Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 54
________________ [३०१] से किं तं गुणप्पमाणे ? गुणप्पमाणे दुविहे पन्नत्ते तं जहा- जीव गुणप्पमाणे य अजीव गुणप्पमाणे य । से किं तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पन्नत्ते तं जहा व गुणप्पमाणे गंध गुणप्पमाणे रस गुणप्पमाणे फास गुणप्पमाणे संठाण गुणप्पमाणे । से किं तं वण्णगुणप्पमाणे? तं० पंचविहे प० तं० कालवण्णगुणप्पमाणे जाव सुक्किलवण्णगुणप्पमाणे, से तं वण्णगुणप्पमाणे । से किं तं गंधगुणप्पमाणे ? तं दुविहे, सुब्भिगंधगुणप्पमाणे दुब्भिगंध-गुणप्पमाणे, से तं गंधगुणप्पमाणे । से किं तं रसगुणप्पमाणे ? पंचविहे प० तं॰ तित्तरस गुणप्पमाणे जाव महुररस गुणप्पमाणे, से तं रसगुणप्पमाणे । से किं तं फासगुणप्पमाणे ? तं० अट्ठविहे प० तं॰ कक्खडफास गुणप्पमाणे जाव लुक्खफास गुणप्पमाणे, से तं फास गुणप्पमाणे । से किं तं संठासुत्तं-३०१ णगुणप्पमाणे ? पंचविहे पन्नत्ते तं जहा- परिमंडलसंठाण गुणप्पमाणे जाव आययसंठाण गुणप्पमाणे, से तं संठाणगुणप्पमाणे । से तं अजीव-गुणप्पमाणे । से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पन्नत्ते तं जहा - नागुणप्पमाणे दंसण-गुणप्पमाणे चरित्त-गुणप्पमाणे । से किं तं नाणगुणप्पमाणे ? चउव्विहे प० तं०-पच्चक्खे अनुमाने ओवम्मे आगमे । से किं तं पच्चक्खे ? दुविहे प० तं० इंदियपच्चक्खे नोइंदियपच्चक्खे य । से किं तं इंदियपच्चक्खे ? पंचविहे प० तं० - सोइंदिय-पच्चक्खे जाव फासिंदियपच्चक्खे, से तं इंदियपच्चक्खे । से किं तं नोइंदियपच्चक्खे ? तिविहे ओहिनाणपच्चक्खे मणपज्जवनाणपच्चक्खे केवलनाणपच्चक्खे, से तं नोइंदियपच्चक्खे । से तं पच्चक्खे । से किं तं अनुमाने ? तिविहे प० तं० पुव्ववं सेसवं दिट्ठसाहम्मवं, से किं तं पुव्ववं ? [३०२] माता पुत्तं जहा नट्ठे जुवाणं पुनरागतं । काई पच्चभिजाणेज्जा पुव्वलिंगेण केई || [३०३] तं जहा- खत्तेण वा वणेण वा लंछणेण वा मसेण वा तिलएण वा, से तं पुव्ववं । से किं तं सेसवं ? पंचविहं प० तं० कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । से किं तं कज्जेणं ? तं० संखं सद्देणं भेरिं तालिएणं वसभं ढिंकिएणं मोरं केकाइएणं हयं हेसिएणं हत्थिं गुलगुलाइएणं रहं घणघणाइएणं, से तं कज्जेणं । से किं तं कारणेणं ? तं० तंतवो पडस्स कारणं न पडो तंतुकारणं, वीरणा कडस्स कारणं न कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं न घडो मिप्पिंडकारणं, से तं कारणेणं । से किं तं गुणेणं ? तं० - सुवण्णं निकसेणं पुप्फं गंधेण लवणं रसेणं मइरं आसाएणं वत्थं फासेणं, से तं गुणेणं । से किं तं अवयवेणं ? अवयवेणं महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंच्छेणं, आसं खुरेणं, वग्घं नहेणं, चमरिं वालग्गेणं, वानरं लंगुलेणं दुपयं मणुस्सा, चउप्पयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए । [ ३०४] परियरबंधेण भडं जाणेज्जा महिलिय निवसणेणं । सित्थेण दोणपागं कविं च एगाए गाहाए || [३०५] से तं अवयवेणं । से किं तं आसएणं ? आसएणं अग्गिं धूमेणं, सलिलं बलागाहिं, वुट्ठि अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं, से तं आसएणं, से तं सेसवं । [दीपरत्नसागर संशोधितः ] [53] [४५-अनुओगदाराई]

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68