA egA tasareNU, aTTha tasareNUo sA egA rahareNU, aTTha rahareNUo devakuru-uttarakurugANaM maNussANaM se ege vAlagge, aTTha devakuruuttarakurugANaM maNussANaM vAlaggA harivAsa-rammagavAsANaM maNussANaM se ege vAlagge, aTTha harivassarammagavAsANaM maNusANaM vAlaggA hemavaya-heraNNavayANaM maNussANaM se ege vAlagge, aTTa hemavayaheraNNavayANaM maNussANaM vAlaggA puvvavideha-avaravidehANaM maNussANaM se ege vAlagge, aTTha puvvavidehesuttaM-267 avaravidehANaM maNussANaM vAlaggA sA egA likkhA | aTTha likkhAo sA egA jUyA, aTTha jUyAo se ege javamajhe, aTTha javamajjhA se ege ussehaMgule, eeNaM aMgulappamANeNaM cha aMgulAI pAdo, bArasa aMgulAI vihatthI, cauvIsaM aMgulAI rayaNI, aDayAlIsaM aMgulAI kucchI, channauI aMgulAI se ege daMDei vA dhaNU i vA juge i vA nAliyA i vA akkhe i vA musale i vA, eeNaM dhanuppamANeNaM do dhanusahassAI gAuyaM, cattAri gAuyAiM joyaNaM, eeNaM ussehaMguleNaM kiM paoyaNaM? eeNaM ussehaMguleNaM neraiyatirikkhajoNiya-maNussa-devANaM sarIrogAhaNAo mavijjati / neraiyANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA duvihA pannattA taM jahAbhavadhAraNijjA ya uttaraveuvaviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM asaMkhejjaibhAgaM ukkoseNaM paMca dhanusayAI, tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM dhanusahassaM / rayaNappabhApuDhavIe neraiyANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA! duvihA, taM0 bhavadhAraNijjA ya uttaraveuvviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanne dIparatnasAgara saMzodhitaH] [36] [45-anuogadArAiM] Page #38 -------------------------------------------------------------------------- ________________ asaMkhejjaibhAgaM ukkoseNaM satta dhaNUiM tinni rayaNIo chacca aMgulAI tattha NaM jA sA uttarevauvviyA sA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM pannarasa dhaNUiM donni rayaNIo bArasa aMgulAi / sakkarappabhApuDhavIe neraiyANaM bhaMte kemahAliyA sarIrogAhaNA pannattA ? goyamA duvihA pannattA, taM jahA- bhavadhAraNijjA ya uttaraveuvviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgalassa asaMkhejjaibhAgaM ukkoseNaM pannarasa dhaNUI aDDhAijjAo rayaNIo, tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM ekatIsaM dhaNUI ekkA rayaNI ya / vAluyappabhApuDhavIe neraiyAiNaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA duvihA pannattA, taM jahA- bhavadhAraNijjA ya uttaraveuvviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM ekatIsaM dhaNUiM ikkA rayaNI ya, tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgulassa saMkhejjaibhAgaM, ukkoseNaM bAvahi~ dhaNUiM do rayaNIo ya / evaM savvAsiM puDhavINaM pucchA bhANiyavvA ; paMkappabhAe puDhavIe bhavadhAraNijjA jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM bAvahi~ dhaNUiM do rayaNIo ya, uttaraveuvviyA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM paNavIsaM dhanusayaM, dhUmappahAe bhavadhAraNijjA jahanneNaM aMgulassa asaMkhejjai bhAge, ukkoseNaM paNavIsaM dhanusayaM, uttaraveuvviya jahanneNaM aMgulassa asaMkhejjai bhAge, ukkoseNaM aDDhAijjAiM dhanusayAI / tamAe bhavadhAraNijjA aMgulassa asaMkhejjai bhAge ukkoseNaM aDDhAijjAi dhanusayAI, uttaraveuvviyA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM paMca dhanusayAI, tamatamApuDhavIe neraiyANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA ! duvihA pannattA, taM jahA bhavadhAraNijjA ya uttaraveuvviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM paMca dhanusayAI, tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM dhanusahassaM / asurakumArANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA! duvihA pannattA taM jahAbhavadhAraNijjA ya uttaraveuvviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejjaisattaM-267 bhAgaM, ukkoseNaM satta rayaNIo, tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgalassa saMkhejjaibhAgaM ukkoseNaM joyaNasayasahassaM, evaM asurakumAragameNaM jAva thaNiyakumArANaM tAva bhANiyavvaM / puDhavikAiyANaM bhaMte ! kemahAliyA sarIrogAhaNA pannattA? goyamA ! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, evaM suhamANaM ohiyANaM apajjattagANaM pajjattagANaM ca bhANiyavvaM, bAdarANaM ohiyANaM apajjattagANaM pajjattagANaM ca bhANiyavvaM, evaM jAva bAdara-vAukAiyANaM pajjattagANaM bhANiyavvaM / vaNassaikAiyANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA? goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM sAtiregaM joyaNasahassaM, suhamavaNassaikAiyANaM ohiyANaM apajjattagANaM pajjattagANaM tiNhaM pi jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNa vi aMgulassa asaMkhejjaibhAgaM, bAdaravaNassaikAiyANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM sAtiregaM joyaNasahassaM, apajjattagANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattagANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM sAtiregaM joyaNasahassaM / dIparatnasAgara saMzodhitaH] [37] [45-anuogadArAiM] Page #39 -------------------------------------------------------------------------- ________________ evaM beiMdiyANaM pucchA goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM bArasa joyaNAiM, apajjattagANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassaasaMkhejjaibhAgaM, pajjattagANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM bArasa joyaNAiM / teiMdiyANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM tinni gAuyAiM, apajjattagANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNa vi aMgulassa asaMkhejjaibhAgaM, pajjattagANaM jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM tinni gAuyAiM / cariMdiyANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM cattAri gAuyAI, apajjattagANaM jahanneNaM vi ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattagANaM jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM cattAri gAuyAI paMcediyatirikkhajoNiyANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM joyaNasahassaM, jalayarapaMciMdiyatirikkhajoNiyANaM pucchA, goyamA! evaM ceva saMmucchimajalayara paMcidiyaM tirikkhajoNiyANaM pucchA, goyamA! jahanneNaM aMgu0 asaM0 ukkoseNaM joyaNa sahassaM, apajjattagasamucchiyamajalayara-paMciMdiyatirikkhajoNiyANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattaga samucchimajalayara paMciMdiya tirikkhajoNiyANaM pucchA, goyamA! jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM joyaNasahassaM, gabbha-vakkaMtiya jalayarapaMciMdiya tirikkhajoNiyANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM joyaNasahassaM, apajjattaga gabbhavakkaMtiya jalayarapaMcidiya-tirikkhajoNiyANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM pajjattaga gabbhavakkaMtiya jalayarapaMciMdiya-tirikkhajoNiyANaM pucchA, goyamA! jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM joyaNasahassaM. cauppayathalayarapaMciMdiya pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM cha gAuyAI, samucchicauppayathalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM gAuyapuhuttaM, apajjattagasamucchimacauppayathalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM suttaM-267 ukkosaNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattagasaMmucchimacauppayathalayara0 pucchA, goyamA! jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM gAuyapuhttaM, gabbhavakkaMtiya cauppaya thalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM chaggAuyAiM, apajjattaga gabbhavakkaMtiya cauppayathalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattaga gabbhavakkaMtiya caupayathalayara pucchA, goyamA! jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM chaggAuyAiM, ___uraparisappathalayarapaMciMdiya pucchA, goyamA! jahanneNaM aMgu asaMkhe0 ukkoseNaM joyaNasahassaM, saMmucchimauraparisappathalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM joyaNapuhattaM, apajjattaga samucchimauraparisappa thalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattaga saMmucchima uraparisappa thalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM joyaNapuhuttaM | gabbhavakkaMtiya uraparisappa thalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM joyaNasahassaM, apajjattaga gabbhavakkaMtiya uraparisappa thalayara pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNa vi aMgulassa asaMkhejjaibhAgaM, [dIparatnasAgara saMzodhitaH] [38] [45-anuogadArAiM] Page #40 -------------------------------------------------------------------------- ________________ pajjattaga gabbhavakkaM tiyauraparisappa pucchA, goyamA ! jahanneNaM agulassa saMkhejjaibhAgaM ukkoseNaM joyaNasahassaM / bhUaparisappathalayara paMceMdiyANaM pucchA, goyamA ! jahanneNaM aMgu0 asaM0 ukkoseNaM gAua puhutta, saMmu0 bhua0 pucchA, go0 ! jaha0 aMgu0 asaM0 ukko0 ghaNupuhuttaM, apajjattagasaMmu. pucchA, go0! jaha0 aMgu. asaM. ukkoseNa vi aMgu0 asaM0, pajjattaga samucchima bhua0 pucchA, goyamA! ja0 aM0 saM0 ukko. dhanupuhuttaM, gabbha0 bhua0 thala0 ? goyamA! jaha0 aM0 asaM0 ukko0 gAuyapuhuttaM, apajja0 bhuapa0, goyamA! ja0 aM0 asaM0 u0 vi aM0 asaM0, pajjatta bhuapa0 ? goyamA ! jaha0 aM0 saM0 u0 gAupuhuttaM / khahayara paMceMdiyapucchA, goyamA! jaha0 aMgu0 asaM0 ukko0 dhanupuhuttaM, saMmu0 khaha0 jahA bhuagaparisappa saM0 tisu vigamesu tahA bhANiyavvaM, gabbha0 khahayara0 ? go0 goyamA ! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM dhaNupuhattaM apajjattagga0 khahayara0 pucchA, goyamA ! jaha0 aM0 asaM0 ukko0 aM0 asaM0, pajjattagga. khaha0 ? goyamA! jaha0 aM0 saMkhe0 ukko0 dhanupuhuttaM, ettha saMgahaNigAhAo bhavaMti, taM jahA / [268] joyaNasahassa gAuyapuhuttaM tatto ya joyaNapuhuttaM / dohaM tu dhanu-puhuttaM saMmucchime hoi uccattaM / / [269] joyaNasahassa chaggAuyAiM tatto ya joyaNasahassaM / gAuyapuhutta bhuyage pakkhIsu bhave dhanupuhuttaM / / [270] maNussANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA ! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM tinni gAuyAI, samucchimamaNussANaM pucchA, goyamA ! jaha0 aMgu0 asaMkhejjaibhAgaM ukkoseNa vi aMgulassa asaMkhejjaibhAgaM, gabbhavakkaMtiyamaNussANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM tinni gAuyAI, apajjattagagabbhavakkaMtiyamaNussANaM pucchA, goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM vi aMgulassa asaMkhejjaibhAgaM, pajjattagagabbha-vakkaMtiya-maNussANaM pucchA, goyamA! jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM tinni gAuyAiM / vANamaMtarANaM bhavadhAraNijjA ya uttaraveuvviyA ya jahA asurakumArANaM tahA bhANiyavvA, jahA vANamaMtarANaM tahA joisiyANaM vi / suttaM-270 sohamme kappe devANaM bhaMte! kemahAliyA sarIrogAhaNA pannattA ? goyamA ! duvihA0 bhavadhAraNijjA ya uttaraveuvviyA ya, tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM satta rayaNIo, tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgulassa saMkhejjaibhAgaM ukkoseNaM joyaNasayasahassaM evaM IsANa kappe vi bhANiyavvaM, jahA sohamme kappe devANaM pucchA tahA sesakappadevANaM pucchA bhANiyavvA jAva accuto kappo, saNakumAre bhavadhAraNijjA jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM cha rayaNIo, uttaraveuvviyA jahA sohamme bhava0 jahA saNakumArA tahA mAhiMde vi bhANiyavvA, baMbhaloga-laMtagesu bhavadhAraNijjA jahanneNaM aMgulassa asaMkhejjaibhAgahaM ukkoseNaM paMca rayaNIo uttaraveuvviyA jahA sohamme mahAsukka sahassAresu bhavadhAraNijjA jahanneNaM aMgu0 asaM. asaMkhejjaibhAgaM ukkoseNaM cattAri rayaNIo, uttaraveuvviyA jahA sohamme, ANata-pANata-AraNa[dIparatnasAgara saMzodhitaH ] [45-anuogadArAI] [39] Page #41 -------------------------------------------------------------------------- ________________ accutesu causu vi bhavadhAraNijjA jahanneNaM aMgu0 asaM0 ukkoseNaM tinni rayaNIo, uttaraveuvviyA jahA sohamme / gevejjagadevANaM pucchA, ege bhavadhAraNijje sarIrage pannatte, se jahanneNaM aMgulassa asaM0 ukkoseNaM do rayaNIo | anuttarovavAIyadevANaM pucchA, ege bhavadhAraNijje sarIrage pannatte, se jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM egA rayaNI, [evaM savvANaM duvihA bhavadhAraNijjA jahanneNaM aMgulassa asaMkhejjaibhAgaM ukkoseNaM duguNA duguNA, uttarevauvviyA jahanneNaM aMgu0 saMkhe0 ukkoseNaM