Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
[१५६] आकारंता माला ईकारंता सिरी य लच्छी य ।
ऊकारंता जंबू वह य अंता उ इत्थीणं ।। [१५७] अंकारंतं धन्नं इंकारंतं नपुंसगं अच्छिं ।
उंकारंतं पीलुं महुं च अंता नपुंसाणं ।। [१५८] से तं तिनामे ।
[१५९] से किं तं चउनामे ? चउनामे चउव्विहे पन्नत्ते तं जहा- आगमेणं लोवेणं पयईए विगारेणं से किं तं आगमेणं ? आगमेणं-पद्मानि पय
से तं आगमेणं | से किं तं लोवेणं ? लोवेणं-ते अत्र ते ऽत्र पटो अत्र पटो ऽत्र घटो अत्र घटो ऽत्र रथो अत्र रथो ऽत्र से तं लोवेणं । से किं तं पयईए ? पयईए-अग्नी एत्तौ पटू इमौ शाले एते माले इमे, से तं पयईए | से किं तं विगारेणं ? विगारेणं- दण्डस्य अग्रं दण्डाग्रं सा आगता सागता दधि इदं दधीदं नदी ईहते नदीहते मधु उदकं मधूदकं वधू ऊहते वधूहते, से तं विगारेणं, से तं चउनामे ।
[१६०] से किं तं पंचनामे ? पंचनामे पंचविहे पन्नत्ते, तं जहा - नामिक, नैपातिकं आख्यातिकं औपसगिकं मिश्रं | अश्व इति नामिकं खल्विति नैपातिकं धावतीत्याख्यातिकं परीत्यौपसर्गिक संयत इति मिश्रं, से तं पंचनामे ।
[१६१] से किं तं छनामे ? छनामे छव्विहे पन्नत्ते तं जहा- उदइए उवसमिए खइए खओवसमिए पारिणामिए सन्निवाइए । से किं तं उदइए ? उदइए दुविहे पन्नत्ते तं जहा- उदए य उदयसुत्तं-१६१
निप्फन्ने य, से किं तं उदए ? उदए- अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदए । से किं तं उदयनिप्फन्ने ? उदयनिप्फन्ने विहे पन्नत्ते तं जहा- जीवोदयनिप्फन्ने य अजीवोदयनिप्फन्ने य । से किं तं जीवोदयनिप्फन्ने ? जीवोदयनिप्फन्ने अनेगविहे पन्नत्ते तं जहा- नेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोभकसाई इत्थिवेए पुरिसवेए नपुंसगवेए कण्हलेसे जाव सुक्कलेसे मिच्छदिट्ठी अविरए असण्णी अन्नाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्ध अकेवली, से तं जीवोदयनिप्फन्ने ।
से किं तं अजीवोदयनिप्फन्ने ? अजीवोदयनिप्फन्ने अनेगविहे पन्नत्ते तं जहा-ओरालियं वा सरीरं ओरालियसरीरपओगपरिणामिय वा दव्वं वेउव्वियं वा सरीरं वेउव्वियसरीरपओगपरिणामियं वा दव्वं, एवं आहारयं सरीरं तेयगं सरीरं कम्मयं सरीरं च भाणियव्वं । पओगपरिणामिए वण्णे गंधे रसे फासे, से तं अजीवोदयनिप्फन्ने, से तं उदयनिप्फन्ने, से तं उदइए |
से कि तं उवसमिए? उवसमिए दविहे पन्नत्ते तं जहा- उवसमे य उवसमनिप्फन्ने य | से किं तं उवसमे ? उवसमे-मोहणिज्जस्स कम्मस्स उवसमेणं, से तं उवसमे । से किं तं उवसमनिप्फन्ने ? उवसमनिप्फन्ने अनेगविहे पन्नत्ते तं जहा- उवसंतकोहे उवसंतमाणे उवसंतमाए उवसंतलोभे उवसंतपेज्जे उवसंतदोसे उवसंतदंसणमोहणिज्जे उवसंत -चरित्तमोहणिज्जे उवसमिया सम्मत्तलद्धी उवसमिया चरित्तलद्धी उवसंतकसायछउमत्थवीयरागे, से तं उवसम-निप्फन्ने, से तं उवसमिए।
से किं तं खइए ? दुविहे पन्नत्ते तं० खए य खयनिप्फन्ने य । से किं तं खए खएअट्ठण्हं कम्मपयडीणं खएणं, से तं खए | से किं तं खयनिप्फन्ने ? खयनिप्फन्ने अनेगविहे पन्नत्ते तं जहाउप्पन्जनाणदंसणधरे अरहा जिणे केवली खीणआभिणिबोहियनाणावरणे खीणसुयनाणावरणे खीणओहिदीपरत्नसागर संशोधितः]
[23]
[४५-अनुओगदाराइं]

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68