Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Samaysundar, Haribhadrasuri,
Publisher: Shravak Bhimsinh Manek
View full book text
________________
६८२ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. ह | शयनं संस्तारकादि, आसनं पीठकादि, शय्या वसतिः, निषद्या स्वाध्यायादिनूमिः । तथा तेन प्रकारेण तत्काले अवस्थाया औचित्येन नक्तं खएखाद्यादि, पानं चप्रादादि न प्रतिज्ञापयेत् ममत्वदोषात् । श्रथ सर्वत्र ममतादोषपरिहारमाह । ग्रामे शालिग्रामादौ कुले वा श्रावककुले, नगरे अयोध्यादौ देशे च मध्यदेशादी ममेदमिति वा स्नेहमोहं न क्वचिडुपकरणादिष्वपि कुर्यात् । कुतो न स्नेहं कुर्यात् । स्नेह मूलत्वाद्दुःखादीनामिति ॥ ८ ॥
( टीका. ) किंच ए पनि विज ति सूत्रम् । श्रस्य व्याख्या । न प्रतिज्ञापयेन्मासादिकल्प परिसमाप्तौ गछन् भूयोऽप्यागतस्य ममैवेतानि दातव्यानीति न प्रतिज्ञां कार
हस्थम् । किमाश्रित्येत्याह । शयनासने, शय्यां निषद्यां । तथा जक्तपानमिति । तत्र शयनं संस्तारका दि । आसनं पीठकादि । शय्या वसतिः । निषद्या स्वाध्यायादिभूमिः । तथा तेन प्रकारेण तत्कालावस्थौचित्येन जक्तपानं खमखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेन्ममत्वदोषात् । सर्वत्रैतन्निषेधमाह । ग्रामे शालिग्रामादौ कुले वा श्रावककुलादौ नगरे साकेतादौ देशे वा मध्यदेशादौ, ममत्वजावं ममेदमिति स्नेहमोहं न चिपकरणादिष्वपि कुर्यात्तन्मूलत्वाद्दुःखादीनामिति ॥ ८ ॥
गिहिणो वेच्या वडिच्यं न कुका, अनिवायणवंदपूर्ण वा ॥ असं किलिहिं समं वसिका, मुणी चरित्तस्स जन न हाणी ॥ ए ॥
( श्रवचूरिः) उपदेशाधिकार एवैतदाह । गृहिणो वैयावृत्त्यं न कुर्यात् । श्रनिवादनं वाचिक नमस्काररूपं, वन्दनं कायप्रणामरूपं, पूजनं च वस्त्रादिनिः । असं क्लिष्ट - गृहिवैयावृत्त्यादिकरणसंक्लेशरहितैः साधुनिः समं वसेत् । चारित्रस्य मूलगुणादिलक्षणस्य यतो येभ्यः साधुत्र्यः सकाशान्न हानिः । श्रनागतकालविषयं चेदं सूत्रम् । प्रणयनकाले संक्लिष्टसाध्वजावात् ॥ ५ ॥
(अर्थ) उपदेशना अधिकारमांज कहे ठे. गिदियो इत्यादि सूत्र ( गिहिणो ho ) गृहिणः एटले गृहस्थना ( वेयावडियं के० ) वैयावृत्त्यं एटले जेथी गृहस्थ उपर उपकार थाय एवा कांइ पण तेना कामकाज प्रत्ये ( न कुजा के० ) न कुर्यात् एटले न करे. ( वा के० ) अथवा (अनिवायणवंदपूर्ण के० ) अभिवादनवन्दनपूजनं एटले निवादन ते वाणीवडे नमस्कार शब्द उच्चारवो, वंदन ते कायावडे नमकुं अने पूजन ते वस्त्रादिकवडे सत्कार करवो ते प्रत्ये न करे. ( जर्ज के० ) यतः एटले जेना समागममां रहेवाथी ( चरित्तस्स के० ) चारित्रस्य एटले मूलगुण प्रमुख चारि

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771