Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
से किं तं दिवसाहम्मवं ? दुविहं प० तं० सामन्नदिटुं च विसेसदिटुं च । से किं तं सामन्नदिढं ? तं० जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, से तं सामन्नदिहें |
___ से किं तं विसेसदिटुं ? तं० से जहानामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुव्वदिलु पुरिसं पच्चभिजाणेज्जा अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुव्वदिढं करिसावणं पच्चभिजाणेज्जा अयं से करिसावणे, तस्स समासओ तिविहं गहणं भवइ तं जहा-तीयकालगहणं पडुप्पन्नकालगहणं अनागय-कालगहणं, से किं तं तीयकालगहणं ? तीयकालगहणं उत्तिणाणि वणाणि निप्फन्नसस्सं वा मेइणिं पुण्णाणि य कुंड-सर-नदि-दह-तलागाणि पासित्ता तेणं साहिज्जइ जहा- सुवुट्ठी आसी, से तं तीयकाल-गहणं । से किं तं पडुप्पन्नकालगहणं ? पडुप्पन्नकालगहणं साहुं गोयरग्गगयं विच्छड्डियपउरभत्तपाणं पासित्ता तेणं साहिज्जइ जहा-सुभिक्खे वट्टइ, से तं पड़प्पन्नकालगहणं । से किं सुत्तं-३०५
तं अनागयकालगहणं ?
[३०६] अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुया मेहा
थणियं वाउब्भासो सझा रत्ता य पणिद्धा य ।।।
[३०७] वारुणं वा माहिंदं वा अन्नयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा सुवुट्ठी भविस्सइ, से तं अनागयकालगहणं, एएसिं चेव विवज्जासे तिविहं गहणं भवइ तं जहा तीयकालगहणं जाव अनागयकालगहणं | से किं तं तीयकालगहणं ? नित्तिणाई वणाइं अनिप्फण्ण सस्सं वा मेइणिं सुक्काणि य कुंड-सर-नदि-दह-तडागाइं पासित्ता तेणं साहिज्जइ जहा कुवुट्ठी आसी, से तं तीयकालहणं । से किं तं पडुप्पन्नकालगहणं ? साई गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा दुब्भिक्खे वट्टइ । से तं पडुप्पमाणकालगहणं, से किं तं अनागयकालगहणं ?
[३०८] धूमायंति दिसाओ संचिक्खिय मेइणी अपडिबद्धा ।
वाया नेरइया खलु कुहिमेवं निवेयंति ।।
[३०९] अग्गेयं वा वायव्वं वा अन्नयरं वा अप्पसत्थं उप्पायं पासित्ता ते णं साहिज्जइ जहा कुवुट्ठी भविस्सइ, से तं अनागयकालगहणं से तं विसेसदिडं, से तं दिट्ठसाहम्मवं, से तं अनुमाणे ।
से किं तं ओवम्मे ? तं० दुविहे प० तं०-साहम्मोवणीए य वेहम्मोवणीए य । से किं तं साहम्मोवणीए ? तिविहे प० तं० किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे । से किं तं किंचिसाहम्मे ? जहा-मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोतो जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुमुदो जहा कुमुदो तहा चंदो | से तं किंचिसाहम्मे | से किं तं पायसाहम्मे ? जहा गो तहा गवओ जहा गवओ तहा गो, से तं पायसाहम्मे | से किं तं सव्वसाहम्मे ? ओवम्म नत्थि, तहा वि तस्स तेणेव ओवम्म कीरइ जहा अरहंतेहिं अरहंतसरिसं कयं, चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेणं वासुदेवसरिसं कयं, साहुणा साहसरिसं कयं, से तं सव्वसाहम्मे । से तं साहम्मोवणीए |
से किं तं वेहम्मोवणीए ? तं० तिविहे प० तं०-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । से किं तं किंचिवेहम्मे ? जहा सामलेरो न तहा बाहलेरो जहा बाहलेरो न तहा सामलेरो, से तं किंचिवेहम्मे । से [दीपरत्नसागर संशोधितः]
[४५-अनुओगदाराइं]
[54]

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68