Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Samaysundar, Haribhadrasuri,
Publisher: Shravak Bhimsinh Manek
View full book text
________________
दशवैकालिके प्रथमाध्ययनम्। . एयधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थ मिति । तथा चान्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिछमेव।मरश्चतुरिन्द्रियविशेषः। किम्।पिबति मर्यादया पिवत्यापिबति।कम्। रस्यत इति रसस्तं निर्यासं मकरन्दमित्यर्थः। एष दृष्टान्तः।अयं च तदेशोदाहरणमधिकृत्य वेदितव्य इत्येतच्च सूत्रस्पर्शकनियुक्तौदर्शयिष्यति।उक्तं च।सूत्रस्पर्श त्वियमन्येति। अधुना दृष्टान्त विशुछिमाह । नच नैव पुष्पं प्रानिरूपितस्वरूपं कामयति पीडयति। स च चमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः । अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाह ॥ जह नमरोत्ति य एवं, दितो होश आहरणदेसे ॥ चंदमुहिदारिगेयं, सोमत्तवहारणं ण सेसं ॥ १० ॥ व्याख्या ॥ यथा चमर इति चात्र प्रमाणे दृष्टान्तो नवत्युदाहरणदेशमधिकृत्य । यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते । न शेषं कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः॥एवं नमराहरणे, अणियय वित्तित्तणं न सेसाणं ॥ गहणं दिसूतविसुकि, सुत्ते जणिया श्मा चन्ना ॥११॥ व्याख्या ॥ एवं जमरोदाहरणे अनियतवृत्तित्वं गृह्यत इति शेषः। न शेषाणामविरत्यादीनां चमरधर्माणां ग्रहणं दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे नणिता श्यं चान्या सूत्रस्पर्श निर्युक्ताविति गाथार्थः ॥ एक य नणिय कोई, समणाणं कीरए सुविहियाणं । पागोवजीविणो त्ति य, लिप्पंतारंजदोसेण ॥१०॥ ॥ व्याख्या ॥ अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा श्रमणाणां क्रियते सुविहितानामिति। एतदुक्तं नवति। यदिदं पाकनिर्वर्तनं गृहिनिः क्रियते। इदं पुण्योपादानसंकस्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनां । गृहन्ति च ते ततो निदामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते आरम्नदोषेणाहारकरण क्रियाफलेनेत्यर्थः। तथा च लौकिका अप्याहुः ॥ क्रयेण क्रायको हन्ति, उपजोगेन खादकः ॥ घातको वधचित्तेन इत्येष त्रिविधो वधः॥इति गाथार्थः । सांप्रतमेतत्परिहरणाय गुरुराह ॥ वासश्न तणस्स कए, न तणं वहश्कए मयकुलाणं॥नय रुरका सयसाला, फुवंति कए महुयराणं ॥ १३ ॥ व्याख्या ॥ वर्षति न तृणस्य कृते न तृणार्थ मित्यर्थः। तथा न तृणं वर्धते कृते मृगकुलानामर्थाय । तथा न च वृदाः शतशाखाः पुष्प्यन्ति कृतेऽर्थाय मधुकराणामेवं गृहिणोऽपि न साध्वर्थं पार्क निर्वर्तयन्तीत्यतिप्राय इति गाथार्थः । अत्र पुनरप्याह ॥ अग्गिम्मि हवी इय, आश्चो तेण पीणि संतो॥वरिस पयाहियाए, तेणोसहिउँ परोहंति ॥ १०४ ॥ व्याख्या॥ इह यउक्तं वर्षति न तृणार्थमित्यादि । तदसाधु । यस्मादग्नौ हविडूयते । आदित्यस्तेन हविषा घृतेन प्रीणितः सन्वर्षति । किमर्थम्। प्रजाहितार्थ लोकहिताय। तेन वर्षितेन। किम्।ओषध्यः प्ररोहन्त्युजवन्ति। तथाचोक्तम् ॥ अन्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते ॥आदित्याजायते वृष्टिकृष्टेरन्नं

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771