Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 197
________________ ૧૮૨ અભિનવ લઘુપ્રક્રિયા म. पचे स. पचेताम् पचेथाम् प. पेचे पेचे करिष्यते करिष्येते करिष्यन्ते पचते पचेते करिष्यसे करिष्येथे करिष्यध्वे पचसे पचेथे करिष्ये करिण्यावहे करिष्य महे । पचावहे क्रि. अकरिष्यत अकरिष्येताम् __ अकरिष्यन्त पचेत पचेयाताम् अकरिष्यथा: अकरिष्येथाम् अकरिष्यध्वम् पचेथाः पचेयाथाम् अकरिष्ये अकरिष्यावहि अकरिष्यामहि ॥ पचेय पचेवहि पचताम् 892 डुपचींष् [पच्] पाके - ५॥ पचति पचतः पचन्ति पचस्व पचसि पचे पचथ पचावहै पचथ: पचामि पचावः पचामः । अपचत अपचेताम् स. पचेन् पचेताम् पचेयुः अपचथाः अपचेथाम् पचेतम् पचेत अपचे अपचावहि पचेयम् पचेव पचेम । अ. अपक्त अपक्षताम् पचतु/पचतात् पचताम् अपक्थाः पचन्तु अपक्षाथाम् पच/ अपक्षि पचतम् पचत अपक्ष्वहि पचानि पचाव पचाम । प. पेचाते पेचिषे पेचाथे अपचत् अपचताम् अपचन् पेचिरहे अपचः अपचतम् अपचत अपचम् अपचाव अपचाम । | आ. पक्षीष्ट पक्षीयास्ताम् आ. अपाक्षीत् अपाक्ताम् अपाक्षुः पक्षीष्ठाः पक्षीयास्थाम् अपाक्षीः अपाक्तम् पक्षीवहि पक्षीय अपाक्त अपाक्षम् अपाक्ष्य अपाक्ष्म । श्व. पक्ता पक्तारौ पक्तासाथे पक्तासे पपाच पेचतु: पेचुः पेचिथ/पपक्थ पेचथु: पेच पक्ताहे पक्तास्वहे पपाच/पपच पेचिव पेचिम । भ. पक्ष्यते पक्ष्येते पक्ष्यसे पक्ष्योथे आ पच्यात् पच्यास्ताम् पच्यासुः पच्यास्तम् पक्ष्ये पच्या: पक्ष्यावहे पच्यास्व पच्यासम पच्यास्व पच्यास्म । अपक्ष्यत अपश्येताम् पक्तारौ अपक्ष्यथाः पक्ता अपक्ष्योथाम् पक्कार: अपक्ष्ये पक्कासि पक्तास्थः अपक्ष्यावहि पक्तास्थ पक्तास्मि पक्तास्वः पक्तास्मः । | 893 राजग [ राजू ] दीप्तौं – पक्ष्यति पक्ष्यतः पश्यन्ति व राजति राजतः पक्ष्यसि पक्ष्यथ: पक्ष्याथ राजसि राजथ: -पक्ष्यामि पक्ष्याव: पक्ष्यामः । राजामि राजावः अपक्ष्यत् अपरान अपक्ष्यताम् अपक्ष्यन् राजेताम् अपक्ष्यः अपक्ष्यातम् अपक्ष्यत राजेः राजेतम् अपक्ष्यम् अपक्ष्याव अपक्ष्याम ॥ राजेयम् राजेव पचन्ते पचध्वे पचामहे । पचेरन् पचेध्वम् पचेमहि । पचन्ताम् पचध्वम् पचोमह । अपचन्त अपचध्वम् अपचामहि । अपक्षत अपग्ड्ढवम्-ग्ध्वम् अपक्ष्महि । पेचिरे पेचिध्वे पेचिमहे । पक्षीरन् पक्षीध्वम् पक्षीमहि । पक्तारः पक्तावे पक्तास्महे । पक्ष्यन्ते पक्ष्यध्वे पक्ष्यामहे । अपक्ष्यन्त अपक्ष्यध्वम् अपक्ष्यामहि । यु राजन्ति राजथ राजामः । राजेयुः राजेत राजेम । कि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310