duguNA duguNA, evaM asurakumArAINaM jAva anuttaravimAnavAsINaM sagasagasarIrogAhaNA bhANiyavvA ] se samAsao tivihe pannattA taM0-sUIaMgule payaraMgule ghanaMgule, aMgulAyayA egapaesiyA seDhI sUIaMgule, sUI sUIe guNiyA payaraMgule, payaraM sUIe guNitaM ghanaMgule, eesi NaM sUIaMgula-payaraMgulaghanaMgulANaM kayare kayarehito appe vA bahue vA tulle vA visesAhie vA ? savvatthove sUIaMgule payaraMgule asaMkhejjaguNe ghanaMgule asaMkhejjaguNe, se taM ussehaMgale / se kiM taM pamANaMgule ? pamANaMgule egamegassa NaM raNNo cAuraMtacakkavaTTissa aTThaso-vaNNie kAgaNirayaNe chattale duvAlasaMsie aTThakaNNie ahigaraNisaMThANasaMThie pannatte, tassa NaM egamegA koDI ussehaMgula-vikkhaMbhA taM samaNassa bhagavao mahAvIrassa addhaMgulaM taM sahassaguNiyaM pamANaMgulaM bhavai, eeNaM aMgulapamANeNaM cha aMgulAI pAdo, do pAyA vihatthI, do vihatthIo rayaNI, do rayaNIo kucchI, do kucchIo dhaNU, do dhaNusahassAiM gAuyaM, cattAri gAuyAiM joyaNaM, eeNaM pamANaMguleNaM kiM paoyaNaM ? eeNaM pamANaMguleNaM puDhavINaM kaMDANaM pAtAlANaM bhavaNANaM bhavaNapatthaDANaM nirayANaM nirayAvaliyANaM nirayapatthaDANaM kappANaM vimANANaM vimANAvaliyANaM vimANapatthaDANaM TaMkANaM kaDANaM selANaM siharINaM pabbharANaM vijayANaM vakkhArANaM vAsANaM vAsaharANaM pavvayANaM velANaM veiyANaM dArANaM toraNANaM dIvANaM samuddANaM AyAma-vikkhaMbha-uccatta-uvveha-parikkhevA mavijjaMti, se samAsao tivihe0 seDhIaMgule payaraMgule ghanaMgule, asaMkhejjAo joyaNakoDAkoDIo seDhI, seDhI seDhIe guNiyA payaraM, payaraM seDhIe guNiyaM logo, saMkhejjaeNaM logo guNito saMkhejjA logA, asaMkhejjaeNaM logo, guNito asaMkhejjA logA, anaMteNaM logo guNio anaMtA logA, eesi NaM seDhIaMgula-payaraMgula-ghanaMgulANaM kayare kayarehiMto appe vA bahue vA tulle vA visesAhie vA ? savvatthove seDhIaMgule payaraMgule asaMkhejjaguNe ghanaMgule asaMkhejjaguNe, se taM pamANaMgule / se taM vibhAganipphaNNe, se taM khettappamANe / suttaM-271 [271] se kiM taM kAlappamANe ? kAlappamANe duvihe pannatte taM jahA- paesanipphanne ya vibhAganipphanne ya / [272] se kiM taM paesanipphanne ? paesanipphanne egasamayaTThiIe dusamayaTThiIe tisamayaDhiIe jAva dasamayaTThiIe saMkhejjasamayaTThiIe asaMkhejjasamayaDhiIe, se taM paesanipphanne | [273] se kiM taM vibhAganipphanne ? vibhAganipphanne :- | [274] samayAvaliya muhattA divasa ahoratta-pakkha-mAsA ya / saMvacchara-juga-paliyA sAgara-osappi-pariyaTTA / / [275] se kiM taM samae ? samayassa NaM parUvaNaM karissAmi, se jahAnAmae tuNNAgadArae siyA taruNe balavaM jugavaM juvANe appAtaMke thiraggahatthe daDhapANi-pAya-pAsa-piTuM-tarorupariNate talajamaladIparatnasAgara saMzodhitaH] [40] [45-anuogadArAiM] Page #42 -------------------------------------------------------------------------- ________________ juyala-parighanibhabAhU cammeTThaga-duhaNa-muTThiya-samAhata - nicita-gattakAe urassabalasamannAgae laMghaNa pavaNajaiNa-vAyAmasamatthe chee dakkhe pattaTThe kusale mehAvI niuNe niuNasippovagae egaM mahatiM paDasADiyaM vA paTTasADiyaM vA gahAya vA gahAya sayarAhaM hatthamettaM osArejjA, tattha coyae pannavayaM evaM vayAsI jeNaM kAleNaM teNaM tuNNAgadAraeNaM tIse paDasADiyAe vA paTTasADiyAe vA sayarAhaM hatthamettaM osArie se sama bhavai ? no iNaTThe samaTThe, kamhA ?, jamhA saMkhejjANaM taMtUNaM samudaya samiti-samAgameNaM egA paDasADiyA nipphajjai uvarillaMmi taMtuMmi acchinne heTThille taMtU na chijjai, annaMmi kAle uvarille taMtU chijjai, annaMmi kAle hiTThille taMtU chijjai, tamhA se samae na bhavai, evaM vayaMtaM pannavayaM coyae evaM vayAsI:- / jeNaM kAleNaM teNaM tuNNAgadAraeNaM tIse paDasADiyAe vA paTTasADiyAe vA uvarille taMtU chinne se samae bhavai ?, na bhavai / kamhA ? jamhA saMkhejjANaM pamhANaM samudaya samiti-samAgameNaM taMtU nipphajjai, uvarille pamhe acchinne heTThille pamhe na chijjai annaMmi kAle uvarille panhe chijjai annaMmi kAle heTThille pamhe chijjai, tamhA se samae na bhavai, evaM vayaMtaM pannavayaM coyae evaM vayAsI jeNaM kAleNaM teNaM tuNNAgadAraeNaM tassa taMtussa uvarille pamhe chinne se samae bhavai ?, na bhavai, kamhA ? jamhA anaMtANaM saMghAyANaM samudaya samiti-samAgameNaM ege pamhe nipphajjai, uvarille saMghAe avisaMghAie heTThille saMghAe na visaMghAijjai, annaMmi kAle uvarille saMghAe visaMghAijjai annaMmi kAle heTThille saMghAe visaMghAijjai, tamhA se samae na bhavai, etto vi ya NaM suhutarAe samae pannatte samaNAuso asaMkhejjANaM samayANaM samudaya samiti -samAgameNaM sA egA AvaliyA tti vuccai, saMkhejjAo AvaliyAo UsAso, saMkhejjAo AvaliyAo nIsAso / [276] haTThassa aNavagallassa, niruvakkiTThassa jaMtuNo / ege UsAsa-nIsAse esa pANu tti vuccai || [277] satta pANUNi se thove satta thovANi selave / lavANaM sattahattarie esa muhutte viyAhie / / [278] tinni sahassA satta ya sayAI tehattari ya UsAsA / esa muhutto bhaNiyo savvehiM anaMtanANIhiM / [279] eeNaM muhuttapamANeNaM tIsaM muhuttA ahorattaM, pannarassa ahorattA pakkho, do pakkhA mAso, do mAsA uU, tinni uU ayaNa, do ayaNAI saMvacchare, paMca saMvaccharAI juge, vIsaM jugAI vAsasayaM, suttaM-279 dasavAsasayAiM vAsasahassaM, sayaM vAsasahassANaM vAsasayasahassaM, caurAsIiM vAsasayasahassAiM se ege puvvaMge, caurAsIiM puvvaMgasayasahassAiM sa egepuvve, caurAsIiM puvvasayasahassAiM sa ege tuDiyaMge, caurAsIiM tuDiyaMgasaya-sahassAiM se ege tuDie, caurAsIiM tuDiyasayasahassAiM se ege aDaDaMge, caurAsIiM aDaDaMgasayasahassAiM se ege aDDe, evaM avavaMge avave huhuyaMge huhue uppalaMge uppale paumaMge paume nalinaMge naline atthaniuraMge atthaniure auyaMge aue nauyaMge naue pauyaMge paue cUliyaMge cUliyA sIsapaheliyaMge caurAsIiM sIsapaheliyaMga-sayasahassAiM sA egA, sIsapaheliyA etAvatA ceva gaNie etAvae ceve gaNiyassa visae ato paraM ovamie pavattai / [dIparatnasAgara saMzodhitaH ] [41] I [45-anuogadArAI] Page #43 -------------------------------------------------------------------------- ________________ [280] se kiM taM ovamie ? ovamie duvihe0 paliovame ya sAgarovame ya, se kiM taM paliovame ? taM tivihe pannatte, taM jahA- uddhArapaliovame addhApaliovame khettapaliovame ya, se kiM taM uddhArapaliovame ? duvihe pannatte, taM jahA- suhume ya vAvahArie ya, tattha NaM je suhume se Thappe tattha NaM je se vAvahArie se jahAnAmae palle siyA - joyaNaM AyAma - vikkhaMbheNaM joyaNaM uDDhaM uccatteNaM taM tiguNaM savisesaM parikkheveNaM, se NaM palle egAhiya - beyAhiya teyAhiya jAva ukkoseNaM sattarattaparUDhANaM saMsaTTe saMnicitte bharie vAlaggakoDINaM, se NaM vAlagge no aggI DahejjA no vAU harejjA no kucchejjA no palividdhaMsejjA no pUittAe havvamAgacchejjA, tao NaM samae - samae egamegaM vAlaggaM avahAya jANaM kAleNaM se palle khINe nIrae nilleve niTThie bhavai, se taM vAvahArie uddhArapaliovame / [281] eesiM pallANaM koDAkoDI havejja dasaguNiyA / taM vavahAriassa uddhAsAgarovamassa egassa bhave parImANaM || [282] eehiM vAvahAria uddhAra paliovama sAgarovamehiM kiM paoyaNaM ?, eehiM0 natthi kiMcippaoyaNaM, kevalaM pannavaNA pannavijjai, se taM vAvahArie uddhArapaliovame / se kiM taM suhume uddhArapaliovame ?, taM se jahAnAmae palle siA joyaNaM AyAmavikkhaMbheNaM joyaNaM uvveheNaM taM tiguNaM savisesaM parikkheveNaM, se NaM palle egAhia - beAhia-teAhiya ukkoseNaM sattaratta parUDhANaM saMsaTTe saMnicite bharie vAlaggakoDINaM, tattha NaM egamege vAlagge asaMkhijjAiM khaMDAiM kajjai, te NaM vAlaggA diTThIogAhaNAo asaMkhejjaibhAgamettA suhumassa paNagajIvassa sarIrogAhaNAu asaMkhejjaguNA, te NaM vAlaggA no aggI DahejjA, no vAU harejjA, no kuhejjA, no palividdhaMsijjA, no pUittAe havvamAgacchejjA, tao NaM samae samae egamegaM vAlaggaM avahAya jAvaieNa kAleNaM se palle khINe nIrae nilleve niTThie bhavai, se taM suhume uddhArapaliovame / [283] eesiM pallANaM koDAkoDI havejja dasaguNiyA / taM suhumassa addhAsAgarovamassa egassa bhave parImANaM || [284] eehiM suhumauddhArapaliovama-sAgarovamehiM kiM paoyaNaM ? eehiM0 sAgarovamehiM, dIva-samuddANaM uddhAro dheppar3a, kevaiyA NaM bhaMte! dIva- samuddA uddhAreNaM pannattA ? goyamA ! jAvaiyA NaM aDDhAijjANaM uddhArasAgarovamANaM uddhArasamayA evaiyANaM dIvasamuddA 0 se taM suhume uddhArapaliovame, se taM uddhArapalio me | se kiM taM addhApaliovame ? duvihe pannatte taM jahA - suhume ya vAvahArie ya, tattha NaM je se suhume se Thappe, tattha NaM je se vAvahArie0 se jahAnAmae palle siyA-joyaNaM AyAma-vikkhaMbheNaM joyaNaM suttaM-284 uDDhaM uccatteNaM, taM tiguNaM savisesaM parikkhaveNaM, se NaM palle egAhiya - beyAhiya- jAva bharie vAlaggakoDI, se NaM vAlagge, no aggI DahejjA jAva no palividdhaMsejjA no pUittAe havvamAgacchejjA, tao NaM vAsasae-vAsasae gate egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se palle khINe nIrae nilleve niTThie bhavai se taM vAvahArie addhApaliovame / [ 285] eesiM pallANaM koDAkoDI havejjA dasaguNiyA / [ dIparatnasAgara saMzodhitaH] taM vavahAriyassa addhAsAgarovamassa egassa bhave parImANaM / / [42] [45-anuogadArAI] Page #44 -------------------------------------------------------------------------- ________________ [286] eehiM vAvahAriya addhApaliovama-sAgarovamehiM ki paoyaNaM ? eehiM vAvahAriya addhApaliovama-sAgarovamehiM natthi kiMcippaoyaNaM, kevalaM pannavaNaGkaM pannavijjati, se taM vAvahArie addhApaliovame / se kiM taM suhume addhApaliovame ? suhume addhApaliovame, se jahAnAmae palle siyA-joyaNaM AyAma-vikkhaMbheNaM joyaNa uDDhaM uccatteNaM taM tiguNaM savisesaM parikkheveNaM, se NaM palle egAhiya-beyAhiyajAva bharie vAlaggakoDINaM, tattha NaM egamege asaMkhejjAI khaMDAI kajjai, te NaM vAlagge diTThIogAhaNAo asaMkhejjaibhAgamettA suhumassa paNagajIvassa sarIrogAhaNAo asaMkhejjaguNA, se NaM vAlagge, no aggI DahejjA jAva no palividdhaMsejjA no pUittAe havvamAgacchejjA tao NaM vAsasae - vAsasae gate egamegaM vAlaggaM avahAya jAvaieNaM kAleNaM se palle khINe jAva niTThie bhavai, se taM suhume addhApaliovame / [287] eesiM pallANaM koDAkoDI bhavejjA dasaguNiyA / taM suhumassa addhAsAgarovamassa egassa bhave parImANaM / / [288] eehiM suhumaaddhApaliovama - sAgarovamehiM kiM paoyaNaM ? eehiM suhumaaddhApaliovamasAgarovamehiM neraiya-tirikkhajoNiya-maNussa-devANaM AuyAiM mavijjaMti / [ 289] neraiyANaM bhaMte! kevaiyaM kAlaM ThiI pannattA ? jahanneNaM dasavAsasahassAiM ukkoseNaM tettIsaM sAgarovamAiM jahA pannavaNAra ThiIpae savvasattANaM / rayaNappabhApuDhavi neraiANaM pucchA, jahanneNaM dasavAsasahassAiM ukkoseNaM ekkaM sAgarovamaM, apajjattaga rayaNappabhApuDhavi neraiANaM pucchA, jahanneNaM vi aMtomuhuttaM ukkoseNa vi aMtomuhuttaM, pajjattaga rayaNappabhApuDhavi neraiANaM pucchA, goyamA! jahanneNaM dasavAsasahassAiM aMtomuhuttUNAI ukkoseNaM sAgarovamaM aMtomuhUttoNaM / sakkarappabhApuDhavineraiANaM pucchA, jahanneNaM ekkaM sAgarovamaM ukkoseNaM tinni sAgarovamAiM, evaM sesapuDhavIsu pucchA bhANiyavvA, vAluyappabhApuDhavi neraiANaM jahanneNaM tinni sAgarovamAiM ukkoseNaM satta sAgarovamAI, paMkappabhApuDhavi neraiyANaM jahanneNaM satta sAgarovamAiM ukkoseNaM dasa sAgarovamAiM, dhUmappabhApuDhavi neraiyANaM jahanneNaM dasa sAgarovamAiM ukkoseNaM sattarasa sAgarovamAI, tamappahApuDhavi neraiyANaM jahanneNaM sattarasa sAgarovAiM ukkoseNaM bAvIsa sAgarovamAiM, tamatamA puDhavI neraiyANaM bhaMte! keva0 go0 jahA0 bAvIsaM sAgarovamaM, ukko0 tettIsa sAgarovamAiM / asurakumArANaM bhaMte pucchA, jahanneNaM dasa vAsasahassAiM ukkoseNaM sAtiregaM sAgarovamaM asurakumAra-devINaM pucchA0 jahanneNaM dasa vAsasahassAiM ukkoseNaM addhapaMcamAiM paliovamAiM, nAgakumArANaM bhaMte. jahanneNaM dasa vAsasahassAiM ukkoseNaM desUNAI dunni paliovamAiM, nAgakumArINaM bhaMte 0 jahanneNaM dasa vAsasahassAiM ukkoseNaM desUNaM paliovamaM evaM jahA nAgakumArANaM devANaM devINa ya tahA jAva thaNiyasuttaM-289 kumArANaM devANaM devINaM ya bhANiyavvaM / puDhavikAiANaM pucchA0 jahanneNaM aMtomuhuttaM ukkoseNaM bAvIsaM vAsasahassAiM, suhumapuDhavikAiANaM ohiANaM apajjattagANaM pajjattagANa ya tiNha vi pucchA, goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhuttaM, bAdarapuDhavikAiyANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM