Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
[२५३] से किं तं दव्वप्पमाणे ? दव्वप्पमाणे दुविहे पन्नत्ते, तं जहा- पएसनिप्फन्ने य विभागनिप्फन्ने य | से किं तं पएसेनिप्फन्ने ? तं-परमाणुपोग्गले दुपएसिए जाव दसपएसिए संखेज्जपएसिए असंखेज्जपएसिए अनंतपएसिए, से तं पएसनिप्फन्ने । से किं तं विभागनिप्फन्ने ? तंपंचविहे पन्नत्ते तं जहा-माणे उम्माणे ओमाणे गणिमे पडिमाणे | से किं तं माणे ? विहे प० तं० धन्नमाणप्पमाणे रसमाणप्पमाणे य, से किं तं धन्नमाणप्पमाणे? दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारि आढगाइं दोणो सद्धिं आढगाइं जहन्नए कुंभे असीइं आढगाइं मज्झिमए कुंभे आढगसतं उक्कोसए कुंभे अट्ठ य आढगसतिए वाहे । एएणं धन्नमाणप्पमाणेणं किं पओयणं ? एएणं धन्नमाणप्पमाणेणं मुत्तोली-मुरवइड्डर-अलिंद-ओचारसंसियाणं धन्नाणं धन्नमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं धन्नमाणप्पमाणे |
से किं तं रसमानप्पमाणे ? धन्नमाणप्पमाणओ चउभागविवढिए अभिंतरसिहाजुत्ते रसमानप्पमाणे विहिज्जइ, तं जहा- चउसट्ठिया बत्तीसिया सोलसिया अट्ठभाइया चउभाइया अद्धमाणी माणी, दो चउसट्ठियाओ बत्तीसिया दो बत्तिसियाओ, बत्तीसियाओ सोलसिया दो सोलसियाओ अट्ठभाइया दो अट्ठभाइयाओ चउभाइया दो चउभाइयाओ अद्धमाणी दो अद्धमाणीओ माणी | एएणं रसमाणप्पमाणेणं कि पओयणं ? एएणं रसमानप्पमाणेणं वारग-घडग-करग-कलसिय-गग्गरि-दइय-करोडिय-कंडिय संसियाणं रसाणं रसमानप्पमाणनिवित्ति-लक्खणं भवइ, से तं रसमानप्पमाणे | से तं माणे ।।
से किं त उम्माणे उम्माणे-जं णं उम्मिणिज्जड़ तं जहा- अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाइं पलं पंचुत्तरपलसइया तुला दस तुलाओ अद्धभारो बीसं तुलाओ भारो, एएणं उम्माणप्पमाणेणं किं पओयणं ? एएणं उम्माणप्पमाणेणं पत्त-अगरु-तग-चोयय-कुंकुम-खंड-गल-मच्छंडियादीणं दव्वाणं उम्माणप्पमाणनिव्वित्ति लक्खणं भवइ । से तं उम्माणे । सुत्तं-२५३
से किं तं ओमाणे ? ओमाणे-जं णं ओमिणिज्जइ, तं जहा- हत्थेण वा दंडेण वा धणुणा वा जुगेण वा नालियाए वा अक्खेण वा मसलेण वा ।
[२५४] दंडं धनुं जुगं नालियं व अक्खं मुसलं च चउहत्थं ।
दसनालियं च रज्जूं वियाण ओमाणसण्णाए || [२५५] वत्थुमि हत्थमेज्जं खित्ते दंडं धनुं च पंथंमि |
खायं च नालियाए वियाण ओमाणसण्णाए ||
[२५६] एएणं ओमाणप्पमाणेणं किं पओयणं ? एएणं ओमाणप्पमाणेणं खाय-चिय-रचियकरकचिय-कड-पड-भित्ति-परिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वित्तिलक्खणं भवइ, से तं ओमाणे | से किं तं गणिमे ? गणिमे-जं णं गणिज्जइ, तं जहा- एगो दस सयं सहस्सं दससहस्साई सयसहस्सं दससयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओयणं ? एएणं गणिमप्पमाणेणं भितग-भिति-भत्तवेयण-आयव्वयसंसियाणं दव्वाणं गणियप्पमाणनिव्वित्तिलक्खणं भवइ, से तं गणिमे ।
से किं तं पडिमाणे ? पडिमाणे जं णं पडिमिणिज्जइ, तं जहा- गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो, पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिन्नि निप्फावा कम्ममासओ एवं चउक्कओ कम्ममासओ कागण्यपेक्षयेत्यर्थः बारस कम्ममासया
[दीपरत्नसागर संशोधितः]
[34]
[४५-अनुओगदाराइं]

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68