________________
[२८६] एएहिं वावहारिय अद्धापलिओवम-सागरोवमेहिं कि पओयणं ? एएहिं वावहारिय अद्धापलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पन्नवणङ्कं पन्नविज्जति, से तं वावहारिए अद्धापलिओवमे ।
से किं तं सुहुमे अद्धापलिओवमे ? सुहुमे अद्धापलिओवमे, से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयण उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेयाहियजाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे असंखेज्जाई खंडाई कज्जइ, ते णं वालग्गे दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, से णं वालग्गे, नो अग्गी डहेज्जा जाव नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा तओ णं वाससए - वाससए गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ, से तं सुहुमे अद्धापलिओवमे । [२८७] एएसिं पल्लाणं कोडाकोडी भवेज्जा दसगुणिया ।
तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ।।
[२८८] एएहिं सुहुमअद्धापलिओवम - सागरोवमेहिं किं पओयणं ? एएहिं सुहुमअद्धापलिओवमसागरोवमेहिं नेरइय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाइं मविज्जंति ।
[ २८९] नेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं जहा पन्नवणार ठिईपए सव्वसत्ताणं । रयणप्पभापुढवि नेरइआणं पुच्छा, जहन्नेणं दसवाससहस्साइं उक्कोसेणं एक्कं सागरोवमं, अपज्जत्तग रयणप्पभापुढवि नेरइआणं पुच्छा, जहन्नेणं वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं, पज्जत्तग रयणप्पभापुढवि नेरइआणं पुच्छा, गोयमा! जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं सागरोवमं अंतोमुहूत्तोणं ।
सक्करप्पभापुढविनेरइआणं पुच्छा, जहन्नेणं एक्कं सागरोवमं उक्कोसेणं तिन्नि
सागरोवमाइं, एवं सेसपुढवीसु पुच्छा भाणियव्वा, वालुयप्पभापुढवि नेरइआणं जहन्नेणं तिन्नि सागरोवमाइं उक्कोसेणं सत्त सागरोवमाई, पंकप्पभापुढवि नेरइयाणं जहन्नेणं सत्त सागरोवमाइं उक्कोसेणं दस सागरोवमाइं, धूमप्पभापुढवि नेरइयाणं जहन्नेणं दस सागरोवमाइं उक्कोसेणं सत्तरस सागरोवमाई, तमप्पहापुढवि नेरइयाणं जहन्नेणं सत्तरस सागरोवाइं उक्कोसेणं बावीस सागरोवमाइं, तमतमा पुढवी नेरइयाणं भंते! केव० गो० जहा० बावीसं सागरोवमं, उक्को० तेत्तीस सागरोवमाइं ।
असुरकुमाराणं भंते पुच्छा, जहन्नेणं दस वाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं असुरकुमार-देवीणं पुच्छा० जहन्नेणं दस वाससहस्साइं उक्कोसेणं अद्धपंचमाइं पलिओवमाइं, नागकुमाराणं भंते॰ जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणाई दुन्नि पलिओवमाइं, नागकुमारीणं भंते ० जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणं पलिओवमं एवं जहा नागकुमाराणं देवाणं देवीण य तहा जाव थणियसुत्तं-२८९
कुमाराणं देवाणं देवीणं य भाणियव्वं ।
पुढविकाइआणं पुच्छा० जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, सुहुमपुढविकाइआणं ओहिआणं अपज्जत्तगाणं पज्जत्तगाण य तिण्ह वि पुच्छा, गोयमा! जहन्नेणं वि अंतोमुहुत्तं उक्कोसेणं वि अंतोमुहुत्तं, बादरपुढविकाइयाणं पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, अपज्जत्तग बादर पुढविकाइय पुच्छा० गोयमा! जह० वि उक्को० वि अंतोमुहूत्तं, पज्जत्तग
[दीपरत्नसागर संशोधितः]
[43]
[४५-अनुओगदाराइं]