Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 34
________________ बहुव्वीही ? बहुव्वीही-फुल्ला इमंमि गिरिंमि कुडय-कयंबा सो इमो गिरी फुल्लिय-कुडय-कयंबो, से तं बहुव्वीही | से किं तं कम्मधारए ? कम्मधारए-घवलो वसहो धवलवसहो, किण्हो मिगो किण्हमिगो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए | से किं तं दिगू? तिन्नि कडुयाणि तिकुडुयं, तिन्नि दिगु-महुराणि तिमहुरं, तिन्नि गुणा तिगुणं, तिन्नि पुराणि तिपुरं, तिन्नि सराणि तिसरं, तिन्नि पुक्खराणि तिपक्खरं, तिन्नि बिंदुयाणि तिबिंदुयं, तिन्नि पहा तिपहं, पंच नदीओ पंचनदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगामं, दस पुराणि दसपुरं, से तं दिगू । से किं तं तप्परिसे ? तप्परिसे-तित्थे कागो तित्थकागो, वने हत्थी वनहत्थी, वने वराहो वनवहारो, वने महिसो वनमहिसो, वने मयूरो वनमयूरो, से तं तप्पुरिसे । से किं तं अव्वईभावे ? अव्वईभावे- अनुगाम अनुनदीयं अनुफरिहं अनुचरियं से तं अव्वईभावे । से किं तं एगसेसे ? एगसेसेजहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे साली जहा बहवे साली तहा एगो साली, से तं एगसेसे, से तं सामासिए | से किं तं तद्धित्तए ? तद्धितए अट्ठविहे प० । [२५०] कम्मे सिप्प सिलोए संजोग समीवओ य संजूहे । __इस्सरिय अवच्चेण य तद्धितनामं तु अट्ठविहं ।। [२५१] से किं तं कम्मनामे ? कम्मनामे तणहारए कट्ठहारए पत्तहारए दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोलालिए, से तं कम्मनामे | से किं तं सिप्पनामे ? सिप्पनामे वत्थिए तंतिए तुन्नाए तंतुवाए पट्टकारे उएटटे वरूडे मुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोट्टिमकारे से तं सिप्पनामे | से किं तं सिलोगनामे ? सिलोगनामे-समणे माहणे सव्वातिही, से तं सिलोगनामे | से किं तं संजोगनामे ? संजोगनामे रण्णो ससरए रण्णो जामाउए रण्णो सत्तं-२५१ साले रणो भाउए रण्णो भगिणीवई, से तं संजोगनामे | से किं तं समीवनामे ? समीवनामे-गिरिस्स समीवे नगरं गिरिनगरं, विदिसाए समीवे नगरं वेदिसं नयरं वेन्नाए समीवे नगरं वेन्नायडं, तगराए समीवे नगरं तगरायडं, से तं समीवनामे | से किं तं संजूहनामे ? तरंगवतिकारे मलयवतिकारे अत्ताणुसद्विकारे बिंदुकारे, से तं संजूहनामे | से किं तं इस्सरियनामे? इस्सरियनामे-राईसरे तलवरे माडंबिए कोडुबिए इब्भे सेट्ठी सत्थवाहे सेनावई, से तं इस्सरियनामे | से किं तं अवच्चनामे ? अवच्चनामे-अरहंतमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणरायमाया वायगमाया, से तं अवच्चनामे | से तं तद्धितए | से किं तं धाउए ? धाउए-भू सत्तायां परस्मैभाषा एध वृद्धौ स्पद्ध संहर्षे गाध प्रतिष्ठालिप्सयोः ग्रन्थे च बाध लोडने से तं धाउए । से किं तं निरुत्तिए? निरुत्तिए मयां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसति मुसलं, कपिरिव लम्बते त्थेति य करोति कपित्थं, चिदिति करोति खल्लं च भवति चिक्खल्लं, उर्ध्वकर्णः उलूकः मेखस्य माला मेखला, से तं निरुत्तिए । से तं भावप्पमाणे । से तं पमाणेणं । से तं दसनामे | से तं नामे । [२५२] से किं तं पमाणे ? पमाणे चउविहे पन्नत्ते तं जहा:- दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे | दीपरत्नसागर संशोधितः] [33] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68