Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ ओवमं । नक्खत्त विमाणाणं देवी णं पुच्छा० गोयमा! जहन्नेणं चउब्भाग पलिओवमं उक्कोसेणं सातिरेगं चउब्भागपलिओवमं । ताराविमाणाणं भंते! देवाणं ? गोयमा! जहन्नेणं सातिरेगं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलिओवमं, ताराविमाणणं भंते! देवीणं ? गोयमा! जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं । वेमाणियाण भंते! देवाणं ? गो० जहन्नेणं पलिओवमं उक्कोसेणं तेत्तीसं सागरोवमाइं, वेमाणियाणं भंते देवीणं ? गो०! जहन्नेणं पलिओवमं उक्कोसेणं पणपन्नं पलिओवमाइं । सोहम्मे णं भंते! कप्पे देवाणं ? गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं दो सागरोवमाइं, सोहम्मे णं भंते! कप्पे परिग्गहियादेवीणं ? गोयमा! जहन्नेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाइं, सोहम्मे णं अपरिग्गहियादेवीणं ? गोयम! जहन्नेणं पलिओवमं उक्कोसेणं पन्नासं पलिओवमाइं । ईसाणे णं भंते! कप्पे देवाणं ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं साइरेगाई दो सागरोवमाइं, ईसाणे णं भंते! कप्पे परिग्गहियादेवीणं ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं नव पलिओवमाइं, ईसाणे णं भंते! कप्पे अपरिग्गहियादेवीणं ? गोयमा! जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं पणपन्न पलिओवमाइं । णं भंते! कप्पे देवाणं ? गोयमा! जहन्नेणं दो सागरोवमाई उक्कोसेणं दस सागरोवमाइं । माहिदे णं भंते! कप्पे देवाणं पुच्छा० गो०! जहन्नेणं साइरेगाइं दो सागरोवमाइं उक्कोसेणं साइरेगाइं सतसागरोवमाइं । बंभलोए णं भंते! कप्पे देवाणं पुच्छा० गोयमा! जहन्नेणं सत्त सागरोवमाई उक्कोसेणं दस सागरोवमाई । एवं कप्पे कप्पे एवं भाणिअव्वं० लंतए जहन्नेणं दस सागरोवमाइं उक्कोसेणं चउद्दस सागरोवमाई, महासुक्के जहन्नेणं चउद्दस सागरोवमाइं उक्कोसेणं सत्तरस सागरोवमाइं, सहस्सारे जहन्नेणं सत्तरस सागरोवमाई उक्कोसेणं अट्ठारस सागरोवमाइं, आणए जहन्नेणं अट्ठारस सागरोवमाई उककोसेणं एगूणवीसं सागरोवमाइं, पाणए जहन्नेणं एगूणवीसं सागरोवमाइं उककोसेणं वीसं सागरोवमाइं, आरणे जहन्नेणं वीसं सागरोवमाइं उककोसेणं एकवीसं सागरोवमाइं अचज्चुए जहन्नेणं एक्कवीसं सागरोवमाइं उक्कोसेणं बावीसं सागरोवमाइं ।। ___ हेट्ठिमहेडिमगेवेज्जविमाणेसु देवाणं पुच्छा० गोयमा! जहन्नेणं बावीसं सागरोवमाइं उक्कोसेणं तेवीसं सागरोवमाइं, हेट्ठिमज्झिमगेवेज्जविमाणेसु णं भंते देवाणं ? गोयमा! जहन्नेणं तेवीसं सागरोवमाइं उक्कोसेणं चउवीसं सागरोवमाइं, हेट्ठिमउवरिमगेवेज्जविमाणेस् णं भंते देवाणं ? गोयमा! जहन्नेणं चउव्वीसं सागरोवमाई उक्कोसेणं पणवीसं सागरोवमाइं, मज्झिमहेट्ठिमगेवेज्जविमाणेसु णं भंते! देवाणं? गोयमा! जहन्नेणं पणवीसं सागरोवमाई उक्कोसेणं छव्वीसं सागरोवमाइं, मज्झिममज्झिम-गेवेज्जविमाणेसु णं भंते देवाणं? गोयमा! जहन्नेणं छव्वीसं सागरोवमाइं उक्कोसेणं सत्तावीसं सागरोवमाइं, मज्झिमउवरिमगेवेज्जविमाणेसु णं भंते देवाणं ? गोयमा! जहन्नेणं सत्तावीसं सागरोवमाइं उक्कोसेणं अट्ठावीसं सागरोवमाइं, उवरिमहेट्ठिमगेवेज्जविमाणेसु णं भंते! देवाणं ? गोयमा! जहन्नेणं अट्ठावीसं सागरोवमाइं उक्कोसेणं एगूणतीसं सागरोवमाइं, उवरिममज्झिमगेवेज्जविमाणेसु णं भंते देवाणं ? गोयमा! सुत्तं-२९२ [दीपरत्नसागर संशोधितः] [47] - [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68