bAvIsaM vAsasahassAiM, apajjattaga bAdara puDhavikAiya pucchA0 goyamA! jaha0 vi ukko0 vi aMtomuhUttaM, pajjattaga [dIparatnasAgara saMzodhitaH] [43] [45-anuogadArAiM] Page #45 -------------------------------------------------------------------------- ________________ bAdara puDhavikAiya pucchA0 goyamA! jaha0 aMtomuhUttaM ukko0 bAvIsaM vAsa-sahassAiM aMtomuttUNAiM evaM sesakAiANaM vi pucchA vayaNaM bhANiyavvaM / AukAiANaM jahanneNaM aMtomuhattaM ukkoseNaM satta-vAsasahassAiM, suhamaAukAiANaM ohiANaM apajjattagANaM pajjattagANaM tiNha vi jahanneNa vi aMtomuhattaM ukkoseNa vi aMtomuhuttaM bAdaraAukAiyANaM jahA ohiANaM apajjattagabAdara-AukAiANaM jahanneNa vi aMtomuhuttaM ukkoseNa vi aMtomuhuttaM pajjattaga bAdara AukAiANaM jahanneNaM aMtomuhuttaM ukkoseNaM satta vAsasahassAiM aNtomuhuttuunnaaii| teukAiANaM jahanneNaM aMtomahattaM ukkoseNaM tinna rAiMdiAiM, suhumateukAiANaM ohiANaM apajjattagANaM pajjattagANaM tiNha vi jahanneNaM vi aMtomuhattaM ukkoseNaM vi aMtomuhattaM, bAdarateukAiANaM jahanneNaM aMtomuhuttaM ukkoseNaM tinni rAiMdiAiM, apajjattaga-bAdarateu0 jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhuttaM, pajjattagabAdarateu0 jahanneNaM aMtomuhuttaM ukkoseNaM tinni rAiMdiyAiM aMtomuttUNAI / / vAukAiANaM jahanneNaM aMtomuhattaM ukkoseNaM tinni vAsasahassAiM, suhamavAukAiANaM ohiANaM apajjattagANaM pajjattagANa ya tiNhi vi jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhattaM, bAdaravAukAiyANaM jahanneNaM aMtomuttaM ukkoseNaM tinni vAsasahassAiM, apajjattaga bAdara vAukAiyANaM jahanneNa vi aMtomuhattaM ukkoseNaM vi aMtomuhattaM, pajjattaga bAdara vAukAiyANaM jahanneNaM aMtomuhattaM ukkoseNaM tinni vAsasahassAiM aMtomuttUNAI / vaNassaikAiANaM jahanneNaM aMtomuhuttaM ukkoseNaM dasa vAsasahassAiM, suhamavaNassaikAiANaM ohiANaM apajjattagANaM pajjattagANaM ya tiNhi vi jahanneNa vi aMtomahattaM ukkoseNaM vi aMtomuhattaM, bAdara vaNassaikAiyANaM jahanneNaM aMtomuhuttaM ukkoseNaM dasavAsasahassAiM, apajjattaga bAdara vaNassaikAiyANaM jahanneNaM vi ukkoseNa vi aMtomuhattaM pajjatta bAdara vaNassaikAiyANaM jahanneNaM aMtomuhUttaM ukkoseNaM dasa vAsasahassAiM aMtomuhattUNAI / beiMdiANaM pucchA0 jahanneNaM aMtomuhattaM ukkoseNaM bArasa saMvaccharANi, apajjattaga beiMdiANaM pucchA0 goyamA! jahanneNaM vi aMtomuhattaM ukkoseNaM vi aMtomuhattaM, pajjattaga beiMdiANaM pucchA, goyamA! jahanneNaM aMtomuhattaM ukkoseNa bArasa saMvaccharAiM aMtomuttUNAI / teiMdiyANaM pucchA0 jahanneNaM aMtomuhuttaM ukkoseNaM ekUNapannAsaM rAiMdiAiM, apajjattaga teiMdiANaM pucchA0 goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNa vi aMtomuhuttaM pajjattagateiMdiANaM pucchA0 goyamA! jahanneNaM aMtomuttaM ukkoseNaM egUNapannAsaM rAiMdiAI aMtomuttUNAI / cariMdiANaM bhaMte! kevaiaM kAlaM ThitI pannattA ? goyamA! jahanneNaM aMtomuhattaM ukkoseNaM chammAsA, apajjattaga cariMdiANaM pucchA, goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNa vi aMtomuhuttaM, pajjattaga cauriMdiyANaM pucchA0 goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM chammAsA aMtomuhuttUNA / sattaM-289 ___paMciMdiya tirikkhajoNiANaM pucchA0 goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM tinni paliovamAiM, jalayara paMciMdia tirikkha-joNiANaM pucchA0, go0 jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI, samucchima jalayara paMcidia tirikkhajoNiANaM pucchA0 [dIparatnasAgara saMzodhitaH] [44] [45-anuogadArAiM] Page #46 -------------------------------------------------------------------------- ________________ goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI, apajjattaya saMmucchima jalayara paMcidia pucchA0 goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhuttaM, pajjattaya saMmucchima jalayara paMcidia pucchA0 goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI aMtomuhuttUNA, gabbhavakkaMti jalayara paMcidia pucchA0 goyamA! jahanneNaM aMtomuhutta ukkoseNaM puvvakoDI, apajjattaya gabbhavakkaMtiya jalayara paMcidia pucchA0 goyamA! jahanneNaM vi aMtomuttaM ukkoseNa vi aMtomuhuttaM, pajjattaya gabbhavakkaMtiya jalayara paMciMdia pucchA0 goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI, aMtomuhuttUNA cauppayathalayarapaMcidia pucchA0 jahanneNaM aMtomuhattaM ukkoseNaM tinni paliovamAiM, cauppaya thalayara paMceMdi goyamA! jaha0 aMto0 ukko0 caurAsIti vAsasahassAiM, apajjattaya saMmucchima cauppaya thalayara paMciMdia jAva goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNa vi aMtomuhattaM, pajjattaya saMmucchima cauppaya thalayarapaMcidiya jAva goyamA jahanneNaM aMtomuhattaM ukkoseNaM caurAsIivAsasahassAiM aMtomuttUNAI / / gabbhavakkaMtia cauppayathalayara paMcidia jAva goyamA! jahanneNaM aMtomuhattaM ukkoseNaM tinni paliovamAiM, apajjattaga gabbhavakkaMtia cauppayathalayara paMcidia jAva goyamA jahanneNaM vi aMtomuhattaM ukkoseNa vi aMtomuhattaM, pajjattaga gabbhavakkaMtia cauppaya-thalayara paMciMdia jAva goyamA! jahanneNaM aMtomuhattaM ukkoseNaM tinni paliovamAiM aMtomuttUNAI, uraparisappa thalayarapaMcidia jAva goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI, saMmucchima uparisappa thalayarapaMciMdia jAva goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM tevannaM vAsasahassAiM, apajjattaya saMmucchima uraparisappa thalayarapaMcidia jAva goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhuttaM, pajjattaya saMmucchima uraparisappa thalayarapaMciMdia jAva goyamA! jahanneNaM aMtomuhattaM ukkoseNaM tevannaM vAsasahassAiM aMtomuttUNAI / __gabbhavakkaMtia uraparisappa thalayarapaMciMdia jAva goyamA! jahanneNaM aMtomuhattaM ukkoseNaM puvvakoDI, apajjattaga gabbhavakkaMtiya uraparisappa thalayarapaMciMdiya jAva goyamA! jahanneNaM vi aMtomuhattaM ukkoseNa vi aMtomuhattaM, pajjattaya gabbhavakkaMtiya uraparisappa thalayarapaMciMdia jAva goyamA! jahanneNaM aMtomahattaM ukkoseNaM pavvakoDI aMtomahattUNA | bhuaparisappa thalayara paMciMdia jAva goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI, saMmucchima bhuaparisappa thalayarapaMcidia jAva goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM bAyAlIsaM vAsasahassAiM, apajjattaya saMmacchima bhuaparisappa thalayarapaMcidia jAva goyamA! jahanneNa vi aMtomahattaM ukkoseNaM vi aMtomuhuttaM, pajjattaga saMmucchima bhuyaparisappa thalayara paMceMdiya jAva goyamA! jaha0 aMto0 ukkoseNaM bAyAlIsaM vAsasassAiM aMtomuhattUNAI / gabbhavakkaMtiya bhuaparisappa thalayarapaMciMdia jAva goyamA! jahanneNaM aMtomuhattaM ukkeseNaM puvvakoDI, apajjattaya gabbhavakkaMtia bhuaparisappa thalayarapaMciMdiya jAva goyamA! jahanneNaM vi aMtomuhuttaM suttaM-289 ukkoseNaM vi aMtomuttaM, pajjattaya gabbhavakkaMtia bhuaparisappa thalayarapaMcia jAva goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvvakoDI aMtomuhuttUNA | [dIparatnasAgara saMzodhitaH] [45] [45-anuogadArAiM] Page #47 -------------------------------------------------------------------------- ________________ khahayarapaMcidiya jAva goyamA! jaha0 aMto0 ukko0 paliovamassa asaMkhijjatibhAgo, saMmacchima khahayara paMcidia jAva goyamA! jaha0 aMto0 ukko0 bAvattariM vAsasahassAiM, apajjattaya saMmucchima khahayara paMcidia jAva goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhattaM, pajjattaga saMmucchima khahayara paMcidia jAva goyamA! jaha0 aMto0 ukko0 bAvattari vAsasahassAiM aMtomuttUNAI / gabbhavakkaMtia khahayara paMciMdiya jAva goyamA! jahanneNaM aM ukkoseNaM paliovamasasa asaMkhijjaibhAgo, apajjattaga gabbhavakkaMtia khahayara paMcidia jAva goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNa vi aMtomuttaM, pajjattaga gabbhavakkaMtia khahayara paMcidiatirikkha-joNiyANaM bhaMte! kevaiaM kAlaM ThitI pannattA ? goyamA! jahanneNaM aMtomuhattaM ukkoseNaM paliovamassa asaMkhijjaibhAgo aMtomuttUNo | ettha eesiM saMgahaNi gAhAo bhavaMti taM jahA :- | ___ [290] samucchima puvvakoDI caurAsIiM bhave sahassAI / tevaNNA bAyAlA bAvattarimeva pakkhINaM / / [291] gabbhami puvvakoDI tinni a paliovamAiM paramAu / uraga bhua puvvakoDI paliovama saMkhabhAgo a / / [292] maNussANaM bhaMte! kevaiaM kAlaM ThitI pannattA ? goyamA! jahanneNaM aMtomuhattaM ukkoseNaM tinni paliovamAiM, samucchima maNussANaM jAva goyamA jahanneNaM vi aMtomuhuttaM ukkoseNaM vi aMtomuhuttaM, gabbhavakkaMtia maNussANaM jAva goyamA! jahanneNaM aMtomuhuttaM ukkoseNa tinni paliovamAiM apajjattaya gabbhavakkaMtia maNussANaM jAva goyamA! jahanneNaM vi aMtomuhuttaM ukkoseNa vi aMtomuhuttaM, pajjattaya gabbhava0 maNUsANaM0 jahanneNaM aMtomuhuttaM ukko0 tinni paliovamAiM aMtomuttUNAI / vANamaMtarANaM bhaMte devANaM0 go0! jahanneNaM dasa vAsasahassAiM ukkoseNaM paliovamaM, vANamaMtarINaM devINaM pucchA goyamA! jahanneNaM dasa vAsasahassAiM ukkoseNaM addhapaliovamaM / jotisiyANaM bhaMte devANaM0 go0! jahanneNaM sAtiregaM aTThabhAgapaliovamaM ukkoseNaM paliovamaM vAsasatasahassamabbhahiaM, jotisiNINaM bhaMte devINaM pucchA goyamA! jahanneNaM aTThabhAgapaliovama ukkoseNaM addhapaliovamaM pannAsAe vAsasahassehiM abbhahiaM / caMdavimANANaM bhaMte devANaM pucchA0 goyamA! jahanneNaM caubhAgapalivaovamaM ukkoseNaM paliovamaM vAsasatasahassamabbhahiaM, caMdavimANANaM bhaMte! devINaM pucchA0 goyamA! jahanneNaM caubbhAga paliovama ukkoseNaM addhapaliovamaM pannAsAe vAsasahassehiM abbhahiaM / sUravimANANaM bhaMte devANaM ? goyamA! jahanneNaM caubhAgapaliovamaM ukkoseNaM paliovamaM vAsasahassamabbhahiaM, sUravimANANaM bhaMte devINaM ? goyamA! jahanneNaM caubbhagapaliovamaM ukkoseNaM addhapaliovamaM paMcahiM vAsasatehiM abbhahiaM / gahavimANANaM bhaMte devANaM ? goyamA! jahanneNaM caubbhAga paliovamaM ukkoseNaM paliovamaM, gahavimANANaM bhaMte devINaM? goyamA! jahanneNaM caubhAgapaliovamaM ukkoseNaM addhapaliovamaM / nakkhattavimANANaM bhaMte devANaM ? goyamA! jahanneNaM caubbhAgapaliovamaM ukkoseNaM addhapalisuttaM-292 dIparatnasAgara saMzodhitaH] [46] [45-anuogadArAiM] Page #48 -------------------------------------------------------------------------- ________________ ovamaM / nakkhatta vimANANaM devI NaM pucchA0 goyamA! jahanneNaM caubbhAga paliovamaM ukkoseNaM sAtiregaM caubbhAgapaliovamaM / tArAvimANANaM bhaMte! devANaM ? goyamA! jahanneNaM sAtiregaM aTThabhAgapaliovamaM ukkoseNaM caubhAgapaliovamaM, tArAvimANaNaM bhaMte! devINaM ? goyamA! jahanneNaM aTThabhAgapaliovamaM ukkoseNaM sAiregaM aTThabhAgapaliovamaM / vemANiyANa bhaMte! devANaM ? go0 jahanneNaM paliovamaM ukkoseNaM tettIsaM sAgarovamAiM, vemANiyANaM bhaMte devINaM ? go0! jahanneNaM paliovamaM ukkoseNaM paNapannaM paliovamAiM / sohamme NaM bhaMte! kappe devANaM ? goyamA! jahanneNaM paliovamaM ukkoseNaM do sAgarovamAiM, sohamme NaM bhaMte! kappe pariggahiyAdevINaM ? goyamA! jahanneNaM paliovamaM ukkoseNaM satta paliovamAiM, sohamme NaM apariggahiyAdevINaM ? goyama! jahanneNaM paliovamaM ukkoseNaM pannAsaM paliovamAiM / IsANe NaM bhaMte! kappe devANaM ? goyamA! jahanneNaM sAiregaM paliovamaM ukkoseNaM sAiregAI do sAgarovamAiM, IsANe NaM bhaMte! kappe pariggahiyAdevINaM ? goyamA! jahanneNaM sAiregaM paliovamaM ukkoseNaM nava paliovamAiM, IsANe NaM bhaMte! kappe apariggahiyAdevINaM ? goyamA! jahanneNaM sAiregaM paliovamaM ukkoseNaM paNapanna paliovamAiM / NaM bhaMte! kappe devANaM ? goyamA! jahanneNaM do sAgarovamAI ukkoseNaM dasa sAgarovamAiM / mAhide NaM bhaMte! kappe devANaM pucchA0 go0! jahanneNaM sAiregAiM do sAgarovamAiM ukkoseNaM sAiregAiM satasAgarovamAiM / baMbhaloe NaM bhaMte! kappe devANaM pucchA0 goyamA! jahanneNaM satta sAgarovamAI ukkoseNaM dasa sAgarovamAI / evaM kappe kappe evaM bhANiavvaM0 laMtae jahanneNaM dasa sAgarovamAiM ukkoseNaM cauddasa sAgarovamAI, mahAsukke jahanneNaM cauddasa sAgarovamAiM ukkoseNaM sattarasa sAgarovamAiM, sahassAre jahanneNaM sattarasa sAgarovamAI ukkoseNaM aTThArasa sAgarovamAiM, ANae jahanneNaM aTThArasa sAgarovamAI ukakoseNaM egUNavIsaM sAgarovamAiM, pANae jahanneNaM egUNavIsaM sAgarovamAiM ukakoseNaM vIsaM sAgarovamAiM, AraNe jahanneNaM vIsaM sAgarovamAiM ukakoseNaM ekavIsaM sAgarovamAiM acajcue jahanneNaM ekkavIsaM sAgarovamAiM ukkoseNaM bAvIsaM