Book Title: Agam 45 Anuogdaraim Beiya Chuliya Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ सुत्तं-३५ [३५] से किं तं ठवणासुयं ? ठवणासुयं- जंणं कट्ठकम्मे वा [चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अनेगा वा सब्भाव-ठवणाए वा असब्भावठवणाए वा सुए त्ति] ठवणा ठविज्जइ, से तं ठवणासुयं । नाम-ढवणाणं को पइविसेसो नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा । [३६] से किं तं दव्वसुयं ? दव्वसुयं दुविहं पन्नत्तं० आगमओ य नोआगमओ य । [३७] से किं तं आगमओ दव्वसुयं ? आगमओ दव्वसुयं- जस्स णं सुए त्ति पदं सिक्खियं ठियं जियं मियं परिजियं जाव नो अनुप्पेहाए, कम्हा ? अनुवओगो दव्वमिति कट्ट, नेगमस्स एगो अनुवउत्तो आगमओ एगं दव्वसुयं जाव कम्हा ? जइ जाणए अनुवउत्ते न भवइ, से तं आगमओ दव्वसुयं । [३८] से किं तं नोआगमओ दव्वसुयं ? नोआगमओ दव्वसुयं तिविहं पन्नत्तं तं जहाजाणगसरीरदव्वसुयं भवियसरीरदव्वसुयं जाणगसरीर-भवियसरीर-वतिरित्तं दव्वसुयं । [३९] से किं तं जाणगसरीरदव्वसुयं ? जाणगसरीरदव्वसुयं- सुए त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं तं चेव पुव्वभणियं भाणियव्वं जाव से तं जाणगसरीरदव्वसुयं । [४०] से किं तं भवियसरीरदव्वसुयं ? भवियसरीरदव्वसुयं- जे जीवे जोणीजम्मणनिक्खंते जहा दव्वावस्सए तहा भाणियव्वं जाव से तं भविय-सरीरदव्वसुयं | [४१] से किं तं जाणगसरीर-भवियसरीर-वतिरित्तं दव्वसुयं ? जाणगसरीर-भवियसरीरवतिरित्तं दव्वसुयं-पत्तय-पोत्थय-लिहियं अहवा जाणयसरीर भवियसरीर वइरित्तं दव्वसुयं पंचविहं पन्नत्तं तं जहा-अंडयं बोंडयं कीडयं वालयं वागयं, से किं तं अंडयं ? अंडयं-हंसगब्भाइ, से तं अंडयं । से किं तं बोंडयं ? बोंडयं-कप्पासमाइ, से तं बोंडयं | से किं तं कीडयं ? कीडयं पंचविहं पन्नत्तं तं जहा-पट्टे मलए अंसुए चीणंसुए किमिरागे, से तं कीडयं । से किं तं वालयं ? वालयं पंचविहं पन्नत्तं तं जहा- उण्णिए उट्टिए मियलोमिए कुतवे किट्टिसे, से तं वालयं । से किं तं वागयं ? वागयं-सणमाइ, से तं वागयं, से तं जाणगसरीरभवियसरीर-वतिरित्तं दव्वसुयं । से तं नोआगमओ दव्वसुयं, से तं दव्वसुयं । [४२] से किं तं भावसुयं ? दुविहं पन्नत्तं तंजहा- आगमओ य नोआगमओ य । [४३] से किं तं आगमओ भावसुयं ? आगमओ भावसुयं- जाणए उवउत्ते से तं आगमओ भावसुयं । [४४] से किं तं नोआगमओ भावसुयं ? नोआगमओ भावसुयं दुविहं पन्नत्तं तं जहालोइयं लोगुत्तरियं । [४५] से किं तं लोइयं नोआगमओ भावसुयं ? [तं०]- जं इमं अन्नाणिएहिं मिच्छा-दिट्ठीहिं सच्छंद-बुद्धि-मइ-विगप्पियं, तं जहा- भारहं रामायणं भीमासुरुत्तं कोडिल्लयं घोडयमुहं सगडभद्दि-याओ कप्पासियं नागसुहमं कनगसत्तरी वेसियं वइसेसियं बुद्धवयणं काविलं लोगायतं सद्वितंतं माढरं पुराणं वागरणं नाडगादि अहवा बावत्तरिकलाओ चत्तारि वेया संगोवंगा, से तं लोइयं नोआगमतो भावस्यं | दीपरत्नसागर संशोधितः] [5] [४५-अनुओगदाराइं]

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68