________________
[२८०] से किं तं ओवमिए ? ओवमिए दुविहे० पलिओवमे य सागरोवमे य, से किं तं पलिओवमे ? तं तिविहे पन्नत्ते, तं जहा- उद्धारपलिओवमे अद्धापलिओवमे खेत्तपलिओवमे य, से किं तं उद्धारपलिओवमे ? दुविहे पन्नत्ते, तं जहा- सुहुमे य वावहारिए य, तत्थ णं जे सुहुमे से ठप्पे तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया - जोयणं आयाम - विक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय - बेयाहिय तेयाहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं संसट्टे संनिचित्ते भरिए वालग्गकोडीणं, से णं वालग्गे नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुच्छेज्जा नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं समए - समए एगमेगं वालग्गं अवहाय जाणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ, से तं वावहारिए उद्धारपलिओवमे ।
[२८१] एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया ।
तं ववहारिअस्स उद्धासागरोवमस्स एगस्स भवे परीमाणं ||
[२८२] एएहिं वावहारिअ उद्धार पलिओवम सागरोवमेहिं किं पओयणं ?, एएहिं० नत्थि किंचिप्पओयणं, केवलं पन्नवणा पन्नविज्जइ, से तं वावहारिए उद्धारपलिओवमे ।
से किं तं सुहुमे उद्धारपलिओवमे ?, तं से जहानामए पल्ले सिआ जोयणं आयामविक्खंभेणं जोयणं उव्वेहेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिअ - बेआहिअ-तेआहिय उक्कोसेणं सत्तरत्त परूढाणं संसट्टे संनिचिते भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखिज्जाइं खंडाइं कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाउ असंखेज्जगुणा, ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुहेज्जा, नो पलिविद्धंसिज्जा, नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं समए समए एगमेगं वालग्गं अवहाय जावइएण कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ, से तं सुहुमे उद्धारपलिओवमे ।
[२८३] एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया ।
तं
सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ||
[२८४] एएहिं सुहुमउद्धारपलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं० सागरोवमेहिं, दीव-समुद्दाणं उद्धारो धेप्पड़, केवइया णं भंते! दीव- समुद्दा उद्धारेणं पन्नत्ता ? गोयमा ! जावइया णं अड्ढाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइयाणं दीवसमुद्दा ० से तं सुहुमे उद्धारपलिओवमे, से तं उद्धारपलिओ मे |
से किं तं अद्धापलिओवमे ? दुविहे पन्नत्ते तं जहा - सुहुमे य वावहारिए य, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से वावहारिए० से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं
सुत्तं-२८४
उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खवेणं, से णं पल्ले एगाहिय - बेयाहिय- जाव भरिए वालग्गकोडी, से णं वालग्गे, नो अग्गी डहेज्जा जाव नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा, तओ णं वाससए-वाससए गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ से तं वावहारिए अद्धापलिओवमे ।
[ २८५] एएसिं पल्लाणं कोडाकोडी हवेज्जा दसगुणिया ।
[ दीपरत्नसागर संशोधितः]
तं ववहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ।।
[42]
[४५-अनुओगदाराई]