sAgarovamAiM / / ___ heTThimaheDimagevejjavimANesu devANaM pucchA0 goyamA! jahanneNaM bAvIsaM sAgarovamAiM ukkoseNaM tevIsaM sAgarovamAiM, heTThimajjhimagevejjavimANesu NaM bhaMte devANaM ? goyamA! jahanneNaM tevIsaM sAgarovamAiM ukkoseNaM cauvIsaM sAgarovamAiM, heTThimauvarimagevejjavimANes NaM bhaMte devANaM ? goyamA! jahanneNaM cauvvIsaM sAgarovamAI ukkoseNaM paNavIsaM sAgarovamAiM, majjhimaheTThimagevejjavimANesu NaM bhaMte! devANaM? goyamA! jahanneNaM paNavIsaM sAgarovamAI ukkoseNaM chavvIsaM sAgarovamAiM, majjhimamajjhima-gevejjavimANesu NaM bhaMte devANaM? goyamA! jahanneNaM chavvIsaM sAgarovamAiM ukkoseNaM sattAvIsaM sAgarovamAiM, majjhimauvarimagevejjavimANesu NaM bhaMte devANaM ? goyamA! jahanneNaM sattAvIsaM sAgarovamAiM ukkoseNaM aTThAvIsaM sAgarovamAiM, uvarimaheTThimagevejjavimANesu NaM bhaMte! devANaM ? goyamA! jahanneNaM aTThAvIsaM sAgarovamAiM ukkoseNaM egUNatIsaM sAgarovamAiM, uvarimamajjhimagevejjavimANesu NaM bhaMte devANaM ? goyamA! suttaM-292 [dIparatnasAgara saMzodhitaH] [47] - [45-anuogadArAiM] Page #49 -------------------------------------------------------------------------- ________________ jahanneNaM eguNatIsaM sAgarovamAiM ukkoseNaM tIsaM sAgarovamAiM, uvarimauvarima-gevejjavimANesu NaM bhaMte! devANaM? goyamA! jahanneNaM tIsaM sAgarovamAiM ukkoseNaM ekkatIsaM sAgarovamAiM / vijayavejayaMtajayaMtaaparAjitavimANes NaM bhaMte! devANaM kevatiaM kAlaM ThitI pannattA ? goyamA! jahanneNaM ekkatIsaM sAgarovamAiM ukkoseNaM tettIsaM sAgarovamAiM, savvaTThasiddhe NaM bhaMte mahAvimANe devANaM kevatiaM kAlaM ThitI pannattA ? goyamA! ajahannamanukkosaM tettIsaM sAgarovamAiM, se taM suhame addhApaliovame, se taM addhA paliovame / [293] se kiM taM khettapaliovame ? khettapaliovame duvihe pannatte, taM jahA- suhame ya tattha NaM je se sahame se Thappe, tattha NaM je se vAvahArie se jahAnAmae palle siyA- joyaNaM AyAma-vikkhaMbheNaM joyaNaM uDDhaM uccatteNaM taM tiguNaM savisesaM parikkheveNaM, se NaM palle egAhiya beyAhiyajAva bharie vAlaggakoDINaM, se NaM vAlagge no aggI DahejjA jAva no pUittAe havvamAgchachejjA, je NaM tassa pallassa AgAsapaesA tehiM vAlaggehiM apphunnA tao NaM samae-samae egamegaM AgAsapaesa | avahAya jAvaieNaM kAleNaM se palle khINe [nIrae nilleve ] niTThie bhavai, se taM vAvahArie khettapaliovame / [294] eesiM pallANaM koDAkoDI bhavejja dasaguNiyA / taM vAvahAriyassa khettasAgarovamassa egassa bhave parImANaM / / [295] eehiM vAvahAriyaehiM khettapaliovama-sAgarovamehiM kiM paoyaNaM ? eehiM vAvahAriehiM khettapaliovama-sAgarovamehiM natthi kiMcippaoyaNaM, kevalaM pannavaNaTuM pannavijjai, se taM vAvahArie khettapaliovame | se kiM taM suhame khettapaliovame ? suhame khettapaliovame, se jahAnAmae palle siyA-joyaNaM AyAma-vikkhaMbheNaM joyaNaM uDDhaM uccatteNaM taM tiguNaM savisesaM parikkheveNaM, se NaM palle egAhiya-beyAhiya-teyAhiya ukkoseNaM sattarattaparUDhANaM saMmaDhe sannicitte bharie vAlaggakoDINaM, tattha NaM egamege vAlagge asaMkhejjAiM khaMDAiM kajjai, te NaM vAlaggA diTThIogAhaNAo asaMkhejjaibhAgamettA suhumassa paNagajIvassa sarIrogAhaNAo asaMkhejjaguNA, se NaM vAlagge no aggI hejjA no palividdhaMsejjA no pUittAe havvamAgacchejjA, je NaM tassa pallassa AgAsapaesA tehiM vAlaggehiM apphunnA vA aNapphunnA vA tao NaM samae-samae egamegaM AgAsapaesaM avahAya jAvaieNaM kAleNaM se palle khINe jAva niTThie bhavai, se taM suhame khettapaliovame, tattha NaM coyae pannavagaM evaM vayAsI / atthi NaM tassa pallassa AgAsapaesA je NaM tehiM vAlaggehiM aNapphannA ? haMtA atthi, jahA ko didvaMto ? se jahAnAmae koDhae siyA kohaMDANaM bharie tattha NaM mAuliMgA pakkhittA te vi mAyA, tattha NaM billA pakkhittA te vi mAyA, tattha NaM AmalagA pakkhittA te vi mAyA, tattha NaM bayarA pakkhittA te vi mAyA, tattha NaM caNagA pakkhittA te vi mAyA, tattha NaM muggA pakkhittA te vi mAyA, tattha NaM sarisavA pakkhittA se vi mAyA, tattha NaM gaMgAvAlyA pakkhittA sA vi mAyA evameva eeNaM diluteNaM atthi NaM tassa pallassa AgAsapaesA je NaM tehiM vAlaggehiM aNapphunnA / [taM suhumassa khettasAgarovamaM0] [296] eesiM pallANaM koDAkoDI bhavejja dasaguNiyA / / khettasAgarovamassa egassa bhave parImANaM / / dIparatnasAgara saMzodhitaH] [48] [45-anuogadArAiM] Page #50 -------------------------------------------------------------------------- ________________ [297] eehiM suhumakhettapaliovama-sAgarovamehiM kiM paoyaNaM ? eehiM suhumakhettapaliovamasuttaM-297 sAgarovamehiM diTThivAe davvA mavijjati / [298] kaivihA NaM bhaMte davvA pannattA ? goyamA ! duvihA davvA pannattA taM jahAjIvadavvA ya ajIvadavvA ya / ajIvadavvA NaM bhaMte! kaivihA pannattA ? goyamA ! ajIvadavvA duvihA pannattA, taM. arUviajIvadavvA ya rUviajIvadavvA ya, arUviajIvadavvA NaM kaivihA pannattA ? go0 ! dasavihA pa0 taM0 dhammatthikA dhammatthikAyassa desA dhammatthikAyassa paesA adhammatthikAe adhammatthikAyassa desA adhammatthikAyassa paesA AgAsatthikAe AgAsatthikAyassa desA AgAsatthikAyassa paesA addhAsamae, rUviajIvadavvA kaivihA pannattA ? goyamA ! rUvi ajIva davvA cauvvihA pa0 taM0 -khaMdhA khaMdhadesA khaMdhappaesA paramANupoggalA / te NaM bhaMte! kiM saMkhejjA asaMkhejjA anaMtA ? goyamA! no saMkhejjA no asaMkhejjA anaMtA, se keNadveNaM bhaMte! evaM vaccai0 no saMkhejjA no asaMkhejjA anaMtA ? goyamA ! anaMtA paramANu poggalA, anaMtA dupaesiyA khaMdhA jAva anaMtA anaMtapaesiyA khaMdhA, se teNadveNaM goyamA ! evaM vuccai te NaM no saMkhejjA no asaMkhejjA anaMtA / jIvadavvA NaM bhaMte! kiM saMkhejjA asaMkhejjA anaMtA ? goyamA ! no saMkhejjA no asaMkhejjA anaMtA, se keNadveNaM bhaMte! evaM vuccai ? goyamA! asaMkhejjA neraiyA asaMkhejjA asurakumArA jAva asaMkhejjA thaNiyakumArA asaMkhejjA puDhavikAiyA jAva asaMkhejjA vAukAiyA anaMtA vaNassaikAiyA asaMkhejjA beiMdiyA asaMkhejjA cauriMdiyA asaMkhejjA paMciMdiya-tirikkhajoNiyA asaMkhejjA massA asaMkhejjA vANamaMtarA asaMkhejjA joisiyA asaMkhejjA vemANiyA anaMtA siddhA, se teNadveNaM goyamA ! evaM vuccai jIvadavvANaM no saMkhejjA no asaMkhejjA anaMtA / [299] kai NaM bhaMte sarIrA pannattA ? goyamA ! paMca sarIrA pannattA, taM jahA- orAlie veuvvie AhArae teyae kammae / neraiyANaM bhaMte! kai sarIrA pannattA ? goyamA ! tao sarIrA pa0 taM0veuvvie teyae kammae / asurakumArANaM kai sarIrA pannattA ? go0 ! tao sarIrA0 veuvvie te kamma evaM tinni-tinni evaM ceva sarIrA jAva thaNiyakumArANaM bhANiyavvA / puDhavikAiyANaM bhaMte! kai sarIrA pannattA ? goyamA! tao sarIrA pa0 taM0-orAlie teyae kammae, evaM Au-teu-vaNassaikAiyANaM vi ee ceva tinni sarIrA bhANiyavvA, vAukAiyANaM0 cattAri sarIrA pa0 taM0-orAlie veuvvie teyae kammae; beiMdiya-teiMdiya- cauriMdiyANaM jahA puDhavikAiyANaM, paMciMdiyatirikkhajoNiyANaM jahA vAukAiyANaM, maNussANaM jAva go0 ! paMca sarIrA paM0 taM0-orAlie vevvi AhArae teyae kammae / vANamaMtarANaM joisiyANaM vemANiyANaM jahA neraiyANaM / kevaiyA NaM bhaMte orAliya- sarIrA pannattA ? goyamA ! duvihA baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA asaMkhejjAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao asaMkhejjA logA, tattha NaM je te mukkellayA te NaM anaMtA - anaMtAhiM ussappiNI- osappiNIhiM avahIraMti kAlao khettao anaMtA logA davvao abhavasiddhaehiM anaMtaguNA siddhANaM anaMtabhAgo / [dIparatnasAgara saMzodhitaH] - [49] [45-anuogadArAI] Page #51 -------------------------------------------------------------------------- ________________ kevaiANaM bhaMte! veuvviasarIrA pa0? go0! taM0-duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA asaMkhejjAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo, tattha NaM je te mukkellayA te NaM anaMtA anaMtAhiM suttaM-299 ussappiNI-ossappiNIhiM avahIraMti kAlao sesaM jahA orAliyassa mukkellayA tahA ee vi bhANiyavvA / ___ AhAragasarIrA pucchA0 go0! taM duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM siya atthi siya natthi, jai atthi jahanneNaM ego vA do vA tinni vA ukkoseNaM sahassapuhattaM, mukkellayA jahA orAliyasarIrassa tahA bhANiyavvA / / teyagasarIrA pucchA0 go0! taM duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM anaMtA anaMtAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao anaMtA logA davvao siddhehiM anaMtaguNA savvajIvANaM anaMtabhAgUNA, tattha NaM je te mukkellayA te NaM anaMtA anaMtAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao anaMtA logA davvao savvajIvehiM anaMtaguNA savva jIvavaggassa anaMtabhAgo / kammagasarIrA pucchA0 go0! taM duvihA pannattA taM0-baddhellayA ya mukkellayA ya jahA teyagasarIrA tahA kammagasarIrA vi bhANiyavvA / neraiyANaM bhaMte! kevaiyA orAliyasarIrA pannattA ? goyamA! taM duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM natthi, tattha NaM je te mukkellayA te jahA ohiyA orAliyasarIrA tahA bhANiyavvA, neraiyANaM bhaMte kevaiyA veuvviyasarIrA pannattA ? go0! taM vihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA-asaMkhejjAhiM ussappiNI osappiNIhi avahIraMti kAlao khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo tAsi NaM seDhINaM vikkhaMbhasUI aMgula paDhamavaggamUlaM biiyavaggamUla paDuppannaM ahava NaM aMgula biiyavaggamUla ghanapamANamettAo seDhIo, tattha NaM je te mukkellayA te NaM jahA ohiyA orAliyasarIrA tahA bhANiyavvA, neraiyANaM bhaMte! kevaiyA AhAragasarIrA pa0 ? go0! taM0-duvihA baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM natthi, tattha NaM je te mukkellayA te jahA ohiyA orAliyasarIrA tahA bhANiyavvA / teyagakammagasarIrA jahA eesiM ceva veuvviyasarIrA tahA bhANiyavvA / asurakumArANaM bhaMte! kevaiyA orAliyasarIrA pa0 ? go0! jahA neraiyANaM orAliyasarIrA tahA bhANiyavvA, asurakumArANaM bhaMte! kevaiyA veuvviyasarIrA pa0 ? go0! duvihA pa0 taM0-baddhellayA ya mukkellayA ya tattha NaM je te baddhellayA te NaM asaMkhejjA-asaMkhejjAhiM ussappiNIhi avahIraMti kAlao khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo tAsi NaM seDhINaM vikkhaMbhasUI aMgula paDhamavaggamUlassa asaMkhejjaibhAgo, makkellayA jahA ohiyA orAliyasarIrA tahA bhANiyavvA, asurakamArANaM bhaMte! kevaiyA AhAragasarIrA pa0 ? go0! taM-duvihA pa0 taM0-baddhellayA ya mukkellayA ya jahA eesiM ceva dIparatnasAgara saMzodhitaH] [50] [45-anuogadArAiM] Page #52 -------------------------------------------------------------------------- ________________ orAliyasarIrA tahA bhANiyavvA, teyaga-kammagasarIrA jahA eesiM ceva veThavviyasarIrA tahA bhANiyavvA, jahA asurakumArANaM tahA jAva thaNiyakumArANaM tAva bhANiyavvaM / puDhikAiyANaM bhaMte! kevaiyA orAliyasarIrA pannattA ? goyamA! duvihA pa0 taM0-baddhellayA ya mukkellayA ya evaM jahA ohiyA orAliyasarIrA tahA bhANiyavvA, puDhavikAiyANaM bhaMte kevaiyA veuvviyasarIrA pannattA ? go0 duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM natthi, mukkellayA jahA ohiyANaM orAliyasarIrA tahA bhANiyavvA, -AhAragasarIrA vi evaM ceva bhANisuttaM-299 yavvA, teyaga-kammagasarIrA jahA eesiM ceva orAliyasarIrA tahA bhANiyavvA, jahA puDhavikAiyANaM evaM AukAiyANaM teukAiyANaM ya savvasarIrA bhANiyavvA / vAukAiyANaM bhaMte! kevaiyA orAliyasarIrA pannattA ? go0 duvihA pa0 taM0-baddhellayA ya mukkellayA ya, jahA puDhavikAiyANaM orAliyasarIrA tahA bhANiyavvA, vAukAiyANaM bhaMte! kevaiyA veuvviyasarIrA pannattA ? goyamA! duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA samae-samae avahIramANA-ahIramANA khetta paliovamassa asaMkhejjaibhAgametteNaM kAleNaM avahIraMti no ceva NaM avahiyA siyA, mukkellayA veuvviyasarIrA AhAragasarIrA jahA puDhavikAiyANaM tahA bhANiyavvA, teyaga-kammagasarIrA jahA puDhavikAiyANaM tahA bhANiyavvA / vaNassaikAiyANaM orAliya-veuvviyaAhAragasarIrA jahA puDhavikAiyANaM tahA bhANiyavvA, vaNassaikAiyANaM bhaMte! kevaiyA teyagakammaga-sarIrA pannattA ? goyamA! davihA pannattA, jahA- ohiyA teyaga-kammagasarIrA tahA vaNassaikAiyANa vi teyaga-kammagasarIrA bhANiyavvA / beiMdiyANaM bhaMte! kevaiyA orAliyasarIrA pannattA ? goyamA! duvihA pa0 taM0 baddhellayA ya makkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA-asaMkhejjAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo tAsiM NaM