Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
असंखेज्जइभागं उक्कोसेणं सत्त धणूइं तिन्नि रयणीओ छच्च अंगुलाई तत्थ णं जा सा उत्तरेवउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पन्नरस धणूइं दोन्नि रयणीओ बारस अंगुलाइ ।
सक्करप्पभापुढवीए नेरइयाणं भंते केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा दुविहा पन्नत्ता, तं जहा- भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगलस्स असंखेज्जइभागं उक्कोसेणं पन्नरस धणूई अड्ढाइज्जाओ रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीसं धणूई एक्का रयणी य ।
वालुयप्पभापुढवीए नेरइयाइणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा दुविहा पन्नत्ता, तं जहा- भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं एकतीसं धणूइं इक्का रयणी य, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं बावहिँ धणूइं दो रयणीओ य ।
एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा ; पंकप्पभाए पुढवीए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं बावहिँ धणूइं दो रयणीओ य, उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पणवीसं धनुसयं, धूमप्पहाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइ भागे, उक्कोसेणं पणवीसं धनुसयं, उत्तरवेउव्विय जहन्नेणं अंगुलस्स असंखेज्जइ भागे, उक्कोसेणं अड्ढाइज्जाइं धनुसयाई । तमाए भवधारणिज्जा अंगुलस्स असंखेज्जइ भागे उक्कोसेणं अड्ढाइज्जाइ धनुसयाई, उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धनुसयाई, तमतमापुढवीए नेरइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता, तं जहा भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंच धनुसयाई, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धनुसहस्सं ।
असुरकुमाराणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा! दुविहा पन्नत्ता तं जहाभवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइसत्तं-२६७
भागं, उक्कोसेणं सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगलस्स संखेज्जइभागं उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं ताव भाणियव्वं ।
पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, एवं सुहमाणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणियव्वं, बादराणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणियव्वं, एवं जाव बादर-वाउकाइयाणं पज्जत्तगाणं भाणियव्वं ।
वणस्सइकाइयाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं, सुहमवणस्सइकाइयाणं ओहियाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हं पि जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं, बादरवणस्सइकाइयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं, अपज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं, पज्जत्तगाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं ।
दीपरत्नसागर संशोधितः]
[37]
[४५-अनुओगदाराइं]

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68