Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
जीवपएसो वि-सिय धम्मपएसो सिय जाव सिय खंधपएसो खंधपएसी वि सिय धम्मपएसो जाव सिय खंधपएसो, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वी पएसो ।
भणाहि धम्मे पएसे से पएसे धम्मे, अधम्मे पएसे से पएसे अधम्मे, आगासे पएसे से पएसे आगासे, जीवे पएसे से पएसे नोजीवे, खंधे पएसे से पएसे नोखंधे, एवं वयंतं सद्दनयं समभिरूढो भणति जं भणसि धम्मे पएसे से पएसे धम्मे जाव जीवे पएसे से पएसे नो जीवे खंधे पएसे से पएसे नोखंधे, तं न भवइ, कम्हा ? एत्थं खलु दो समासा भवंति तं जहा- तप्परिसे य कम्मधारए य, तं न नज्जइ कयरेणं समासेणं भणसि ? किं तप्पुरिसेणं, किं कम्मधारएणं? जइ तप्पूरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि, धम्मे य से पएसे य से पएसे धम्मे, अधम्मे य से पएसे य से पएसे अधम्मे, आगासे य से पएसे य से पएसे आगासे, जीवे य पएसे य से पएसे नोजीवे, खंधे य से पएसे य से पएसे नोखंधे, एवं वयंतं समभिरूढं संपइ एवंभूओ भणति जं जं भणसि तं तं सव्वं कसिणं पडिपुन्नं निरवसेसं एगग्गहणगहीय, देसे 5 वि मे अवत्थू पएसे 5 वि मे अवत्थू, से तं पएसदिद्वंतेणं, से तं नयप्पमाणेणं ।
[३११] से किं तं संखप्पमाणे ? संखप्पमाणे अद्वविहे पन्नत्ते तं जहा- नामसंखा ठवणसुत्तं-३११
संखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा |
से किं तं नामसंखा ? नामसंखा जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा संखा ति नाम कज्जड़ से तं नामसंखा ।
से किं तं ठवणसंखा ठवणसंखा-जं णं कद्वकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा जाव से तं ठवणसंखा । नाम-द्ववणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा । से किं तं दव्वसंखा ? दव्व
पन्नत्ता तं जहा- आगमओ य नोआगमओ य जाव से किं तं जाणगसरीर-भवियसरीर-वतिरित्ता दव्वसंखा ? जाणगसरीर-भविय-सरीर-वतिरित्ता दव्वसंखा तिविहा पन्नत्ता तं जहा-एगभविए बताउए अभिमुहनामगोत्ते य |
एगभविए णं भंते! एगभविए त्ति कालओ केवच्चिरं होइ ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी, बद्धाउए णं भंते! बताउए त्ति कालओ केवच्चिरं होइ ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी-तिभागं, अभिमुहनामगोत्ते णं भंते! अभिमुहनामगोत्ते त्ति कालओ केवच्चिरं होइ ? जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं ।
इयाणिं को नओ कं संखं इच्छइ ? तत्थ नेगम-संगह-ववहारा तिविहं संखं इच्छंति, तं जहा एगभवियं बद्धाउयं अभिमुहनामगोत्तं च, उज्जुसुओ दुविहं संखं इच्छड़ तं जहा बद्धाउयं च अभिमुहनामगोत्तं च, तिन्नि सद्दनया अभिमुहनामगोत्तं संखं इच्छंति, से तं जाणगसरीरभवियसरीरवतिरित्ता दव्वसंखा, से तं नोआगमओ दव्वसंखा, से तं दव्वसंखा ।
से किं तं ओवम्मसंखा ? ओवम्मसंखा चउव्विहा पन्नत्ता तं जहा- अत्थि संतयं संतएणं उवमिज्जइ, अत्थि संतयं असंतएणं उवमिज्जइ, अत्थि असंतयं संतएणं उवमिज्जइ, अत्थि असंतयं असंतएणं उवमिज्जइ, तत्थ संतयं संतएणं उवमिज्जइ जहा- संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडेहिं संतएहिं वच्छेहिं उवमिज्जंति, तं जहा ।
[दीपरत्नसागर संशोधितः]
[57]
[४५-अनुओगदाराइं]

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68