Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
पज्जत्तग गब्भवक्कं तियउरपरिसप्प पुच्छा, गोयमा ! जहन्नेणं अगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसहस्सं ।
भूअपरिसप्पथलयर पंचेंदियाणं पुच्छा, गोयमा ! जहन्नेणं अंगु० असं० उक्कोसेणं गाउअ पुहुत्त, संमु० भुअ० पुच्छा, गो० ! जह० अंगु० असं० उक्को० घणुपुहुत्तं, अपज्जत्तगसंमु॰ पुच्छा, गो०! जह० अंगु॰ असं॰ उक्कोसेण वि अंगु० असं०, पज्जत्तग समुच्छिम भुअ० पुच्छा, गोयमा! ज० अं० सं० उक्को॰ धनुपुहुत्तं, गब्भ० भुअ० थल० ? गोयमा! जह० अं० असं० उक्को० गाउयपुहुत्तं, अपज्ज० भुअप०, गोयमा! ज० अं० असं० उ० वि अं० असं०, पज्जत्त भुअप० ? गोयमा ! जह० अं० सं० उ० गाउपुहुत्तं । खहयर पंचेंदियपुच्छा, गोयमा! जह० अंगु० असं० उक्को० धनुपुहुत्तं, संमु० खह० जहा भुअगपरिसप्प सं० तिसु विगमेसु तहा भाणियव्वं, गब्भ० खहयर० ? गो० गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहत्तं अपज्जत्तग्ग० खहयर० पुच्छा, गोयमा ! जह० अं० असं० उक्को० अं० असं०, पज्जत्तग्ग॰ खह० ? गोयमा! जह० अं० संखे० उक्को० धनुपुहुत्तं, एत्थ संगहणिगाहाओ भवंति, तं जहा ।
[२६८] जोयणसहस्स गाउयपुहुत्तं तत्तो य जोयणपुहुत्तं । दोहं तु धनु-पुहुत्तं संमुच्छिमे होइ उच्चत्तं ।।
[२६९] जोयणसहस्स छग्गाउयाइं तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे पक्खीसु भवे धनुपुहुत्तं ।।
[२७०] मणुस्साणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिन्नि गाउयाई, समुच्छिममणुस्साणं पुच्छा, गोयमा ! जह० अंगु० असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, गब्भवक्कंतियमणुस्साणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिन्नि गाउयाई, अपज्जत्तगगब्भवक्कंतियमणुस्साणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगगब्भ-वक्कंतिय-मणुस्साणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं तिन्नि
गाउयाइं ।
वाणमंतराणं भवधारणिज्जा य उत्तरवेउव्विया य जहा असुरकुमाराणं तहा भाणियव्वा, जहा वाणमंतराणं तहा जोइसियाणं वि ।
सुत्तं-२७०
सोहम्मे कप्पे देवाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा० भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसयसहस्सं एवं ईसाण कप्पे वि भाणियव्वं, जहा सोहम्मे कप्पे देवाणं पुच्छा तहा सेसकप्पदेवाणं पुच्छा भाणियव्वा जाव अच्चुतो कप्पो, सणकुमारे भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छ रयणीओ, उत्तरवेउव्विया जहा सोहम्मे भव० जहा सणकुमारा तहा माहिंदे वि भाणियव्वा, बंभलोग-लंतगेसु भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागहं उक्कोसेणं पंच रयणीओ उत्तरवेउव्विया जहा सोहम्मे महासुक्क सहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं॰ असंखेज्जइभागं उक्कोसेणं चत्तारि रयणीओ, उत्तरवेउव्विया जहा सोहम्मे, आणत-पाणत-आरण[दीपरत्नसागर संशोधितः ]
[४५-अनुओगदाराई]
[39]

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68