seDhINaM vikkhaMbhasUI asaMkhejjAo joyaNakoDAkoDIo asaMkhejjAiM seDhivaggamUlAiM beiMdiyANaM orAliyasarIrehiM baddhellaehiM payaro avahIrai asaMkhejjAhiM ussappiNI-osappiNIhiM kAlao khettao aMgulapayarassa AvaliyAe ya asaMkhejjaibhAgapalibhAgeNaM, makkellayA jahA ohiyA orAliyasarIrA tahA bhANiyavvA, veuvviyaAhAragasarIrA baddhellayA natthi, mukkellayA jahA ohiyA orAliyasarIrA tahA bhANiyavvA, teyagakammagasarIrA jahA eesiM ceva orAliyasarIrA tahA bhANiyavvA | jahA beiMdiyANaM tahA teiMdiyacauriMdiyANa vi bhANiyavvA, paMciMdiya tirikkhajoNiyANa vi orAliyasarIrA evaM ceva bhANiyavvA, paMciMdiyatirikkhajoNiyANaM bhaMte! kevaiyA veuvviyasarIrA pa0 ? go0! duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA asaMkhejjAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo tAsiM NaM seDhINaM vikkhaMbhasUI aMgula paDhama-vaggamUlassa asaMkhejjaibhAgo, mukkellayA jahA ohiyA orAliyA tahA bhANiyavvA, AhAragasarIrA jahA beiMdiyANaM, teyaga-kammagasarIrA jahA orAliyA / maNassANaM bhaMte! keviiyA orAliyasarIrA pa0 ? go! duvihA pannattA taM0-baddhellayA ya makkellayA ya tattha NaM je te baddhellayA te NaM siya saMkhejjA siya asaMkhejjA jahannapae saMkhejjAsaMkhejjAo koDA-koDIo egUNatIsaM ThANAiM tijamalapayassa uvariM caujamalapayassa heTThA ahava NaM chaTTho [dIparatnasAgara saMzodhitaH] [51] [45-anuogadArAiM] Page #53 -------------------------------------------------------------------------- ________________ vaggo paMcamavaggapaDuppanno ahava NaM chaNNaui chayaNaga dAyirAsI, ukkosapae asaMkhejjA-asaMkhejjAhiM ussappiNI-osappiNIhiM avahIraMti kAlao khettao ukkosapae rUvapakkhittehiM maNussehiM seDhI avahIrai kAlao asaMkhejjAhiM ussappiNI-osappiNIhiM, khettao aMgula paDhamavaggamUlaM taiyavaggamUlapaDuppannaM, mukakellayA jahA ohiyA orAliyA tahA bhANiyavvA / maNussANaM bhaMte! kevaiyA veuvviyasarIrA pannattA ? go0! duvihA pa0 taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM saMkhejjA samae-samae avahIramANA-avahIramANA saMkhejjeNaM suttaM-299 kAleNaM avahIraMti no ceva NaM avahiyA siyA, mukkellayA jahA ohiyA orAliyANaM mukke tahA bhANi0 | maNussANaM bhaMte! kevaiyA AhAragasarIrA pannattA ? go0! duvihA pa0 taM0 baddhellayA ya makkellayA ya, tattha NaM je te baddhellayA te NaM siya atthi siya natthi, jar3a atthi jahanneNaM ego vA do vA tinni vA ukkoseNaM sahassapahattaM, makkellayA jahA ohiyA orAliyANaM, teyaga-kammagasarIrA jahA eesiM ceva orAliyA tahA bhANiyavvA / vANamaMtarANaM orAliyasarIrA jahA neraiyANaM, vANamaMtarANaM bhaMte! kevaiyA veuvviyasarIrA pannattA ? go0 ! duvihA pa0 taM0 baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhejjA-asaMkhejjAhiM ussappiNI-osappiNIhiM avahIraMti kAlao, khettao asaMkhejjAo seDhIo payarassa asaMkhejjaibhAgo tAsiM NaM seDhINaM vikkhaMbhasUI saMkhejja joyaNasaya-vaggapaliobhAgo payarassa, mukkellayA jahA ohiyA orAliyA tahA bhA0 AhAragasarIrA duvihA vi jahA asurakumArANaM tahA bhA0 | vANamaMtarANaM bhaMte! kevaiyA teyaga-kammagasarIrA pannattA ? goyamA! jahA eesiM ceva veuvviya sarIrA tahA teaga0 bhANiyavvA / joisiyANaM orAliyasarIrA jahA neraiyANaM, joisiyANaM bhaMte kevaiyA veuvviyasarIrA pannattA ? go0 ! duvihA pa0 taM0 - baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA jAva tAsi NaM seDhINaM vikkhaMbhasUI bechappannaMgulasayavaggapalibhAgo payarassa, mukkellayA jahA ohiyA orAliyA, tahA bhANiyavvA AhAragasarIrA jahA neraiyANaM tahA bhANiyavvA teyaga-kammagasarIrA jahA eesiM ceva veuvviyA tahA bhANiyavvA / vemANiyANaM bhaMte kevaiyA orAliyasarIrA pannattA ? goyamA! jahA neraiyANaM tahA, vemANiyANaM bhaMte kevaiyA veuvviyasarIrA pannattA ? goyamA! duvihA baddhellayA ya mukkellayA ya, tattha NaM je te baddhellayA te NaM asaMkhijjA asaMkhejjA hiM ussappiNI avahIraMti kAlao khettao asaM0 seDhIo payarassa asaMkhe0 tAsi NaM seDhINaM vikkhaMbhasaI aMgala bIyavaggamalaM taiyavagga-malapar3appannaM ahava NaM aMgala taiyavagga mUladhaNappamANa mettAo seDhIo, makkellayA jahA ohiyA orAliyA tahA bhANiyavvA AhAraga-sarIrA jahA neraiyANaM teyaga-kammagasarIrA jahA eesiM ceva veuvviyasarIrA tahA bhANiyavvA, se taM sahame khettapaliovame | se taM khettapaliovame se, taM paliovame, se taM vibhAganipphanne, se taM kAlappamANe | __[300] se kiM taM bhAvappamANe? bhAvappamANe tivihe pannatte, taM jahA- guNappamANe nayappamANe saMkhappamANe | dIparatnasAgara saMzodhitaH] [52] [45-anuogadArAiM] Page #54 -------------------------------------------------------------------------- ________________ [301] se kiM taM guNappamANe ? guNappamANe duvihe pannatte taM jahA- jIva guNappamANe ya ajIva guNappamANe ya / se kiM taM ajIvaguNappamANe ? ajIvaguNappamANe paMcavihe pannatte taM jahA va guNappamANe gaMdha guNappamANe rasa guNappamANe phAsa guNappamANe saMThANa guNappamANe / se kiM taM vaNNaguNappamANe? taM0 paMcavihe pa0 taM0 kAlavaNNaguNappamANe jAva sukkilavaNNaguNappamANe, se taM vaNNaguNappamANe / se kiM taM gaMdhaguNappamANe ? taM duvihe, subbhigaMdhaguNappamANe dubbhigaMdha-guNappamANe, se taM gaMdhaguNappamANe / se kiM taM rasaguNappamANe ? paMcavihe pa0 taM. tittarasa guNappamANe jAva mahurarasa guNappamANe, se taM rasaguNappamANe / se kiM taM phAsaguNappamANe ? taM0 aTThavihe pa0 taM. kakkhaDaphAsa guNappamANe jAva lukkhaphAsa guNappamANe, se taM phAsa guNappamANe / se kiM taM saMThAsuttaM-301 NaguNappamANe ? paMcavihe pannatte taM jahA- parimaMDalasaMThANa guNappamANe jAva AyayasaMThANa guNappamANe, se taM saMThANaguNappamANe / se taM ajIva-guNappamANe / se kiM taM jIvaguNappamANe ? jIvaguNappamANe tivihe pannatte taM jahA - nAguNappamANe daMsaNa-guNappamANe caritta-guNappamANe / se kiM taM nANaguNappamANe ? cauvvihe pa0 taM0-paccakkhe anumAne ovamme Agame / se kiM taM paccakkhe ? duvihe pa0 taM0 iMdiyapaccakkhe noiMdiyapaccakkhe ya / se kiM taM iMdiyapaccakkhe ? paMcavihe pa0 taM0 - soiMdiya-paccakkhe jAva phAsiMdiyapaccakkhe, se taM iMdiyapaccakkhe / se kiM taM noiMdiyapaccakkhe ? tivihe ohinANapaccakkhe maNapajjavanANapaccakkhe kevalanANapaccakkhe, se taM noiMdiyapaccakkhe / se taM paccakkhe / se kiM taM anumAne ? tivihe pa0 taM0 puvvavaM sesavaM diTThasAhammavaM, se kiM taM puvvavaM ? [302] mAtA puttaM jahA naTThe juvANaM punarAgataM / kAI paccabhijANejjA puvvaliMgeNa keI || [303] taM jahA- khatteNa vA vaNeNa vA laMchaNeNa vA maseNa vA tilaeNa vA, se taM puvvavaM / se kiM taM sesavaM ? paMcavihaM pa0 taM0 kajjeNaM kAraNeNaM guNeNaM avayaveNaM AsaeNaM / se kiM taM kajjeNaM ? taM0 saMkhaM saddeNaM bheriM tAlieNaM vasabhaM DhiMkieNaM moraM kekAieNaM hayaM hesieNaM hatthiM gulagulAieNaM rahaM ghaNaghaNAieNaM, se taM kajjeNaM / se kiM taM kAraNeNaM ? taM0 taMtavo paDassa kAraNaM na paDo taMtukAraNaM, vIraNA kaDassa kAraNaM na kaDo vIraNakAraNaM, mippiMDo ghaDassa kAraNaM na ghaDo mippiMDakAraNaM, se taM kAraNeNaM / se kiM taM guNeNaM ? taM0 - suvaNNaM nikaseNaM pupphaM gaMdheNa lavaNaM raseNaM mairaM AsAeNaM vatthaM phAseNaM, se taM guNeNaM / se kiM taM avayaveNaM ? avayaveNaM mahisaM siMgeNaM, kukkuDaM sihAe, hatthiM visANeNaM, varAhaM dADhAe, moraM piMccheNaM, AsaM khureNaM, vagghaM naheNaM, camariM vAlaggeNaM, vAnaraM laMguleNaM dupayaM maNussA, cauppayaM gavamAdi, bahupayaM gomhiyAdi, sIhaM kesareNaM, vasahaM kakuheNaM, mahilaM valayabAhAe / [ 304] pariyarabaMdheNa bhaDaM jANejjA mahiliya nivasaNeNaM / sittheNa doNapAgaM kaviM ca egAe gAhAe || [305] se taM avayaveNaM / se kiM taM AsaeNaM ? AsaeNaM aggiM dhUmeNaM, salilaM balAgAhiM, vuTThi abbhavikAreNaM, kulaputtaM sIlasamAyAreNaM, se taM AsaeNaM, se taM sesavaM / [dIparatnasAgara saMzodhitaH ] [53] [45-anuogadArAI] Page #55 -------------------------------------------------------------------------- ________________ se kiM taM divasAhammavaM ? duvihaM pa0 taM0 sAmannadiTuM ca visesadiTuM ca / se kiM taM sAmannadiDhaM ? taM0 jahA ego puriso tahA bahave purisA jahA bahave purisA tahA ego puriso, jahA ego karisAvaNo tahA bahave karisAvaNA jahA bahave karisAvaNA tahA ego karisAvaNo, se taM sAmannadiheM | ___ se kiM taM visesadiTuM ? taM0 se jahAnAmae kei purise kaMci purisaM bahUNaM purisANaM majjhe puvvadilu purisaM paccabhijANejjA ayaM se purise, bahUNaM vA karisAvaNANaM majjhe puvvadiDhaM karisAvaNaM paccabhijANejjA ayaM se karisAvaNe, tassa samAsao tivihaM gahaNaM bhavai taM jahA-tIyakAlagahaNaM paDuppannakAlagahaNaM anAgaya-kAlagahaNaM, se kiM taM tIyakAlagahaNaM ? tIyakAlagahaNaM uttiNANi vaNANi nipphannasassaM vA meiNiM puNNANi ya kuMDa-sara-nadi-daha-talAgANi pAsittA teNaM sAhijjai jahA- suvuTThI AsI, se taM tIyakAla-gahaNaM / se kiM taM paDuppannakAlagahaNaM ? paDuppannakAlagahaNaM sAhuM goyaraggagayaM vicchaDDiyapaurabhattapANaM pAsittA teNaM sAhijjai jahA-subhikkhe vaTTai, se taM par3appannakAlagahaNaM / se kiM suttaM-305 taM anAgayakAlagahaNaM ? [306] abbhassa nimmalattaM kasiNA ya girI savijjuyA mehA thaNiyaM vAubbhAso sajhA rattA ya paNiddhA ya / / / [307] vAruNaM vA mAhiMdaM vA annayaraM vA pasatthaM uppAyaM pAsittA teNaM sAhijjai jahA suvuTThI bhavissai, se taM anAgayakAlagahaNaM, eesiM ceva vivajjAse tivihaM gahaNaM bhavai taM jahA tIyakAlagahaNaM jAva anAgayakAlagahaNaM | se kiM taM tIyakAlagahaNaM ? nittiNAI vaNAiM anipphaNNa sassaM vA meiNiM sukkANi ya kuMDa-sara-nadi-daha-taDAgAiM pAsittA teNaM sAhijjai jahA kuvuTThI AsI, se taM tIyakAlahaNaM / se kiM taM paDuppannakAlagahaNaM ? sAI goyaraggagayaM bhikkhaM alabhamANaM pAsittA teNaM sAhijjai jahA dubbhikkhe vaTTai / se taM paDuppamANakAlagahaNaM, se kiM taM anAgayakAlagahaNaM ? [308] dhUmAyaMti disAo saMcikkhiya meiNI apaDibaddhA / vAyA neraiyA khalu kuhimevaM niveyaMti / / [309] aggeyaM vA vAyavvaM vA annayaraM vA appasatthaM uppAyaM pAsittA te NaM sAhijjai jahA kuvuTThI bhavissai, se taM anAgayakAlagahaNaM se taM visesadiDaM, se taM diTThasAhammavaM, se taM anumANe / se kiM taM ovamme ? taM0 duvihe pa0 taM0-sAhammovaNIe ya vehammovaNIe ya / se kiM taM sAhammovaNIe ? tivihe pa0 taM0 kiMcisAhamme pAyasAhamme savvasAhamme / se kiM taM kiMcisAhamme ? jahA-maMdaro tahA sarisavo jahA sarisavo tahA maMdaro, jahA samuddo tahA goppayaM jahA goppayaM tahA samuddo, jahA Aicco tahA khajjoto jahA khajjoto tahA Aicco, jahA caMdo tahA kumudo jahA kumudo tahA caMdo | se taM kiMcisAhamme | se kiM taM pAyasAhamme ? jahA go tahA gavao jahA gavao tahA go, se taM pAyasAhamme | se kiM taM savvasAhamme ? ovamma natthi, tahA vi tassa teNeva ovamma kIrai jahA arahaMtehiM arahaMtasarisaM kayaM, cakkavaTTiNA cakkavaTTisarisaM kayaM, baladeveNa baladevasarisaM kayaM, vAsudeveNaM vAsudevasarisaM kayaM, sAhuNA sAhasarisaM kayaM, se taM savvasAhamme / se taM sAhammovaNIe | se kiM taM vehammovaNIe ? taM0 tivihe pa0 taM0-kiMcivehamme pAyavehamme savvavehamme / se kiM taM kiMcivehamme ? jahA sAmalero na tahA bAhalero jahA bAhalero na tahA sAmalero, se taM kiMcivehamme / se [dIparatnasAgara saMzodhitaH] [45-anuogadArAiM] [54] Page #56 -------------------------------------------------------------------------- ________________ ki taM pAyavehamme ? jahA vAyaso na tahA pAyaso jahA pAyaso na tahA vAyaso, se taM pAyavehamme | se ki taM savvavehamme ? ovamma natthi, tahA vi tassa teNeva ovamma kIrai jahA-nIceNa nIcasarisaM kayaM, dAseNaM dAsasarisaM kayaM, kAkeNa kAgasarisa kayaM, sANeNaM sANasarisaM kayaM, pANeNa pANasarisaM kayaM se taM savvavehamme / se taM vahammovaNIe, se taM ovamme / se kiM taM Agame ? duvihe pa0 taM0 loie logattarie ya / se kiM taM loie Agame ? jaM NaM imaM annANiehiM micchadiTThIhiM sacchaMdabuddhi-maivigappiyaM taM jahA- bhArahaM rAmAyaNaM jAva cattAri veyA saMgovaMgA, se taM loie Agame / se kiM taM loguttarie Agame ? loguttarie Agame jaM NaM imaM arahaMtehiM bhagavaMtehiM uppannanANaMsaNadharehiM tIyapar3appannamanAgayajANaehiM savvaNNUhiM savvadarisIhiM telokkavahiyamahiya-pUiehiM paNIyaM duvAlasaMgaM gaNipiDagaM taM jahA-AyAro jAva didvivAo se taM loguttarie Agame / ahavA Agame tivihe pannatte taM jahA- suttAgame atthAgame tadubhayAgame, ahavA Agame tivihe pannatte taM0 attAgame