Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
दसपएसोगाढा आणुपुव्वीओ जाव असंखेज्ज-पएसोगाढा आणुपुव्वीओ एगपएसोगाढा अणाणुपुव्वीओ दुपएसोगाढा अवत्तव्वगाइं, से तं नेगम-ववहाराणं अट्ठपयपरूवणया ।
एयाए णं नेगम - ववहाराणं अट्ठपय-परूवणयाए किं पओयणं ।
एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए, नेगमववहाराणं भंगसमुक्कित्तणया कज्जइ, से किं तं नेगम-ववहाराणं भंगसमुक्कित्तणया ? नेगमव-वहाराणं भंगसमुक्कित्तणया अत्थि आणुवी अत्थि अणाणुपुव्वी अत्थि अवत्तव्वए, एवं दव्वाणुपुव्विगमेणं खेत्ताणुपुव्वीए वि ते चेव छव्वीसं भंगा भाणियव्वा, जाव से तं नेगम-ववहाराणं भंगसमुक्कित्तणया ।
सुत्तं- ११४
एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं ?, एयाए णं नेगमववहाराणं भंगसमुक्कित्तणया नेगमववहाराणं भंगोवदंसणया कीरइ, से किं तं नेगम - ववहाराणं भंगोवदंसणया ?, नेगम-ववहाराणं भंगोवदंसणया तिपएसोगाढे आणुपुव्वी एगपएसोगाढे अणाणुपुव्वी दुपएसोगाढे अवत्तव्वए तिपएसोगाढे आणुपुव्वीओ एगपएसोगाढा अणाणुपुव्वीओ दुपएसोगाढा अवत्तव्वयाइं अहवा तिपएसोगाढा य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य एवं तहा चेव दव्वाणुपुव्विगमेणं छव्वीसं भंगा भाणियव्वा जाव से तं नेगमववहाराणं भंगोवदंसणया ।
से किं तं समोयारे ? समोयारे- नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोयरंति- किं आणुपुव्विदव्वेहिं समयोरंति अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वयदव्वेहिं समोयरंति ?, नेगम-ववहाराणं आणुपुव्विदव्वाइं आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुव्विदेहिं समोयरंति नो अवत्तव्वयदव्वेहिं समोयरंति, एवं दोन्नि वि सट्ठाणे समोयरंति त्ति भाणियव्वं, से तं समोयारे ।
से किं तं अनुगमे ? अनुगमे नवविहे पन्नत्ते तं जहा ।
[११५] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेव ।।
[११६] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि ?, नियमा अत्थि, एवं दोन्नि वि, नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाई असंखेज्जाई अनंताइं ? नो संखेज्जाइं नोअसंखेज्जाइं अनंताई, एवं दोन्नि वि, नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा - किं संखेज्जइ भागे होज्जा असंखेज्जइभागे होज्जा संखज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए होज्जा ?, एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा हज्जा असंखेज्जेसु भागेसु वा होज्जा देसूणे लोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । नेगम-ववहाराणं अणाणुपुव्विदव्वाणं पुच्छाए एगदव्वं पडुच्च नो संखेज्जइभागे हज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि ।
नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागं फुसंति- किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगदव्वं पडुच्च संखेज्जइभागं वा फुसंति असंखेज्जइभागं वा फुसंति संखेज्जे भागे वा फुसंति असंखेज्जे भागे वा फुसंति देसूणं लोगं वा फुसंति नानादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति, अणाणुपुव्विदव्वाइं अवत्तव्वगदव्वाइं च जहा खेत्तं नवरं फुसणा भाणियव्वा ।
[दीपरत्नसागर संशोधितः]
[14]
[४५-अनुओगदाराई]

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68