Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 49
________________ जहन्नेणं एगुणतीसं सागरोवमाइं उक्कोसेणं तीसं सागरोवमाइं, उवरिमउवरिम-गेवेज्जविमाणेसु णं भंते! देवाणं? गोयमा! जहन्नेणं तीसं सागरोवमाइं उक्कोसेणं एक्कतीसं सागरोवमाइं । विजयवेजयंतजयंतअपराजितविमाणेस् णं भंते! देवाणं केवतिअं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं एक्कतीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाइं, सव्वट्ठसिद्धे णं भंते महाविमाणे देवाणं केवतिअं कालं ठिती पन्नत्ता ? गोयमा! अजहन्नमनुक्कोसं तेत्तीसं सागरोवमाइं, से तं सुहमे अद्धापलिओवमे, से तं अद्धा पलिओवमे । [२९३] से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पन्नत्ते, तं जहा- सुहमे य तत्थ णं जे से सहमे से ठप्पे, तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया- जोयणं आयाम-विक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय बेयाहियजाव भरिए वालग्गकोडीणं, से णं वालग्गे नो अग्गी डहेज्जा जाव नो पूइत्ताए हव्वमाग्छछेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुन्ना तओ णं समए-समए एगमेगं आगासपएस | अवहाय जावइएणं कालेणं से पल्ले खीणे [नीरए निल्लेवे ] निट्ठिए भवइ, से तं वावहारिए खेत्तपलिओवमे । [२९४] एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ।। [२९५] एएहिं वावहारियएहिं खेत्तपलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पन्नवणटुं पन्नविज्जइ, से तं वावहारिए खेत्तपलिओवमे | से किं तं सुहमे खेत्तपलिओवमे ? सुहमे खेत्तपलिओवमे, से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं उड्ढं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेयाहिय-तेयाहिय उक्कोसेणं सत्तरत्तपरूढाणं संमढे सन्निचित्ते भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाइं कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, से णं वालग्गे नो अग्गी हेज्जा नो पलिविद्धंसेज्जा नो पूइत्ताए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुन्ना वा तओ णं समए-समए एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ, से तं सुहमे खेत्तपलिओवमे, तत्थ णं चोयए पन्नवगं एवं वयासी । अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फन्ना ? हंता अत्थि, जहा को दिद्वंतो ? से जहानामए कोढए सिया कोहंडाणं भरिए तत्थ णं माउलिंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माया, तत्थ णं आमलगा पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता ते वि माया, तत्थ णं चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ णं सरिसवा पक्खित्ता से वि माया, तत्थ णं गंगावाल्या पक्खित्ता सा वि माया एवमेव एएणं दिलुतेणं अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुन्ना । [तं सुहुमस्स खेत्तसागरोवमं०] [२९६] एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । । खेत्तसागरोवमस्स एगस्स भवे परीमाणं ।। दीपरत्नसागर संशोधितः] [48] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68