anaMtarAgame paraMparAgame / titthagarANaM atthassa attAgame gaNaharANaM suttassa suttaM-309 attAgame atthassa anaMtarAgame, gaNaharasIsANaM suttassa anaMtarAgame atthassa paraMparAgame, teNa paraM suttassa vi atthassa vi no attAgame no anaMtarAgame paraMparAgame, se taM loguttarie Agame, se taM Agame | se taM nANaguNappamANe | se kiM taM daMsaNa-guNappamANe ? daMsaNaguNappamANe cauvihe pannatte taM jahA- cakkhudaMsaNa guNappamANe acakkhudaMsaNa guNappamANe ohidaMsaNa guNappamANe kevaladaMsaNa guNappamANe | cakkhudaMsaNaM cakkhudaMsaNissa ghaDa-paDa-kaDa-rahAdiesu davvesu, acakkhudaMsaNaM acakkhudaMsaNissa AyabhAve, ohidaMsaNaM ohidaMsaNissa savvarUvidavvehiM na puNa savvapajjavehiM, kevaladaMsaNaM kevaladaMsaNissa savvadavvehi savvapajjavehiM ya, se taM daMsaNaguNappamANe / se kiM taM caritta-guNappamANe ? carittaguNappamANe paMcavihe pannatte taM jahA- sAmAiya caritta guNappamANe chedovaTThAvaNiya caritta-guNappamANe parihAravisuddhiya caritta guNappamANe suhumasaMparAya carittaguNappamANe ahakkhAya carittaguNappamANe | sAmAiya carittaguNappamANe duvihe pannatte taM jahAittarie ya Avakahie ya, chedovaTThAvaNiya carittaguNappamANe duvihe pannatte taM jahA- sAiyAre ya niraiyAre ya, parihAravisuddhiya carittaguNappamANe duvihe pannatte taM jahA nivvisamANae ya nivviTThakAie ya, suhumasaMparAya carittaguNappamANe duvihe pannatte taM jahA saMkilissamANae ya visujjhamANae ya, ahakkhAya carittaguNappamANe duvihe pannatte taM jahA-paDivAI ya apaDivAI ya ahavA-chaumatthie ya kevalie ya, se taM carittagaNappamANe | se taM jIvagaNappamANe / se taM gaNappamANe | [310] se kiM taM nayappamANe ? nayappamANe tivihe pannatte taM jahA patthagadiluteNaM vasahidiDhateNaM paesadiDhateNaM / se kiM taM patthagadiDhateNaM ? patthagadiDhateNaM se jahAnAmae kei purise parasuM gahAya aDavIsamahatto gacchejjA taM kei pAsittA vaejjA kahiM bhavaM gacchasi?, avisuddho negamo bhaNatipatthagassa gacchAmi, taM ca kei chiMdamANaM pAsittA vaejjA-kiM bhavaM chiMdasi ? visuddho negamo bhaNati patthagaM chiMdAmi, taM ca kei tacchemANaM pAsittA vaejjA-kiM bhavaM tacchesi ? visuddhatarAo negamo bhaNati patthagaM tacchemi, taM ca kei ukkiramANaM pAsittA vaejjA kiM bhavaM ukkirasi ? visuddhatarAo negamo dIparatnasAgara saMzodhitaH] [55] [45-anuogadArAiM] Page #57 -------------------------------------------------------------------------- ________________ bhaNati patthagaM ukkirAmi, taM ca kei lihamANaM pAsittA vaejjA kiM bhavaM lihasi ? visuddhatarAo negamo bhaNati patthagaM lihAmi, evaM visuddhatarAgassa negamassa nAmAuDio patthao, evameva vavahArassa vi, saMgahassa cio mio mejjasamArUDho patthao, ujjusuyassa patthao vi patthao mejjaM pi patthao, tiNhaM saddanayANaM patthagAhigArajANao patthao jassa vA vaseNaM patthao nipphajjai, se taM patthagadiDhateNaM / se kiM taM vasahi-diDhateNaM ? vasahidiDhateNaM-se jahAnAmae kei purise kaMci purisaM vaejjA kahiM bhavaM vasasi ? taM avisuddho negamo bhaNati logo vasAmi, loge tivihe pannatte taM jahA- uDDhaloe aheloe tiriyaloe, tesu savvesu bhavaM vasasi ?, visuddho negamo bhaNati tiriyaloe vasAmi, tiriyaloe jaMbuddIvAiyA sayaMbhuramaNapajjavasANA asaMkhejjA dIva-samuddA pannattA, tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati jaMbuddIve vasAmi, jaMbuddIve dasa khettA pannattA taM jahA bharahe eravae hemavae heraNNavae harivasse rammagavasse devakurA uttarakurA puvvavidehe avaravidehe, tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati bharahe vAse vasAmi, bharahe vAse duvihe pannatte taM jahA dAhiNaDDhabharahe ya uttaraDDhabharahe ya, tesuM savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati dAhiNaDDhabharahe vasAmi, dAhiNaDDhasuttaM-310 bharahe anegAiM gAmAgara-nagara-kheDa kabbaDa-maDaMba-doNamuha-paTTaNAsama-saMbAha-sannivesAiM, tesu savvesu bhavaM vasasi ? visuddhatarAo negamo bhaNati pAiliputte vasAmi, pAiliputte anegAiM gihAiM, tesuM savvesu bhavaM vasasi ? visuddha-tarAo negamo bhaNati devadattassa ghare vasAmi, devadattassa ghare anegA koDhagA, tesu savvesa bhavaM vasasi ? visuddhatarAo negamo bhaNati gabbhaghare vasAmi, evaM visuddhatarAgassa negamassa vasamANo vasai, evameva vavahArassa vi, saMgahassa saMthArasamArUDho vasai, ujjusuyassa jesu AgAsapaesesu ogADho tes vasai, tiNhaM saddanayANaM AyabhAve vasai, se taM vasahidiluteNaM / se kiM taM paesadiDhateNaM ? paesadiTuMteNaM negamo bhaNati chaNhaM paeso, taM jahA-dhammapaeso adhammapaeso AgAsapaeso jIvapaeso khaMdhapaeso desapaeso, evaM vayaMtaM negamaM saMgaho bhaNati jaM bhaNasi chaNhaM paeso taM na bhavai, kamhA ? jamhA jo desapaeso so tasseva davvassa, jahA ko diluto ? dAseNa me kharo kIo dAso'vi me kharo'vi me, taM mA bhaNAhi chaNhaM paeso, bhaNAhi paMcaNhaM paeso taM jahA-dhammapaeso adhammapaeso AgAsapaeso jIvapaeso khaMdhapaeso, evaM vayaMtaM saMgahaM vavahAro bhaNasi jaM bhaNati paMcaNhaM paeso taM na bhavai, kamhA ? jai jahA paMcaNhaM goTThiyANaM purisANa kei davvajAe sAmaNNe bhavai, taM jahAhiraNNe vA suvaNNe vA dhaNe vA dhanne vA, to ja hA paMcaNhaM paeso taM mA bhaNAhi paMcaNhaM paeso bhaNAhi paMcaviho paeso, taM jahA-dhammapaeso adhammapaeso AgAsapaeso jIvapaeso khaMdhapaeso, evaM vayaMtaM vavahAraM ujjusuo bhaNati jaM bhaNasi paMcaviho paeso taM na bhavai, kamhA ? jai te paMcaviho paeso evaM te ekkekko paeso paMcaviho evaM te paNavIsativiho paeso bhavai, taM mA bhaNAhi-paMcaviho paeso, bhaNAhi bhaiyavvo paeso siya dhammapaeso siya adhammapaeso siya AgAsapaeso siya jIvapaeso siya khaMdhapaeso, evaM vayaMtaM ujjusuyaM saMpai saddanao bhaNati jaM bhaNasi bhaiyavvo paeso taM na bhavai, kamhA ? jai te bhaiyavvo paeso evaM te dhammapaeso vi siya dhammapaeso siya adhammapaeso siya AgAsapaeso siya jIvapaeso siya khaMdhapaeso, adhammapaeso vi siya dhammapaeso siya adhammapaeso siya AgAsapaeso siya jIvapaeso-siya khaMdhapaeso, AgAsapaeso vi siya dhammapaeso siya adhammapaeso jAva siya khaMdhapaeso [dIparatnasAgara saMzodhitaH] [56] [45-anuogadArAiM] Page #58 -------------------------------------------------------------------------- ________________ jIvapaeso vi-siya dhammapaeso siya jAva siya khaMdhapaeso khaMdhapaesI vi siya dhammapaeso jAva siya khaMdhapaeso, evaM te aNavatthA bhavissai, taM mA bhaNAhi-bhaiyavvI paeso / bhaNAhi dhamme paese se paese dhamme, adhamme paese se paese adhamme, AgAse paese se paese AgAse, jIve paese se paese nojIve, khaMdhe paese se paese nokhaMdhe, evaM vayaMtaM saddanayaM samabhirUDho bhaNati jaM bhaNasi dhamme paese se paese dhamme jAva jIve paese se paese no jIve khaMdhe paese se paese nokhaMdhe, taM na bhavai, kamhA ? etthaM khalu do samAsA bhavaMti taM jahA- tapparise ya kammadhArae ya, taM na najjai kayareNaM samAseNaM bhaNasi ? kiM tappuriseNaM, kiM kammadhAraeNaM? jai tappUriseNaM bhaNasi to mA evaM bhaNAhi, aha kammadhAraeNaM bhaNasi to visesao bhaNAhi, dhamme ya se paese ya se paese dhamme, adhamme ya se paese ya se paese adhamme, AgAse ya se paese ya se paese AgAse, jIve ya paese ya se paese nojIve, khaMdhe ya se paese ya se paese nokhaMdhe, evaM vayaMtaM samabhirUDhaM saMpai evaMbhUo bhaNati jaM jaM bhaNasi taM taM savvaM kasiNaM paDipunnaM niravasesaM egaggahaNagahIya, dese 5 vi me avatthU paese 5 vi me avatthU, se taM paesadidvaMteNaM, se taM nayappamANeNaM / [311] se kiM taM saMkhappamANe ? saMkhappamANe advavihe pannatte taM jahA- nAmasaMkhA ThavaNasuttaM-311 saMkhA davvasaMkhA ovammasaMkhA parimANasaMkhA jANaNAsaMkhA gaNaNAsaMkhA bhAvasaMkhA | se kiM taM nAmasaMkhA ? nAmasaMkhA jassa NaM jIvassa vA ajIvassa vA jIvANa vA ajIvANa vA tadubhayassa vA tadubhayANa vA saMkhA ti nAma kajjar3a se taM nAmasaMkhA / se kiM taM ThavaNasaMkhA ThavaNasaMkhA-jaM NaM kadvakamme vA cittakamme vA potthakamme vA jAva se taM ThavaNasaMkhA / nAma-dvavaNANaM ko paiviseso ? nAmaM AvakahiyaM ThavaNA ittariyA vA hojjA AvakahiyA vA hojjA / se kiM taM davvasaMkhA ? davva pannattA taM jahA- Agamao ya noAgamao ya jAva se kiM taM jANagasarIra-bhaviyasarIra-vatirittA davvasaMkhA ? jANagasarIra-bhaviya-sarIra-vatirittA davvasaMkhA tivihA pannattA taM jahA-egabhavie batAue abhimuhanAmagotte ya | egabhavie NaM bhaMte! egabhavie tti kAlao kevacciraM hoi ? jahanneNaM aMtomuhattaM ukkoseNaM puvvakoDI, baddhAue NaM bhaMte! batAue tti kAlao kevacciraM hoi ? jahanneNaM aMtomuhattaM ukkoseNaM puvvakoDI-tibhAgaM, abhimuhanAmagotte NaM bhaMte! abhimuhanAmagotte tti kAlao kevacciraM hoi ? jahanneNaM ekkaM samayaM ukkoseNaM aMtomuhattaM / iyANiM ko nao kaM saMkhaM icchai ? tattha negama-saMgaha-vavahArA tivihaM saMkhaM icchaMti, taM jahA egabhaviyaM baddhAuyaM abhimuhanAmagottaM ca, ujjusuo duvihaM saMkhaM icchar3a taM jahA baddhAuyaM ca abhimuhanAmagottaM ca, tinni saddanayA abhimuhanAmagottaM saMkhaM icchaMti, se taM jANagasarIrabhaviyasarIravatirittA davvasaMkhA, se taM noAgamao davvasaMkhA, se taM davvasaMkhA / se kiM taM ovammasaMkhA ? ovammasaMkhA cauvvihA pannattA taM jahA- atthi saMtayaM saMtaeNaM uvamijjai, atthi saMtayaM asaMtaeNaM uvamijjai, atthi asaMtayaM saMtaeNaM uvamijjai, atthi asaMtayaM asaMtaeNaM uvamijjai, tattha saMtayaM saMtaeNaM uvamijjai jahA- saMtA arahaMtA saMtaehiM puravarehiM saMtaehiM kavADehiM saMtaehiM vacchehiM uvamijjaMti, taM jahA / [dIparatnasAgara saMzodhitaH] [57] [45-anuogadArAiM] Page #59 -------------------------------------------------------------------------- ________________ [312] puravara-kavADa-vacchA phalihabhuyA duMduhitthaNiyaghosA / sirivacchaMkiyavacchA savve vi jiNA cauvvIsa || [313] saMtayaM asaMtaeNaM uvamijjai jahA- saMtAiM neraiya-tirikkhajoNiya maNussa-devANaM AuyAiM asaMtaehiM paliovama-sAgarovamahiM uvamijjaMti asaMtayaM saMtaeNaM uvamijjai / [314] parijUriyaperataM calaMtabeMTa paDaMtanicchIraM / pattaM vasaNappattaM kAlappattaM bhaNai gAhaM || [315] jaha tubbhe taha amhe tumhe vi ya hohihA jahA amhe / appAhei paDataM paMDuyapattaM kisalayANaM / / [316] navi atthi na vi ya hohI ullAvo kisala - paMDupattA | uvamA khalu esa kayA bhaviyajana - vibohaNaTThAe || [317] asaMtayaM asaMtaeNa uvamijjai, jahA kharavisANaM tahA sasavisANaM, se taM ovammasaMkhA / se kiM taM parimANasaMkhA ? parimANasaMkhA duvihA pannattA taM jahA- kAliyasuya parimANasaMkhA diTThivAyasuya-parimANasaMkhA ya / se kiM taM kAliyasuya parimANasaMkhA ? anegavihA pannattA taM jahAsuttaM-317 pajjavasaMkhA akkharasaMkhA saMghAyasaMkhA payasaMkhA pAyasaMkhA gAhAsaMkhA silogasaMkhA veDhasaMkhA nijjuttisaMkhA anuogadArasaMkhA uddesagasaMkhA ajjhayaNasaMkhA suyakhaMdhasaMkhA aMgasaMkhA, se taM kAliyasuyaparimANasaMkhA / se kiM taM diTThivAyasuyaparimANasaMkhA ? anegavihA pannattA taM jahA - pajjavakhA jAva anuogadArasaMkhA pAhuDasaMkhA pAhuDapAhuDa saMkhA, pAhuDiyAsaMkhA pAhuDapAhuDiyAsaMkhA vatthusaMkhA, se taM diTThivAyasuya parimANasaMkhA, se taM parimANasaMkhA / se kiM taM jANaNAsaMkhA ? jANaNAsaMkhA jo jaM jANai taM jahA- saddaM saddio gaNiyaM gaNiyao nimittaM nemittio kAlaM kAlanANI vejjayaM vejjo, se taM jANaNAsaMkhA / se kiM taM gaNaNAsaMkhA? gaNaNAsaMkhe ekko gaNaNaM na uvei, duppabhii saMkhA, taM0 saMkhejjae asaMkhejjae anaMtae / se kiM taM saMkhejjae ? saMkhejjae tivihe pannatte taM jahA jahannae ukkosae ajahannamanukkosae / se kiM taM asaMkhejjae ? asaMkhejjae tivihe pannatte taM jahA- parittAsaMkhejjae juttAsaMkhejjae asaMkhejjAsaMkhejjae / se kiM taM parittAsaMkhejjae ? parittAsaMkhejjae tivihe pannatte taM jahA-jahannae ukkosee ajahannamanukkosae / se kiM taM juttAsaMkhejjae ? juttAsaMkhejjae tivihe pannatte taM jahA-jahannae ukkosae ajahannamaNukkosae / se kiM taM asaMkhejjAsaMkhejjae ? asaMkhejjAsaMkhejjae tivihe pannatte taM jahA jahannae ukkosae ajahannamanukkosa / se kiM taM anaMtae ? anaMtae tivihe pannatte taM jahA- parittAnaMtae juttAnaMtara anaMtAnaMta / se kiM taM parittAnaMtae ? parittAnaMtara tivihe pannatte taM jahA jahannae ukkosae ajahanna - makka / se kiM taM juttAnaMtae ? juttAnaMtara tivihe pannatte taM jahA- jahannae ukkosae ajahanna- maNukkosae / se kiM taM anaMtAnaMtae ? anaMtAnaMtae duvihe pannatte taM jahA jahannae ajahanna-manukkosae, jahannayaM [dIparatnasAgara saMzodhitaH ] [58] [45-anuogadArAI] Page #60 -------------------------------------------------------------------------- ________________ saMkhejjayaM kettiyaM hoi ? dorUvAiM, teNaM paraM ajahannamanukkosayAiM ThANAiM jAva ukkosayaM saMkhejjayaM na pAvai, ukkosayaM saMkhejjayaM kettiyaM hoi ? ukkosayassa saMkhejjayassa parUvaNaM karissAmi se jahAnAmae palle siyA egaM joyaNasayasahassaM AyAma-vikkhaMbheNaM tinni joyaNasayasahassAiM solasa sahassAI donni ya sattAvIsaM joyaNa sae tinni ya kose aTThAvIsaM ca dhanusayaM terasa ya aMgulAiM addhaM aMgulaM ca kiMcivisesAhiyaM parikkheveNaM pannatte, se NaM palle siddhatthayANaM bharie, tao NaM tehiM siddhatthaehiM dIva-samuddANaM uddhAro dheppar3a, ege dIve ege samudde ege dIve ege samudde evaM pakkhippamANehi-pakkhippamANehiM jAvaiyA dIva-samuddA tehiM siddhatthaehiM apphuNNA esa NaM evaie khette palle AiDhe se palle siddhatthayANaM bharie tato NaM ttehiM siddhatthaehiM dIvasamuddANaM uddhAre dheppati egedIve ege samudde evaM pakkhipamANehiM pakkhipamANehiM jAvaiyANa dIva samuddA NaM tehiM siddhatthaehiM apphunnA esaNaM evatie khette palle paDhamA salAgA0 evaiyANaM salAgANaM asaMlappA logA bhariyA tahA vi ukkosayaM saMkhejjayaM na pAvai, jahA ko diluto ? se jahAnAmae maMce siyA AmalagANaM bharie tattha ege Amalae pakkhitte se vi mAte anne vi pakkhitte se vi mAte anne vi pakkhitte se vi mAte evaM pakkhippamANehiM pakkhippamANehiM hohI se vi Amalae jaMmi pakkhitte se maMce bharijjihii hohI se Amalae je tattha na mAhii, evAmeva ukkosae saMkhejjae rUvaM pakkhittaM jahannayaM parittAsaMkhejjayaM bhavai, teNaM paraM ajahannama sayAiM ThANAI jAva ukkosayaM parittAsaMkhejjayaM na pAvai, sattaM-317 ukkosayaM parittAsaMkhejjayaM kevaiyaM hoi ? jahannayaM parittAsaMkhejjayaM jahannaya-parittA saMkhejjayamettANaM rAsINaM annamannabbhAso rUvUNo ukkosayaM parittAsaMkhejjayaM hoi, ahavA jahannayaM juttAsaMkhejjayaM rUvUNaM ukkosayaM parittAsaMkhejjayaM hoi / jahannayaM juttAsaMkhejjayaM kettiyaM hoi ? jahannayaM parittAsaMkhejjayaM jahannaya-parittAsaMkhejjayamettANaM rAsINaM annamannabbhAso paDipunno jahannayaM juttAsaMkhejjayaM hoi ahavA ukkosae parittAsaMkhejjae rUvaM pakkhittaM jahannayaM juttAsaMkhejjayaM hoi AvaliyA vi ettiyA ceva, teNa paraM ajahanna-manukkosayAI ThANAiM jAva ukkosayaM juttAsaMkhejjayaM na pAvai / ukkosayaM juttAsaMkhejjayaM kettiyaM hoi ? jahannaeNaM juttAsaMkhejjaeNaM AvaliyA guNiyA annamannabbhAso rUvUNo ukkosayaM juttAsaMkhejjayaM hoi / ahavA jahannayaM asaMkhejjAsaMkhejjayaM rUvUNaM ukkosayaM juttAsaMkhejjayaM hoi / jahannayaM asaMkhejjAsaMkhejjayaM kettiyaM hoi ? jahannaeNaM juttAsaMkhejjaeNaM AvaliyA guNiyA annamannabbhAso paDipunno jahannayaM asaMkhejjAsaMkhejjayaM hoi, ahavA ukkosae juttAsaMkhejjae rUvaM pakkhittaM jahannayaM asaMkhejjAsaMkhejjayaM hoi, teNaM paraM / ajahannamanukkosayAiM ThANAiM jAvaM ukkosayaM asaMkhejjAsaMkhejjayaM na pAvai, ukkosayaM asaMkhejjAsaMkhejjayaM kettiyaM hor3a ? jahannayaM asaMkhejjAsaMkhejjayaM jahannaya-asaMkhejjAsaMkhejjayamettANaM rAsINaM annamannabbhAso rUvUNo ukkosayaM asaMkhejjA-saMkhejjayaM hoi, ahavA jahannayaM parittAnaMtayaM rUvUNaM ukkosayaM asaMkhejjAsaMkhejjayaM hoi / jahannayaM parittANatayaM kettiyaM hoi ? jahannayaM asaMkhejjAsaMkhejjayaM jahannayaM-asaMkhejjA dIparatnasAgara saMzodhitaH] [59] [45-anuogadArAiM] Page #61 -------------------------------------------------------------------------- ________________ saMkhejjamettANaM rAsINaM annamannabbhAso paDipunno jahannayaM parittAnaMtayaM hoi / ahavA ukkosae asaMkhejjAsaMkhejjae rUvaM pakkhittaM jahannayaM parittAnaMtayaM hoi, teNa paraM ajahannamanukkosayAiM ThANAiM jAva ukkosayaM parittAnaMtayaM na pAvai, ukkosayaM parittAnaMtayaM kettiyaM hoi ? jahannayaM parittAnaMtayaM jahannaya-parittAnaMtayamettANaM rAsINaM annamannabbhAso rUvUNo ukkosayaM parittAnaMtayaM hoi, ahavA jahannayaM juttAnaMtayaM rUvUNaM ukkosayaM parittAnaMtayaM hoi / jahannayaM juttAnaMtayaM kettiyaM hoi ? jahannayaM parittAnaMtayaM jahannaya-parittAnaMtaya-mettANaM rAsINaM annamannabbhAso paDipunno jahannayaM juttAnaMtayaM hoi, ahavA ukkosae parittAnaMtae rUvaM pakkhittaM jahannayaM juttAnaMtayaM hoi, abhavasiddhiyA vi tattiyA ceva teNaM paraM ajahanna-manukkosayAiM ThANAiM jAva ukkosayaM juttAnaMtayaM na pAvai, ___ukkosayaM juttAnaMtayaM kettiyaM hoi ? jahannaeNa juttAnaMtaeNaM abhavasiddhiyA guNiyA annamannabbhAso rUvUNo ukkosayaM juttAnaMtayaM hoi ahavA jahannayaM anaMtAnaMtayaM rUvUNaM ukkosayaM juttAnaMtayaM hoi jahannayaM anaMtAnaMtayaM kettiyaM hoi ? jahannayaM juttAnaMtaeNaM abhavasiddhiyA guNiyA annamannabbhAso paDipunno jahannayaM anaMtAnaMtayaM hoi, ahavA ukkosae juttAnaMtae rUvaM pakkhittaM jahannayaM anaMtAnaMtayaM hoi, teNaM paraM ajahannamanakkosayAiM ThANAiM, se taM gaNaNAsaMkhA | se kiM taM bhAvasaMkhA ? bhAvasaMkhA-je ime jIvA saMkhagainAmagottAI kammAI veveMti, se taM bhAvasaMkhA, se taM saMkhappamANe, se taM bhAvappamANe, se taM pamANe / [318] se kiM taM vattavvayA ? vattavvayA tivihA pannattA taM jahA- sasamayavattavvayA parasamaya-vattavvayA sasamaya-parasamayavattavvayA / se kiM taM sasamayavattavvayA ? jattha NaM sasamae Aghavijjai pannavijjai parUvijjai daMsijjai nidaMsijjai uvadaMsijjai, se taM sasamayavattavvayA / se kiM taM parasamayavattavvayA ? parasamayasuttaM-318 vattavvayA jattha NaM parasamae Aghavijjai jAva uvadaMsijjai, se taM parasamayavattavvayA / se kiM taM sasamaya-parasamayavattavvayA ? jattha sasamae parasamae Aghavijjai jAva uvadaMsijjai se taM sasamayaparasamayavattavvayA, iyANiM ko nao kaM vattavvayaM icchai ? tattha negama-saMgaha-vavahArA tivihaM vattavvayaM icchaMti / taM jahA-sasamayavattavvayaM parasamayavattavvayaM sasamaya-parasamayavattavvayaM vattavvayaM icchai, taM jahA- sasamayavattavvayaM parasamayavattavvayaM | tattha NaM jA sA sasamayavattavvayA sA sasamayaM paviTThA jA sA parasamayavattavvayA sA parasamayaM paviTThA, tamhA duvihA vattavvayA, natthi tivihA vattavvayA, tinni saddanayA egaM sasamayavattavvayaM icchaMti, natthi parasamayavattavvayA, kamhA ? jamhA parasamae aNaTe aheU asabbhAve akiriyA ummagge anavaese micchAdasaNamiti kaTTa, tamhA savvA sasamayavattavvayA natthi parasamayavattavvayA natthi sasamaya-parasamayavattavvayA, se taM vattavvayA / [319] se kiM taM atthAhigAre ? jo jassa ajjhayaNassa atthAhigAro, taM :- | ___[320] sAvajjajogaviraI ukkittaNa guNavao ya paDivattI khaliyassa niMdaNA vaNatigiccha guNadhAraNA ceva / / [321] se taM atthAhigAre / dIparatnasAgara saMzodhitaH] [60] [45-anuogadArAiM] Page #62 -------------------------------------------------------------------------- ________________ [322] se ki taM samoyAre ? samoyAre chavvihe pannatte taM jahA- nAmasamoyAre ThavaNasamoyAre davvasamoyAre khettasamoyAre kAlasamoyAre bhAvasamoyAre | nAmaDhavaNAo gayAo, jAva se taM bhaviyasarIradavva-samoyAre / se kiM taM jANagasarIra-bhaviyasarIra-vatiritte davvasamoyAre? jANagasarIra-bhaviya-sarIra vattiritte davvasamoyAre tivihe pannatte taM jahA- AyasamoyAre parasamoyAre tadubhayasamoyAre, savvadavvA vi NaM AyasamoyAreNaM AyabhAve samoyaraMti, parasamoyAreNaM jahA kaMDe badarANi, tadabhayasamoyAreNaM jahA ghare thaMbho AyabhAve ya, jahA ghaDe gIvA AyabhAve ya, __ ahavA jANagasarIra-bhaviyasarIra-vatiritte davvasamoyAre duvihe pannatte taM jahA-AyasamoyAre ya tabhayasamoyAre ya, causaTThiyA AyasamoyAreNaM AyabhAve samoyarai tabhayasamoyAreNaM battIsiyAe samoyarai AyabhAve ya, battIsiyA AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM solasiyAe samoyarar3a AyabhAve ya, solasiyA AyasamoyAreNaM AyabhAve samoyarar3a samoyarai AyabhAve ya, aTThabhAiyA AyasamoyAreNaM AyabhAve samoyarai tadbhayasamoyAreNaM caubhAiyAe samoyarai AyabhAve ya, caubhAiyA AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM addhAmANIe samoyarai AyabhAve ya, addhamANI AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM mANIe samoyarai AyabhAve ya, se taM jANagasarIra-bhaviyasarIra-vatiritte davvasamoyAre, se taM noAgamao davvasamoyAre, se taM davvasamoyAre / se kiM taM khettasamoyAre? davihe pannatte taM0 AyasamoyAre ya tadabhayasamoyAre ya | bharahevAse AyAmasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM jaMbuddIve dIve samoyarai AyabhAve ya, jaMbuddIve dIve AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM tiriyaloe samoyarai AyabhAve ya, tiriyaloe AyasamoyAreNaM AyabhAve samoyarai tabhayasamoyAreNaM loe samoyarai AyabhAve ya, loe AyasamoyAreNaM AyabhAve samoyarai tadabhayasamoyAreNaM aloe samoyarai AyabhAve ya, se taM khettasamoyAre / sattaM-322 se kiM taM kAlasamoyAre ? kA0 duvihe pannatte taM0 AyasamoyAre ya tadubhayasamoyAre ya, samae AyasamoyAreNaM AyabhAve samayorai tadbhayasamoyAreNaM AvaliyAe samoyarai AyabhAve ya, evaM ANApANU thove lave muhatte ahoratte pakkhe mAse UU ayane saMvacchare juge vAsasae vAsasahasse vAsasayasahasse puvvaMge puvve tuDiaMge tuDie aDaDaMge aDaDe avavaMge avae hUhUaMge huhue uppalaMge uppale pauaMge paumaMge paume nalinaMge naline acchiniuraMge acchiniure auaMge aThae nauaMge naue pauaMge paue cUliaMge cUlie sIsapaheliaMge sIsapahelie paliovame sAgarovame AyasamoyAreNaM AyabhAve samayorai tadubhayasamoyAreNaM osappiNIussappiNI samoyarai AyabhAve ya, osappiNIussappiNIo AyasamoyAreNaM AyabhAve samo0 tadubhaya-samoyAreNaM poggalapariyaTTe samoyarai AyabhAve ya, poggalapariyaTTe AyasamoyAreNaM AyabhAve samo0 tadubhayasamoyAreNaM tItaddhA anAgataddhAsu samo0 AyabhAve ya, tItaddhA anAgataddhAo AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM savvaddhAe samoyarai AyabhAve ya, se taM kAlasamoyAre / se kiM taM bhAvasamoyAre ? bhAvasamoyAre duvihe pannatte taM jahA- AyasamoyAre ya tadubhayasamoyAre ya, kohe AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM mANe samoyarai AyabhAve ya, dIparatnasAgara saMzodhitaH] [61] [45-anuogadArAiM] Page #63 -------------------------------------------------------------------------- ________________ evaM mANe mAyA lobhe rAge mohaNijje aTThakammapagaDIo AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM chavvihe bhAve samoyarai AyabhAve ya evaM chavvihe bhAve jIve, jIvatthikAe AyasamoyAreNaM AyabhAve samoyarai tadubhayasamoyAreNaM savvadavvesu samoyarai AyabhAve ya / ettha saMgahaNI gAhA [323] kohe mANe mAyA lobhe rAge ya mohaNijje ya / pagaDI bhAve jIve jIvatthikAya savvadavvA ya / / [324] se taM bhAvasamoyAre, se taM samoyAre / se taM uvakkame / [325] se kiM taM nikkheve ? nikkheve tivihe pannatte taM jahA- ohanipphanne nAmanipphanne suttAlAvaganipphanne / se kiM taM ohanipphanne ? ohanipphanne cauvvihe pannatte taM jahA- ajjhayaNe ajjhINe Ae jhavaNA | se kiM taM ajjhayaNe ? ajjhayaNe cauvvihe pannatte taM jahA- nAmajjhayaNe ThavaNajjhayaNe davvajjhayaNe bhAvajjhayaNe / nAma-DhavaNAo gayAo, se kiM taM davvajjhayaNe ? davajjhayaNe duvihe pannatte, taM jahA- Agamao noAgamao ya / se kiM taM Agamao davvajjhayaNaM ? Agamao davvajjhayaNe jassa NaM ajjhayaNe tti padaM sikkhiyaM ThiyaM jiyaM miyaM parijiyaM jAva evaM jAvaiyA anavauttA tAvaiyAiM tAI negamassa Agamao davvajjhayaNAI, evameva vavahArassa vi, saMgahassa NaM ego vA anegA vA jAva se taM Agamao davvajjhayaNe / se kiM taM noAgamao davvajjhayaNe ? noAgamao davvajjhayaNe tivihe pannatte taM jahAjANagasarIradavvajjhayaNe bhaviyasarIradavvajjhayaNe jANagasarIrabhaviyasarIravatiritte davvajjhayaNe / se kiM taM jANagasarIradavvajjhayaNe ? jANagasarIradavvajjhayaNe- ajjhayaNe tti payatthAhigArajANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM jIvavippajaDhaM jAva - aho NaM imeNaM sarIrasamussaeNaM jinadiTeNaM bhAveNaM ajjhayaNe tti payaM AghaviyaM pannaviyaM parUviyaM daMsiyaM niMdasiyaM uvadaMsiyaM, jahA ko diluto ? ayaM AsI ayaM ghayakuMbhe AsI, se taM jANagasarIradavvajjhayaNe | se kiM taM bhaviyasarIra-davvajjhayaNe ? bhaviyasarIradavvajjhayaNe je jIve joNijammaNanikkhaMte imeNaM ceva AdattaeNaM