Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
नेगम-ववहाराणं अणाणुपुव्विदव्वाइं लोगस्स कति भागे होज्जा- किं संखेज्जइभागे होज्जा जाव सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स नो संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा एवं अवत्तव्वगदव्वाणि भाणियव्वाइं ।
[९५] नेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स कति भागं फुसंति-किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोगं फुसंति? एगदव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति असंखेज्जइभागं वा फुसंति संखेज्जे भागे वा फुसंति असंखेज्जे सुत्तं-९५
भागे वा फुसंति सव्वलोगं वा फुसंति नानादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति, नेगम-ववहाराणं अणाणुपुव्विदव्वाणं पुच्छा० एगदव्वं पडुच्च नो संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति नो संखेज्जे भागे फुसंति नो असंखेज्जे भागे फुसंति नो सव्वलोगं फुसंति, नानादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति एवं अवत्तव्वदव्वाणि वि भाणियव्वाणि ।
[९६] नेगम-ववहाराणं आणुपुव्विदव्वाइं कालओ केवच्चिरं होंति? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नियमा सव्वद्धा, अणाणुपुव्विदव्वाइं अवत्तव्वगदव्वाइं च एवं चेव भाणियव्वाइं ।
[९७] नेगम-ववहाराणं आणुपुव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अनंतं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं, नेगम-ववहाराणं अणाणपव्विदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एग समयं उक्कोसेणं असंखेज्जं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं, नेगम ववहाराणं अवत्तव्वगदव्वाणं अंतरं कालओ केवच्चिरं होइ ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अनंतं कालं, नानादव्वाइं पडुच्च नत्थि अंतरं ।
[९८] नेगम-ववहाराणं आणुपुव्विदव्वाइं सेसदव्वाणं कइ भागे होज्जा- किं संखेज्जइ भागे होज्जा असंखेज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा नो असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा, नेगम-ववहाराणं अणाणुपुव्विदव्वाई सेसदव्वाणं कइ भागे होज्जा- किं संखेज्जइभागे होज्जा जाव असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा, एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि ।
[९९] नेगम-ववहाराणं आणुपुव्विदव्वाइं कयरंमि भावे होज्जा- किं उदइए भावे होज्जा उवसमिए भावे होज्जा खइए भावे होज्जा खओवसमिए भावे होज्जा पारिणामिए भावे होज्जा सन्निवाइए भावे होज्जा ? नियमा साइपारिणामिए भावे होज्जा, अणाणपव्वि दव्वाणि अवत्तव्वगदव्वाणि य एवं चेव भाणियव्वाणि |
___ [१००] एएसि णं भंते! नेगम-ववहाराणं आणुपुव्विदव्वाणं अणाणुपुव्विदव्वाणं अवत्तव्वगदव्वाण य दव्वट्ठयाए पएसट्टयाए दव्वट्ठ-पएसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा! सव्वत्थोवाइं नेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए अणाणुपुव्विदव्वाइं दव्वट्ठयाए विसेसाहियाइं आणुपुव्विदव्वाइं दव्वट्ठयाए असंखेज्जगुणाई, पएसट्ठयाएदीपरत्नसागर संशोधितः]
[11]
[४५-अनुओगदाराइं]

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68