________________
कि तं पायवेहम्मे ? जहा वायसो न तहा पायसो जहा पायसो न तहा वायसो, से तं पायवेहम्मे | से कि तं सव्ववेहम्मे ? ओवम्म नत्थि, तहा वि तस्स तेणेव ओवम्म कीरइ जहा-नीचेण नीचसरिसं कयं, दासेणं दाससरिसं कयं, काकेण कागसरिस कयं, साणेणं साणसरिसं कयं, पाणेण पाणसरिसं कयं से तं सव्ववेहम्मे । से तं वहम्मोवणीए, से तं ओवम्मे ।
से किं तं आगमे ? दुविहे प० तं० लोइए लोगत्तरिए य । से किं तं लोइए आगमे ? जं णं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं तं जहा- भारहं रामायणं जाव चत्तारि वेया संगोवंगा, से तं लोइए आगमे । से किं तं लोगुत्तरिए आगमे ? लोगुत्तरिए आगमे जं णं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणंसणधरेहिं तीयपड़प्पन्नमनागयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं तेलोक्कवहियमहिय-पूइएहिं पणीयं दुवालसंगं गणिपिडगं तं जहा-आयारो जाव दिद्विवाओ से तं लोगुत्तरिए आगमे ।
अहवा आगमे तिविहे पन्नत्ते तं जहा- सुत्तागमे अत्थागमे तदुभयागमे, अहवा आगमे तिविहे पन्नत्ते तं० अत्तागमे अनंतरागमे परंपरागमे । तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स सुत्तं-३०९
अत्तागमे अत्थस्स अनंतरागमे, गणहरसीसाणं सुत्तस्स अनंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि नो अत्तागमे नो अनंतरागमे परंपरागमे, से तं लोगुत्तरिए आगमे, से तं आगमे | से तं नाणगुणप्पमाणे |
से किं तं दंसण-गुणप्पमाणे ? दंसणगुणप्पमाणे चउविहे पन्नत्ते तं जहा- चक्खुदंसण गुणप्पमाणे अचक्खुदंसण गुणप्पमाणे ओहिदंसण गुणप्पमाणे केवलदंसण गुणप्पमाणे | चक्खुदंसणं चक्खुदंसणिस्स घड-पड-कड-रहादिएसु दव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहि सव्वपज्जवेहिं य, से तं दंसणगुणप्पमाणे ।
से किं तं चरित्त-गुणप्पमाणे ? चरित्तगुणप्पमाणे पंचविहे पन्नत्ते तं जहा- सामाइय चरित्त गुणप्पमाणे छेदोवट्ठावणिय चरित्त-गुणप्पमाणे परिहारविसुद्धिय चरित्त गुणप्पमाणे सुहुमसंपराय चरित्तगुणप्पमाणे अहक्खाय चरित्तगुणप्पमाणे | सामाइय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहाइत्तरिए य आवकहिए य, छेदोवट्ठावणिय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा- साइयारे य निरइयारे य, परिहारविसुद्धिय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा निव्विसमाणए य निव्विट्ठकाइए य, सुहुमसंपराय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा संकिलिस्समाणए य विसुज्झमाणए य, अहक्खाय चरित्तगुणप्पमाणे दुविहे पन्नत्ते तं जहा-पडिवाई य अपडिवाई य अहवा-छउमत्थिए य केवलिए य, से तं चरित्तगणप्पमाणे | से तं जीवगणप्पमाणे । से तं गणप्पमाणे |
[३१०] से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पन्नत्ते तं जहा पत्थगदिलुतेणं वसहिदिढतेणं पएसदिढतेणं । से किं तं पत्थगदिढतेणं ? पत्थगदिढतेणं से जहानामए केइ पुरिसे परसुं गहाय अडवीसमहत्तो गच्छेज्जा तं केइ पासित्ता वएज्जा कहिं भवं गच्छसि?, अविसुद्धो नेगमो भणतिपत्थगस्स गच्छामि, तं च केइ छिंदमाणं पासित्ता वएज्जा-किं भवं छिंदसि ? विसुद्धो नेगमो भणति पत्थगं छिंदामि, तं च केइ तच्छेमाणं पासित्ता वएज्जा-किं भवं तच्छेसि ? विसुद्धतराओ नेगमो भणति पत्थगं तच्छेमि, तं च केइ उक्किरमाणं पासित्ता वएज्जा किं भवं उक्किरसि ? विसुद्धतराओ नेगमो दीपरत्नसागर संशोधितः]
[55]
[४५-अनुओगदाराइं]