Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ पच्छाणुपुव्वी-असंखेज्जपएसोगाढे जाव एगपएसोगाढे, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी? अणाणुपुव्वी एयाए चेव एगाइयाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं ओवणिहिया खेत्ताणुपुव्वी, से तं खेत्ताणुपुव्वी । [१२६] से किं तं कालाणुपुव्वी ? कालाणुपुव्वी दुविहा पन्नत्ता, तं जहा - ओवणिहिया य अणोवणिहिया य । [१२७] तत्थ णं जा सा ओवणिहिया सा ठप्पा, तत्थ णं जा सा अणोवणिहिया सा पन्नत्ता तं जहा- नेगम-ववहाराणं संगहस्स य । [१२८] से किं तं नेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी ?, तं कालाणुपुवी पंचवा सुत्तं-१२८ तं जहा-अट्ठपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोयारे अनुगमे । [१२९] से किं तं नेगम-ववहाराणं अट्ठपयपरूवणया ? तं० तिसमयईिए आव दससमयट्ठिईए आणुपुव्वीए संखेज्जसमयईिए आणुपुव्वी असंखेज्ज-समयट्ठिईए आणुपुव्वी एग - समयट्ठिईए अणाणुपुव्वी दुसमयट्ठिईए अवत्तव्वए, तिसमयट्ठिईयाओ आणुपुव्वीओ एगसमयट्ठिईयाओ अणाणुपुव्वीओ दुसमयट्ठिईयाओ अवत्तव्वगाइं, से तं नेगम-ववहाराणं अट्ठपयपरूवणया, एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं नेगम ववहाराणं अट्ठपयपरूवयणाए नेगम ववहाराणं भंगसमुक्कित्तणया कज्जइ । [१३०] से किं तं नेगमववहाराणं भंगसमुक्कित्तणया ? नेगम-ववहाराणं भंगसमुक्कित्तणया-अत्थि आणुपुव्वी अत्थि अणाणुपुव्वी अत्थि अवत्तव्वए, एवं दव्वाणुपुव्विगमेणं कालाणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा जाव से तं नेगम-ववहाराणं भंगसमुक्कित्तणया, या णं नेगम-ववहाराणं भंगस मुक्कित्तणयाए किं पओयणं ? एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए नेगमववहाराणं भंगोवदंसणया कज्जइ । [१३१] से किं तं नेगम-ववहाराणं भंगोवदंसणया ?, नेगम-ववहाराणं भंगोवदंसणया तिसिमयट्ठिईए आणुपुव्वी एगसमयट्ठिईए अणाणुपुव्वी दुसमयईिए अवत्तव्वए, तिसमयट्ठिईयाओ आणुपुव्वीओ एगसमयट्ठिईयाओ अणाणुपुव्वीओ दुसमयट्ठिईयाओ अवत्तव्वगाइं, अहवा तिसमयट्ठिईए य एगसमयट्ठिए य आणुपुव्वी य अणाणुपुव्वी य एवं तहा चेव दव्वाणुपुव्विगमेणं छव्वीसं भंगा भाणि-यव्वा जाव से तं नेगम-ववहाराणं भंगोवदंसणया । पन्नत्ता, [१३२] से किं तं समोयारे ? समोयारे - नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोयरंति ?, किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्वी दव्वेहिं अवत्तव्वग दव्वेहिं० ? एवं तिन्नि वि सट्ठाणे समोयरंति इति भाणियव्वं, से तं समोयारे । [१३३] से किं तं अनुगमे ?, अनुगमे नवविहे पन्नत्ते तं जहा : [१३४] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेव ।। [१३५] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि ? नियमा अत्थि एवं दोन्नि वि । नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाई असंखेज्जाई अनंताई ?, नो संखेज्जाई असंखेज्जाई [दीपरत्नसागर संशोधितः ] [४५-अनुओगदाराइं] [17]

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68