________________
जहा-आगमओ य नोआगमओ य । से किं तं आगमओ दव्वज्झीणे ? आगमओ दव्वज्झीणे जस्स णं अज्झीणे ति पदं सिक्खियं जाव से तं आगमओ दव्वज्झीणे | से किं तं नोआगमओ दव्वज्झीणे ? नोआगमओ दव्वज्झीणे तिविहे पन्नत्ते तं जहा-जाणगसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झीणे ।
से किं तं जाणगसरीरदव्वज्झीणे ? जाणगसरीरदव्वज्झीणे अज्झीणे त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं जहा दव्वज्झयणे तहा भाणियव्वं, जाव से तं जाणगसरीरदव्वज्झीणे । से किं तं भवियसरीरदव्वज्झीणे? भवियसरीरदव्वज्झीणे जे जीवे जोणिजम्मण-निक्खंते जहा दव्वज्झयणे जाव से तं भवियसरीरदव्वज्झीणे । से किं तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वज्झीणे? जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झीणे-सव्वागाससेढी, से तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झीणे | से तं नोआगमओ दव्वज्झीणे | से तं दव्वज्झीणे ।
से किं तं भावज्झीणे ? भावज्झीणे विहे पन्नत्ते तं जहा-आगमओ य नोआगमओ य । से किं तं आगमओ भावज्झीणे ? आगमओ भावज्झीणे- जाणए उवउत्ते से तं आगमओ भावज्झीणे | से किं तं नोआगमओ भावज्झीणे ? नोआगमओ भावज्झीणे :- |
३२८] जह दीवा दीवसयं पइप्पए सो य दिप्पए दीवो | दीवसमा आयरिया दिप्पंति परं च दीवेति ।। [३२९] से तं नोआगमओ भावज्झीणे, से तं भावज्झीणे | से तं अज्झीणे |
से किं तं आए ? आए चउविहे पन्नत्ते तं जहा- नामाए ठवणाए दव्वाए भावाए | नामढवणाओ गयाओ, से किं तं दव्वाए ? दव्वाए दुविहे पन्नत्ते तं जहा-आगमओ य नोआगमओ य ।
से किं तं आगमओ दव्वाए ? आगमओ दव्वाए जस्स णं आए त्ति पदं सिक्खियं ठियं जाव कम्हा ? अनुवओगो दव्वमिति कट्ट, नेगमस्स णं जावइया अनुवउत्ता तावइया ते दव्वाया, जाव से तं आगमओ दव्वाए |
से किं तं नोआगमओ दव्वाए ? नोआगमओ दव्वाए तिविहे पन्नत्ते तं० जाणगसरीर दव्वाए सुत्तं-३२९
भवियसरीर दव्वाए जाणगसरीर-भवियसरीर-वतिरित्ते दव्वाए | से किं तं जाणग-सरीर दव्वाए जाणगसरीर दव्वाए त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-य-चाविय-चत्तदेहं जहा दवज्झयणं जाव से तं जाणगसरीरदव्वाए | से किं तं भवियसरीर दव्वाए ? भवियसरीर दव्वाए जे जीवे जोणिजम्मणनिक्खंते जहा दव्वज्झयणे जाव से तं भवियसरीर दव्वाए | से किं तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वाए? जाणगसरीर-भवियसरीर-वतिरित्ते दव्वाए तिविहे पन्नत्ते तं जहा- लोइए कुप्पावयणिए लोगुत्तरिए ।
से किं तं लोइए? लोइए तिविहे पन्नत्ते तं० सचित्ते अचित्ते मीसए य, से किं तं सचित्ते? सचित्ते तिविहे पन्नत्ते तं० दुपयाणं चउप्पयाणं अपयाणं, दुपयाणं-दासाणं दासीणं चउप्पयाणंआसाणं हत्थीणं, अपयाणं-अंबाणं अंबाडगाणं आए; से तं सचित्ते । से किं तं अचित्ते? तं सुवण्ण-रययमणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणाणं संत-सार-सावएज्जस्स आए, से तं अचित्ते । से किं तं
दीपरत्नसागर संशोधितः]
[63]
[४५-अनुओगदाराइं]