Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Samaysundar, Haribhadrasuri, 
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 727
________________ अथ दशवेकालिकसूत्रपाठः । १०३ 'जाणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतं पिन्नं नस मणुजाणामि । तस्स जंते पडिक्कमामि । निंदामि । गरिहामि पाएं वो सिरामि । फुच्चे जंते महाए जव मि . सार्ज मुसावाया वेरमणं ॥ २ ॥ *. अहावरे तच्चे जंते महबर दिन्नादाना वेरमणं । सबं ते अदिन्नादाणं पच्चरका मि । से गामे वा नगरे वारणे वा पं वा बहुं वा अणुं वा शूलं वा चित्तमंतं वा चित्तमंतं वा नेव सयं दिनं गिरिहा । नेवन्नेहिं दन्नं गिरहाविका । दिन्नं गिरहंते वि ने न समजाणामि । जावजीवाए तिविहं तिविदेणं मणं वायाए कारणं न करेमि न कारवेमि करंतं पिन्नं न समणुजाणामि । तस्स जंते पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं वो सिरामि । तच्चे जंते महबए उवविजेमि सवार्ड दिन्नादाणा वेरमणं ॥३॥ · प्रहावरे चछे ते महत्वए मेहुणा वेरमणं । सबं ते मेहुणं पञ्चरकामि । से दिवं वा माणुस वा तिरिरकजोणिं वा । नेव सयं मेहुणं सेविका । नेवन्नेहिं मेदुणं सेवाविका । मेदुणं सेवते वि अन्ने न समजामि । जावजीवाए तिविहं तिविहेणं मणेणं वावाए काएणं न करेमि न कारवेमि करंतं पिन्नं न समणुजाणामि । तस्स ते पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं वो सिरामि । चछे अंते महबए उवहि मि सवार्ड मेदुणार्ज वेरमणं ॥ ४ ॥ 1 हावरे पंच ते मए परिग्गहा वेरमणं । सबं अंते परिग्गहं पञ्चरकामि । सेप्पं वा बहुं वा वा थूलं वा चित्तमतं वा चित्तमंतं वा नेव सयं परिगिरिहा । नेवन्नेहिं परिगिएहा विका । परिग्गहं परिगिएहंते वि छान्ने न समणुजाणिका । जावजीवाए तिविहं तिविदेणं मणेणं वाया कायेणं न करेमि न कारवेम करतं पिन्नं न समणुजाणामि । तस्स जंते पडिक्कमामि निंदामि गरिहामि अप्पाएं वो सिरामि । पंचमे ते महए व विमि सघाउ परिग्गहार्ड वेरमणं ॥ ५ ॥ हावरे अंते व राइनो अवार्ड वेरमणं । सबं जंते राइजोणं पञ्चरकामि । से असणं वा पाएं वा खाइमं वा साइमं वा । नेव सयं सई मुंजेा । नेवन्नेहिं राई मुंजाविका । राई मुंजते विन्ने न समजाणेा । जावजीवाए तिविहेणं मणेांवायाए कारणं न करेमि न कारवेमि करंतंपि ने न समणुजाणामि । तस्स जंते पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि । ब अंते वए - aa मि । सा राइनोपार्ड वेरमणं ॥ ६॥ इच्याई | पंच महवयाई राइनो वेरमणबाई अत्तहिविचाए उवसंपत्तिा णं विहरामि ॥ ७ ॥ . से निरकु वा रिकुणी वा संजय विरयप डिहयपच्चरकायपावकम्मो दिया वा रार्ज वा एगर्छ वा परिसागर्छ वा सुत्वा जागरमाणे वा । से पुढविं वा नित्तिं वा सिलं वा लेलुं वा ससररकं वा कार्य ससररकं वा वछं हब्वेण वा पाएण वा कठेण वा किंलिंचे वा अंगुलिआए वा सिलागए वा सिलागहोण वा न आलिहिजा न विलिहिता न घट्टिका न जिंदिका अन्नं न लिहाविद्या न विलिहाविका न घट्टाविका न जिंदाविका । अन्नं लिहतं वा विलितं वा घट्टं तं वा जिंदंतं वा न समणुजाणामि । जावजीवाए तिविहं तिविणं मणे वायाए कारणं न करेमि न कारवेमि करंतं वि अन्नेन समणुजाणामि । तस्स नंते पक्किमामि निंदामि गरिहामि अप्पाणं वो सिरामि ॥ १ ॥ सेकुवा कुणी वा संजय विरयप डिहयपच्चरकायपावकम्मे दिया वा राजे वा एगर्नु वा परिसागर्छ वा सुते वा जागरमाणे वा से उदगं वा उसं वा हिमं वा महित्रां वा करगं वा हरतणुगं वा सुद्धोदगं वा उदजनं वा कार्यं उदनं वा वचं ससिद्धिं वा कार्यं ससिद्धिं वा वनं न मुसिका न संफुसिका । विलिकान पविलिका नारकोमिका न परको मिान आयाविज्ञान पयाविज्ञा अन्नं न मुसाविका न सं फुसा विज्ञान यावीलाविका न पवीलाविज्ञा न अरकोका विका न परकोडाविका नायाविज्ञान पया

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771