Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
परमाणुपोग्गले य आणुपुव्वी य अणाणुपुव्वी य चउभंगो, अहवा (४) तिपएसिए य दुपएसिए य आणुपुव्वी य अवत्तव्वए य० चउभंगो, अहवा (५) परमाणु पोग्गले य दुपएसिए य अणाणुपुव्वी य अवत्तव्वए य चउभंगो, अहवा (६) अहवा तिपएसिए य परमाणुपोग्गले य दुपएसिए आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य अहवा (७) तिपएसिए य परमाणुपोग्गल य दुपएसिया य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाई य अहवा (८) तिपएसिए य परमा
ए या अवत्तव्वए य, अहवा (९) तिपएसिए य परमाणु पोग्गला य दुपएसिया य आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वाइं च अहवा (१०) तिपएसिया य परमाणुपोग्गले य दुपएसिए य आणुपुव्वीओ य अणाणुपुव्वी य सुत्तं-८८
स
जनानपाओस
वाआ य
अवत्तव्वए य अहवा (११) तिपएसिया य परमाणु पोग्गले य दुपएसिया य आणुपुव्वीओ य अणाणुपुव्वी अवत्तव्वयाइं च अहवा (१२) तिपएसिया य परमाणुपोग्गला य दुपएसिए य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य अहवा (१३) तिपएसिया य परमाणपोग्गला य दुपएसिया य आणपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाइं च | से तं नेगम-ववहाराणं भंगोवदंसणया |
[८९] से किं तं समोयारे?, नेगम-ववहाराणं आणुपुव्विदव्वाइं कहिं समोयरंत- किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहि समोयरंति अवत्तव्वयदव्वेहिं समोयरंति ? नेगम-ववहाराणं आणुपुव्विदव्वाइं आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुव्वि दव्वेहिं समोयरंति नो अवत्तव्वयदव्वेहि समोयरंति ।
नेगम-ववहाराणं अणाणपव्वि दव्वाइं कहिं समोयरंति- किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहि समोयरंति अवत्तव्वयदव्वेहिं समोयरंति ? नेगमववहाराणं अणाणुपुव्विदव्वाइं नो आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहिं समोयरंति नो अवत्तव्वयदव्वेहिं समोयरंति ।
नेगम-ववहाराणं अवत्तव्वयदव्वाइं कहिं समोयरंति- किं आणुपुव्वि दव्वेहि समोयरंति अणाणुपुव्वि दव्वेहिं समोयरंति अवत्तव्वय दव्वेहिं समोयरंति ? नेगमववहाराणं अवत्तव्वयदव्वाइं नो आणुपुग्विदव्वेहिं समोयरंति नो अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वयदव्वेहिं समोयरंति, से तं समोयारे ।
[९०] से किं तं अनुगमे ? अनुगमे नवविहे पन्नत्ते तं जहा :
[९१] संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य ।
कालो य अंतरं भाग भाव अप्पाबडं चेव ।।
[९२] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि ?, नियमा अत्थि, नेगमववहाराणं अणाणपव्विदव्वाइं कि अत्थि नत्थि ? नियमा अत्थि, नेगम-ववहाराणं अवत्तव्वयदव्वाइं कि अत्थि नत्थि ? नियमा अत्थि ।
[९३] नेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं असंखेज्जाइं अनंताइं ? नो संखेज्जाइं नो असंखेज्जाइं अनंताइं, एवं अणाणुपुव्विदव्वाइं अवत्तव्वगदव्वाइं च अनंताई भाणियव्वाइं ।
[९४] नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा- किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखेज्जेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । [दीपरत्नसागर संशोधितः]
[10]
[४५-अनुओगदाराइं]

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68