Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 63
________________ एवं माणे माया लोभे रागे मोहणिज्जे अट्ठकम्मपगडीओ आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं छव्विहे भावे समोयरइ आयभावे य एवं छव्विहे भावे जीवे, जीवत्थिकाए आयसमोयारेणं आयभावे समोयरइ तदुभयसमोयारेणं सव्वदव्वेसु समोयरइ आयभावे य । एत्थ संगहणी गाहा [३२३] कोहे माणे माया लोभे रागे य मोहणिज्जे य । पगडी भावे जीवे जीवत्थिकाय सव्वदव्वा य ।। [३२४] से तं भावसमोयारे, से तं समोयारे । से तं उवक्कमे । [३२५] से किं तं निक्खेवे ? निक्खेवे तिविहे पन्नत्ते तं जहा- ओहनिप्फन्ने नामनिप्फन्ने सुत्तालावगनिप्फन्ने । से किं तं ओहनिप्फन्ने ? ओहनिप्फन्ने चउव्विहे पन्नत्ते तं जहा- अज्झयणे अज्झीणे आए झवणा | से किं तं अज्झयणे ? अज्झयणे चउव्विहे पन्नत्ते तं जहा- नामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । नाम-ढवणाओ गयाओ, से किं तं दव्वज्झयणे ? दवज्झयणे दुविहे पन्नत्ते, तं जहा- आगमओ नोआगमओ य । से किं तं आगमओ दव्वज्झयणं ? आगमओ दव्वज्झयणे जस्स णं अज्झयणे त्ति पदं सिक्खियं ठियं जियं मियं परिजियं जाव एवं जावइया अनवउत्ता तावइयाइं ताई नेगमस्स आगमओ दव्वज्झयणाई, एवमेव ववहारस्स वि, संगहस्स णं एगो वा अनेगा वा जाव से तं आगमओ दव्वज्झयणे । से किं तं नोआगमओ दव्वज्झयणे ? नोआगमओ दव्वज्झयणे तिविहे पन्नत्ते तं जहाजाणगसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झयणे । से किं तं जाणगसरीरदव्वज्झयणे ? जाणगसरीरदव्वज्झयणे- अज्झयणे त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं जाव - अहो णं इमेणं सरीरसमुस्सएणं जिनदिटेणं भावेणं अज्झयणे त्ति पयं आघवियं पन्नवियं परूवियं दंसियं निंदसियं उवदंसियं, जहा को दिलुतो ? अयं आसी अयं घयकुंभे आसी, से तं जाणगसरीरदव्वज्झयणे | से किं तं भवियसरीर-दव्वज्झयणे ? भवियसरीरदव्वज्झयणे जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिनदिटेणं सुत्तं-३२५ भावेणं अज्झयणे त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो ? अयं महकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भवियसरीरदव्वज्झयणे, से किं तं जाणगसरीर-भवियसर-वतिरित्ते दव्वज्झयणे ? जाणगसरीर-भवियसरीर-वतिरित्ते दव्वज्झयणे पत्तय-पोत्थय-लिहियं, से तं जाणगसरीरभवियसरीर-वतिरित्ते दव्वज्झयणे, से तं नोआगमओ दव्वज्झयणे, से तं दव्वज्झयणे ।। से किं तं भावज्झयणे ? भावज्झयणे विहे पन्नत्ते तं जहा- आगमओ य नोआगमओ य, मओ भावज्झयणे ? आगमओ भावज्झयणे जाणए उवउत्ते, से तं आगमओ भावज्झयणे । से किं तं नोआगमओ भावज्झयणे ? नोआगमओ भावज्झयणेः- | [३२६] अज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं | अनुवचओ य नवाणं तम्हा अज्झयणमिच्छति ।। [३२७] से तं नोआगमओ भावज्झयणे | से तं भावज्झयणे । से तं अज्झयणे । से किं तं अज्झीणे? अज्झीणे चउव्विहे पन्नत्ते तं जहा- नामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे, नाम-दुवणाओ गयाओ, से किं तं दव्वज्झीणे ? दव्वज्झीणे दुविहे पन्नत्ते तं [दीपरत्नसागर संशोधितः] [62] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68