Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 41
________________ अच्चुतेसु चउसु वि भवधारणिज्जा जहन्नेणं अंगु० असं० उक्कोसेणं तिन्नि रयणीओ, उत्तरवेउव्विया जहा सोहम्मे । गेवेज्जगदेवाणं पुच्छा, एगे भवधारणिज्जे सरीरगे पन्नत्ते, से जहन्नेणं अंगुलस्स असं० उक्कोसेणं दो रयणीओ | अनुत्तरोववाईयदेवाणं पुच्छा, एगे भवधारणिज्जे सरीरगे पन्नत्ते, से जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं एगा रयणी, [एवं सव्वाणं दुविहा भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं दुगुणा दुगुणा, उत्तरेवउव्विया जहन्नेणं अंगु० संखे० उक्कोसेणं दुगुणा दुगुणा, एवं असुरकुमाराईणं जाव अनुत्तरविमानवासीणं सगसगसरीरोगाहणा भाणियव्वा ] से समासओ तिविहे पन्नत्ता तं०-सूईअंगुले पयरंगुले घनंगुले, अंगुलायया एगपएसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणितं घनंगुले, एएसि णं सूईअंगुल-पयरंगुलघनंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले पयरंगुले असंखेज्जगुणे घनंगुले असंखेज्जगुणे, से तं उस्सेहंगले । से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसो-वण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पन्नत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुल-विक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं तं सहस्सगुणियं पमाणंगुलं भवइ, एएणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साइं गाउयं, चत्तारि गाउयाइं जोयणं, एएणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पातालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कडाणं सेलाणं सिहरीणं पब्भराणं विजयाणं वक्खाराणं वासाणं वासहराणं पव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्त-उव्वेह-परिक्खेवा मविज्जंति, से समासओ तिविहे० सेढीअंगुले पयरंगुले घनंगुले, असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणं लोगो गुणितो संखेज्जा लोगा, असंखेज्जएणं लोगो, गुणितो असंखेज्जा लोगा, अनंतेणं लोगो गुणिओ अनंता लोगा, एएसि णं सेढीअंगुल-पयरंगुल-घनंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढीअंगुले पयरंगुले असंखेज्जगुणे घनंगुले असंखेज्जगुणे, से तं पमाणंगुले । से तं विभागनिप्फण्णे, से तं खेत्तप्पमाणे । सुत्तं-२७१ [२७१] से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पन्नत्ते तं जहा- पएसनिप्फन्ने य विभागनिप्फन्ने य । [२७२] से किं तं पएसनिप्फन्ने ? पएसनिप्फन्ने एगसमयट्ठिईए दुसमयट्ठिईए तिसमयढिईए जाव दसमयट्ठिईए संखेज्जसमयट्ठिईए असंखेज्जसमयढिईए, से तं पएसनिप्फन्ने | [२७३] से किं तं विभागनिप्फन्ने ? विभागनिप्फन्ने :- | [२७४] समयावलिय मुहत्ता दिवस अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परियट्टा ।। [२७५] से किं तं समए ? समयस्स णं परूवणं करिस्सामि, से जहानामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पाय-पास-पिटुं-तरोरुपरिणते तलजमलदीपरत्नसागर संशोधितः] [40] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68