Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 243
________________ गृहपतिसागारि कक्षेत्रा वप्रहः साधर्म कक्षेत्रा वप्रहः चत्रयादीनां जघम्यः क्षेत्रा वप्रहः सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे प्ररूपितो राज्ञः क्षेत्रावग्रहः । अथ गृहपति - सागारिकयोस्तमाहगवणो आहारो, चउद्दिसिं सारियस्स घरवगडा । अघा-गडाई, उडुं गिरि - गेहधय- रुक्खा || ६७६ ॥ 'गृहपतेः' मण्डलेश्वरस्य यावान् 'आधार' विषयः प्रभुत्वविषयभूतश्चतस्रेषु दिक्षु तावान5 स्योत्कृष्ट स्तिर्यगवग्रहः । ' सागारिकस्य' शय्यातरस्य 'गृहवगडा' गृहवृतिपरिक्षेप उत्कृष्ट स्तिर्यग - वग्रहः । द्वयोरपि चाधस्ताद् 'अघा - ऽगडादयः' अघा-गर्दा हदो वा, शब्दाद् वाप्यादयः; ऊर्द्ध 'गिरि-गेहध्वज - वृक्षाः' गिरयः - पर्वताः, वर्त्तिन्यः पताकाः, वृक्षाः - सहकारादयः । साधर्मिकाणां तु क्षेत्रावग्रह तोरत्र नोक्तः, परं बृहद्भाष्ये इत्थमभिहितः - अगडः - कूपः, आदि खित्तोग्गहो सकोस, जोयण साहम्मियाण बोधवं । छद्दिसि जा एगदिसिं, उज्जाणं वा मडंबाई ॥ मडम्बादौ उद्यानं यावदुत्कृष्टः क्षेत्रावग्रहः । शेषं सुगमम् ॥ अथ जघन्यमभिधातुकाम आह 10 २०२ 15 ―― [ अनुयोगाधिकार: गृहध्वजाः - गृहोपरि उत्कृष्टः कुतोऽपि अजहन्नमणुकोसो, पढमो जो आवि चकवट्टीणं । सेनिव रोगाइ, जहन्नओ गहवईणं च ।। ६७७ ॥ 'प्रथमः' देवेन्द्रावग्रहः 'अजघन्योत्कृष्टः ' न जघन्यो न वा उत्कृष्टः किन्तूभयविवक्षारहितः, सर्वदैवैकरूपत्वात् । यश्चाप्यवग्रहः चक्रवर्तिनां सम्बन्धी सोऽप्यजघन्योत्कृष्टः, सर्वच - क्रवर्तिनामाधिपत्यस्यैकरूपत्वात् । ' शेषनृपाणां' चक्रवर्त्तिव्यतिरिक्तानां नृपतीनां गृहपतीनां च रोधकादिषु जघन्यः क्षेत्र वग्रहो द्रष्टव्यः । रोधनं रोधकः - परचक्रेण नगरादेर्वेष्टनम्, आदि20 शब्दादन्यस्याप्येवंविधविरस्य परिग्रहः । इयमत्र भावना - कोऽपि बलवान् राजा मण्डलेश्वरो वा कस्याप्यल्पबलस्य नरपतेर्गृहपतेर्वा बाह्यनीवृतमात्मसात्कृत्य यदा तदीयं नगरादिं निरुध्यावतिष्ठते तदा तस्य तावान् नगरादिमात्रको जघन्यः क्षेत्रावग्रहः || ६७७ ॥ Jain Education International ॥ ६७६ ॥ नगराइ निरुद्ध घरे, जा याऽणुन्ना उदु चरिम जहन्नो । उकोसो उ अनियओ, अचकिमाईचउन्हं पि ॥ ६७८ ॥ 25 'द्वौ चरमौ ' सागारिक- साधर्मिकौ तयोरयं जघन्यः क्षेत्रावग्रहो नगरींदो - केनचिद् राज्ञा निरुद्धे बाहिरिकावास्तव्यजनैरभ्यन्तरतः प्रविशद्भिः शय्यातरगृहं साधर्मिकोपाश्रयो वी यदा १ 'पतेः' सामान्यमण्डलाधिपतेर्यावा' भा० ॥ २ सृष्वपि दिक्षु तावानेवास्यो' भा० ॥ ३ “घरस्स वगडा, वगडा णाम पलितं वतिपरिक्खेव इत्यनर्थान्तरम्" इति चूर्णिः ॥ ४ “उड्डुं पव्वया जोयणियादी, घरोवरिं वा चडितव्वयं होजा झया वा, जहा - इत्थिज्झयो इत्यादि, रुक्खो वा तम्मि चडितव्वयं होजा” इति चूर्णो ॥ ५ 'त्वादिति भावः । य० भा० ॥ ६ 'चक्रनृपतिना नग भा० ॥ ७ दिकं नि भा० ॥ ८ तावन्नग' डे० त० विना ॥ ९र्मिकावग्रहौ तयो' भा० ॥ १० रादाविति, आदिशब्दात् खेटादिग्रहः । तत्र केनचिद् राज्ञा 'निरुद्धे' सर्वतो वेष्टिते सति बाहि भा० ॥ ११ वा अपरा परैः साधर्मिकैरागच्छद्भिर्यदा भा० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296