sarIrasamussaeNaM jinadiTeNaM suttaM-325 bhAveNaM ajjhayaNe tti payaM seyakAle sikkhissai na tAva sikkhai, jahA ko diluto ? ayaM mahakuMbhe bhavissai ayaM ghayakuMbhe bhavissai, se taM bhaviyasarIradavvajjhayaNe, se kiM taM jANagasarIra-bhaviyasara-vatiritte davvajjhayaNe ? jANagasarIra-bhaviyasarIra-vatiritte davvajjhayaNe pattaya-potthaya-lihiyaM, se taM jANagasarIrabhaviyasarIra-vatiritte davvajjhayaNe, se taM noAgamao davvajjhayaNe, se taM davvajjhayaNe / / se kiM taM bhAvajjhayaNe ? bhAvajjhayaNe vihe pannatte taM jahA- Agamao ya noAgamao ya, mao bhAvajjhayaNe ? Agamao bhAvajjhayaNe jANae uvautte, se taM Agamao bhAvajjhayaNe / se kiM taM noAgamao bhAvajjhayaNe ? noAgamao bhAvajjhayaNeH- | [326] ajjhappassANayaNaM kammANaM avacao uvaciyANaM | anuvacao ya navANaM tamhA ajjhayaNamicchati / / [327] se taM noAgamao bhAvajjhayaNe | se taM bhAvajjhayaNe / se taM ajjhayaNe / se kiM taM ajjhINe? ajjhINe cauvvihe pannatte taM jahA- nAmajjhINe ThavaNajjhINe davvajjhINe bhAvajjhINe, nAma-duvaNAo gayAo, se kiM taM davvajjhINe ? davvajjhINe duvihe pannatte taM [dIparatnasAgara saMzodhitaH] [62] [45-anuogadArAiM] Page #64 -------------------------------------------------------------------------- ________________ jahA-Agamao ya noAgamao ya / se kiM taM Agamao davvajjhINe ? Agamao davvajjhINe jassa NaM ajjhINe ti padaM sikkhiyaM jAva se taM Agamao davvajjhINe | se kiM taM noAgamao davvajjhINe ? noAgamao davvajjhINe tivihe pannatte taM jahA-jANagasarIradavvajjhINe bhaviyasarIradavvajjhINe jANagasarIrabhaviyasarIravatiritte davvajjhINe / se kiM taM jANagasarIradavvajjhINe ? jANagasarIradavvajjhINe ajjhINe tti payatthAhigArajANagassa jaM sarIrayaM vavagaya-cuya-cAviya-cattadehaM jIvavippajaDhaM jahA davvajjhayaNe tahA bhANiyavvaM, jAva se taM jANagasarIradavvajjhINe / se kiM taM bhaviyasarIradavvajjhINe? bhaviyasarIradavvajjhINe je jIve joNijammaNa-nikkhaMte jahA davvajjhayaNe jAva se taM bhaviyasarIradavvajjhINe / se kiM taM jANagasarIrabhaviyasarIra-vatiritte davvajjhINe? jANagasarIra-bhaviyasarIra-vatiritte davvajjhINe-savvAgAsaseDhI, se taM jANagasarIra-bhaviyasarIra-vatiritte davvajjhINe | se taM noAgamao davvajjhINe | se taM davvajjhINe / se kiM taM bhAvajjhINe ? bhAvajjhINe vihe pannatte taM jahA-Agamao ya noAgamao ya / se kiM taM Agamao bhAvajjhINe ? Agamao bhAvajjhINe- jANae uvautte se taM Agamao bhAvajjhINe | se kiM taM noAgamao bhAvajjhINe ? noAgamao bhAvajjhINe :- | 328] jaha dIvA dIvasayaM paippae so ya dippae dIvo | dIvasamA AyariyA dippaMti paraM ca dIveti / / [329] se taM noAgamao bhAvajjhINe, se taM bhAvajjhINe | se taM ajjhINe | se kiM taM Ae ? Ae cauvihe pannatte taM jahA- nAmAe ThavaNAe davvAe bhAvAe | nAmaDhavaNAo gayAo, se kiM taM davvAe ? davvAe duvihe pannatte taM jahA-Agamao ya noAgamao ya / se kiM taM Agamao davvAe ? Agamao davvAe jassa NaM Ae tti padaM sikkhiyaM ThiyaM jAva kamhA ? anuvaogo davvamiti kaTTa, negamassa NaM jAvaiyA anuvauttA tAvaiyA te davvAyA, jAva se taM Agamao davvAe | se kiM taM noAgamao davvAe ? noAgamao davvAe tivihe pannatte taM0 jANagasarIra davvAe suttaM-329 bhaviyasarIra davvAe jANagasarIra-bhaviyasarIra-vatiritte davvAe | se kiM taM jANaga-sarIra davvAe jANagasarIra davvAe tti payatthAhigArajANagassa jaM sarIrayaM vavagaya-ya-cAviya-cattadehaM jahA davajjhayaNaM jAva se taM jANagasarIradavvAe | se kiM taM bhaviyasarIra davvAe ? bhaviyasarIra davvAe je jIve joNijammaNanikkhaMte jahA davvajjhayaNe jAva se taM bhaviyasarIra davvAe | se kiM taM jANagasarIrabhaviyasarIra-vatiritte davvAe? jANagasarIra-bhaviyasarIra-vatiritte davvAe tivihe pannatte taM jahA- loie kuppAvayaNie loguttarie / se kiM taM loie? loie tivihe pannatte taM0 sacitte acitte mIsae ya, se kiM taM sacitte? sacitte tivihe pannatte taM0 dupayANaM cauppayANaM apayANaM, dupayANaM-dAsANaM dAsINaM cauppayANaMAsANaM hatthINaM, apayANaM-aMbANaM aMbADagANaM Ae; se taM sacitte / se kiM taM acitte? taM suvaNNa-rayayamaNi-mottiya-saMkha-sila-ppavAla-rattarayaNANaM saMta-sAra-sAvaejjassa Ae, se taM acitte / se kiM taM dIparatnasAgara saMzodhitaH] [63] [45-anuogadArAiM] Page #65 -------------------------------------------------------------------------- ________________ mIsae ? mIsae dAsANaM dAsINaM AsANaM hatthINaM samAbhariyAujjAlaMkiyANaM Ae, se taM mIsae | se taM loie / se kiM taM kuppAvayaNie ? kuppAvayaNie tivihe pannatte taM jahA- sacitte acitte mIsae | tinnivi jahA loie, jAva se taM mIsae, se taM kuppAvayaNie / se kiM taM logattarie ? logattarie tivihe pannatte taM jahA-sacitte acitte mIsae / se kiM taM sacitte ? sacitte sIsANaM sissiNINaM Ae se taM sacitte / se kiM taM acitte ? acittepaDiggahANaM vatthANaM kaMbalANaM pAyapuMchaNANaM Ae se taM acitte / se kiM taM mIsae ? mIsae sIsANaM sissiNiyANaM sabhaMDamattovagaraNANaM Ae, se taM mIsae / se taM loguttarie | se taM jANagasarIrabhaviyasarIra-vatiritte davvAe / se taM noAgamao davvAe | se taM davvAe / se kiM taM bhAvAe ? bhAvAe duvihe pannatte taM jahA- Agamao ya noAgamao ya / se kiM taM Agamao bhAvAe ? Agamao bhAvAe- jANae uvautte, se taM Agamao bhAvAe | se kiM taM noAgamao bhAvAe ? noAgamao bhAvAe duvihe pannatte taM jahA- pasatthe ya apasatthe ya / se kiM taM pasatthe ? pasatthe tivihe pannatte taM jahA- nANAe daMsaNAe carittAe, se taM pasatthe / se kiM ta apasatthe ? apasatthe cauvvihe pannatte taM jahA- kohAe mANAe mAyAe lobhAe, se taM apasatthe / se taM noAgamao bhAvAe se taM bhAvAe | se taM Ae | se kiM taM jhavaNA ? jhavaNA cauvvihA pannattA taM jahA- nAmajjhavaNA ThavaNajjhavaNA davvajjavaNA bhAvajjhavaNA | nAma-dvavaNAo gayAo, se kiM taM davvajjhavaNA ? davvajjha pannattA taM jahA- Agamao ya noAgamao ya, se kiM taM Agamao davvajjhavaNA ? Agamao davvajjhavaNA jassa NaM jhavaNe tti padaM sikkhiyaM jAva se taM Agamao davvajjhavaNA / se kiM taM no Agamao davvajjhavaNA ? noAgamao davvajjhavaNA tivihA pannattA taM jahAjANagasarIra davvajjhavaNA bhaviya-sarIra davvajjhavaNA jANagasarIra-bhaviya-sarIra-vatirittA davvajjhavaNA / se kiM taM jANagasarIra-davvajjhavaNA ? jANagasarIra dajjhavaNA jhavaNe tti payatthAhigArajANagassa jaM sarIrayaM vavagaya-caya-cAviya-sesaM jahA davvajjhayaNe, jAva se taM [jANaya0 se kiM taM bhavi0 davva0? taM0-je jIve joNi jammaNa nikkhaMte sesaM jahA davvajjhayaNe jAva se taM] bhaviyasarIradavvajjhavaNA / se kiM taM jANagasarIra-bhaviyasarIra-vatirittA davvajjhavaNA ? jahA jANayasarIra bhaviasarIra suttaM-329 vairitte davvAe tahA bhANiyavvA jAva se taM mIsayA, se taM loguttariyA | se taM jANagasarIra-bhaviyasarIravatirittA davvajjhavaNA | se taM noogamao davvajjhavaNA / se taM davvajjhavaNA / se kiM taM bhAvajjhavaNA ? bhAvajjhavapa pannattA taM jahA-Agamao ya noAgamao ya bhAvajjhavaNA / se kiM taM Agamao bhAvajjhavaNA ? jANae uvautte, se taM Agamao bhAvajjhavaNA | se kiM taM noAgamao bhAvajjhavaNA ? noAgamao bhAvajjhavaNA duvihA pannattA taM jahApasatthA ya apasatthA ya / se kiM taM pasatthA ? pasatthA cauvvihA pannattA taM jahA-kohajjhavaNA mANajjhavaNA mAyajjhavaNA lobhajjhavaNA, se taM pasatthA / dIparatnasAgara saMzodhitaH] [64] [45-anuogadArAiM] Page #66 -------------------------------------------------------------------------- ________________ se kiM taM apasatthA ? apasatthA tivihA pannattA taM jahA- nANajjhavaNA daMsaNajjhavaNA carittajjhavaNA / se taM apasatthA, se taM noAgamao bhAvajjhavaNA / se taM bhAvajjhavaNA / se taM jhavaNA / setaM ohanipphanne / se kiM taM nAmanipphanne ? nAmanipphanne- sAmAie se samAsao cauvvihe pannatte taM jahAnAmasAmAie ThavaNasAmAie davvasAmAie bhAvasAmAie / nAma - TThavaNAo gayAo, davvasAmAie vi taheva, jAva se taM bhaviyasarIradavvasAmAie / se kiM taM jANagasarIra-bhaviya sarIravatiritte davvasAmAie ? jANagasarIra - bhaviya sarIravatiritte davvasAmAie pattaya-potthaya lihiyaM, se taM jANagasarIra-bhaviya sarIra-vatiritte davvasAmAie / se taM noAgamao davvAsAmAie / se taM davvasAmAie / se kiM taM bhAvasAmAie ? bhAvasAmAie duvihe pannatte taM jahA- Agamao ya noAgamao ya / se kiM taM Agamao bhAvasAmAie ? Agamao bhAvasAmAie jANae uvautte, se taMga bhAvasAmAie / suttaM-336 se kiM taM noAgamao bhAvasAmAie ? noAgamao bhAvasAmAie :- / [ 330] jassa sAmANio appA saMjame niyame tave / tassa sAmAiyaM hoi ii kevalabhAsiyaM / / [331] jo samosavvabhUesa tasesu thAvaresu ya / tassa sAmAiyaM hoi ii kevalibhAsiyaM // [332] jaha mama na piyaM dukkhaM jANiya emeva savvajIvANaM / na haNai na haNAvei ya samamaNatI teNa so samaNo / / [333] natthi ya se koi veso pio va savvesu ceva jIvesu / eeNa hoi samaNo eso anno vi pajjAo || [334] uraga-giri-jalaNa- sAgara - nahatala-tarugaNasamo ya jo hoi / bhamara-miya-dharaNi-jalaruha-ravi-pavaNasamo ya so samaNo // [335] to samaNo jai sumaNo bhAveNa ya jai na hoi pAvamaNo / sayaNe ya jaNe ya samo samo ya mANAvamANesu / / [ 336 ] se taM noAgamao bhAvasAmAie / se taM bhAvasAmAie / se taM sAmAie / se taM phin / se kiM taM suttAlAvaganipphanne ? suttAlAvaganipphanne iyANiM suttAlAvaganipphanne nikkheve icchAvei, se ya pattalakkhaNe vi na nikkhippar3a, kamhA ? lAghavatthaM, ao atthi tai anudAre anugame tti, tattha nikkhitte ihaM nikkhitte bhavai, ihaM vA nikkhitte tattha nikkhitte bhava, tamhA haM nikkhippar3a tahiM ceva nikkhippissai, se taM nikkheve / [ dIparatnasAgara saMzodhitaH ] [65] [45-anuogadArAiM] Page #67 -------------------------------------------------------------------------- ________________ [337] se kiM taM anugame ? anugame duvihe pannatte taM jahA- suttAnugame ya nijjuttianugame ya / se kiM taM nijjuttianugame ? nijjuttianugame tivihe pannatte taM jahA- nikkheva nijjuttianugame uvagghAya-nijjuttianugame suttaphAsiyanijjuttianugame / ___ se kiM taM nikkheva nijjuttianugame ? nikkheva nijjuttianugame anugae, se taM nikkhevanijjuttianugame / se kiM taM uvagghAya nijjuttianugame ? uvaghAya nijjuttianugame imAhiM dohiM dAragAhAhiM anugaMtavvo, taM jahA :- | [338] uddese niddese ya niggame khetta kAla parise ya / kAraNa paccaya lakkhaNa nae samoAraNA 'numae || [339] kiM kaivihaM kassa kahiM kesa kahaM kecciraM havai kAlaM ? | kai saMtaraM avirahiyaM bhavA ''garisa phAsaNa niruttI / / [340] se ttaM uvagghAya nijjutti anugame / se kiM taM suttaphAsiyanijjuttianugame ? suttakAla0 suttaM uccAreyavvaM akkhaliyaM amiliyaM avaccAmeliyaM paDipunnaM paDipunnaghosaM kaMThoDavippamukkaM guruvAyaNovagayaM, tao tattha najjihiti sasamayapayaM vA parasamayapayaM vA baMdhapayaM vA mokkhapayaM vA sAmAiyapayaM vA nosAmAiyapayaM vA, tao taMmi uccArie samANe kesiMci bhagavaMtANaM kei atthAhigArA ahigayA bhavaMti, kesiMci ya kei aNahigayA bhavaMti, tao tesiM aNahigayANaM atthANaM ahigaNaTThayAe padeNaM padaM vaNNaissAmi :- | [341] saMhitA ya padaM caiva padattho padaviggaho / cAlaNA ya pasiddhI ya chavvihaM viddhi lakkhaNaM / / [342] se taM suttaphAsiyanijjuttianugame, se taM nijjuttianugame, se taM anugame / [343] se kiM taM nae ? satta mUlanayA pannattA taM jahA- negame saMgahe vavahAre ujjusue sadde samaDhirUDhe evaMbhUe, tattha :- | [344] negehiM mANehiM miNai tti negamassa ya niruttI / sesANaM pi nayANaM lakkhaNamiNamo suNaha vocchaM / / 345] saMgahiya-piMDiyatthaM saMgahavayaNaM samAsao beMti / vaccai vinicchiyatthaM vavahAro savvadavvesu / / [346] paccuppannagAhI ujjusuo nayavihI muNeyavvo / icchai visesiyataraM paccuppannaM nao saddo / / sutta-347 [347] vatthUo saMkamaNaM hoi avatthU nae samabhirUDhe / vaMjaNa-attha-tadubhayaM evaMbhUo visesei / / [348] nAyaMmi giNhiyavve agiNhiyavvaMmi ceva atthaMmi / jaiyavvameva ii jo uvaeso so nao nAma / / [349] savvesi pi nayANaM bavihavattavvayaM nisAmittA / taM savvanayavisuddhaM jaM caraNaguNaDhio sAhU / / dIparatnasAgara saMzodhitaH] [66] [45-anuogadArAiM] Page #68 -------------------------------------------------------------------------- ________________ [350] se taM nae / muni dIparatnasAgareNa saMzodhitAH sampAditAzca "anuogadArAiM biiyA' cUliyA sammattA // 45 anuogadArAiM biiyaM cUliyAsuttaM sammattaM dIparatnasAgara saMzodhitaH] [671 [45-anuogadArAiM]