Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
૨૬૪
स.
प.
問
अ.
प.
श्र.
भ.
भुञ्ज्यात्
भुञ्ज्याताम्
भुञ्ज्याः
भुज्यातम्
भुञ्ज्याम्
भुञ्ज्याव
भुनक्तु / भुक्तात् भुक्ताम्
भुधि / भुङ्क्ात् मुङ्क्तम् भुनजानि
भुनजाव
आ. भुज्यत्
भुज्याः
अमुनक
अभुनक
अभुनजम्
अभौक्षीन्
अभौक्षीः
अक्षम्
भोज
स.
वुभेोजिथ
भेज
प
भेक्ष्यति
मोक्ष्यसि
भोक्ष्यामि
क्रि. अभोक्ष्यत्
व. भक्
भक्षे
भुजे
भुज्यासम्
भोक्ता
भोक्तासि
भोक्तास्थः
भोक्तास्मि भोक्तास्वः
अभोक्ष्यताम्
अमोक्ष्यः अभोक्ष्यः अम् अभोक्ष्याव
9
भुञ्जीय
भक्ताम्
अमुक्ताम्
अभुङ्क्तम्
3
अभुज्य
अभोक्ताम
अभोक्तम्
अभौदव
भुङ्क्ष्व
बुभुजतुः
बुभुजथुः
भु
भुनजे
भुज्यास्ताम्
मुज्यास्तम
भुज्यास्व
भोक्तारी
त्राणादन्यत्र “भुनजः ०" [३.३.३७] इत्यात्मनेपदे
भुजाते
भजाये
भुञ्जीत
भुञ्जीयाताम
भंजीथाः भाञ्जीथाम
भञ्जीवहि
Jain Education International
मक्ष्यितः
भोक्ष्यथः
भोदयावः
भज्य हे
2
भजाताम
9
मजाथाम
भुञ्ज्यु:
भुञ्ज्यात
भुञ्ज्याम |
भुञ्जन्तु
भुक्त
भुनजाम ।
৩
भानजा है
अभुञ्जन्
अभुक्त
अभुज्म ।
अभौक्षुः
अभोक्त
अमौक्ष्म
बुभुजुः
बुभुज
भुज्यासुः
भुज्यास्त
भुज्यास्म ।
भोक्ताः
भोक्तास्थ
भोक्तास्मः
मोक्ष्यन्ति
भोक्ष्यथ
भोक्ष्यामः ।
अभोक्ष्यन्
अभोक्ष्यत
अभोक्ष्याम |
भुञ्जते
भ
भज्महे ।
भुञ्जीरन्
भञ्जीध्वम्
भञ्जीमहि ।
भञ्जताम्
भरध्वम्
भुनजामहै।
७
ह्य
अ.
7.
भा
५.
भ.
व.
स.
अभुङ्क्त अभुक्थाः
अभुजि
अभक्त
अमक्थाः
अमक्षि
बुभुजे
बुभुजिपे
क्रि. अभोक्ष्यत
7.
भक्षीष्ट
भक्षीष्ठाः
द्य.
अक्षीय
भोक्ता
भोक्तासे
भोक्ता हे
मोक्ष्यते
मोक्ष्यसे
मोक्ष्ये
अभोक्ष्यथाः
अभोक्ष्ये
अनक्ति
अनक्षि
अनज्मि
अञ्ज्यात्
अज्याः
अञ्ज्याम्
आनक्
आनक्
आनजम्
अभक्षाताम्
अभक्षाथाम्
For Private & Personal Use Only
अमुञ्जाताम्
अभुजाथाम्
अभुज्ज्वहिं
9
अमवहि
"
અભિનવ લઘુપ્રક્રિયા
अभुञ्जत अश्वम्
बुभजाते
चुभ जाये
बुजिव
भक्षीयास्ताम्
भक्षीयास्थाम्
भुक्षीवहिं
भोक्तारौ
भोक्तासा
भोक्तास्वहे
भोक्ष्येते
मोक्ष्येथे
भोक्ष्यावहे
1489अप् [ अ ] व्यक्तत्रक्षण- कान्ति-गतिपु, व्यक्ति: प्रकटता, म्रक्षणं घृतादिसेकः प्रगट २१, थी हु, गण, यु.
अञ्जन्ति
अभोक्ष्येताम्
अमोक्ष्येथाम्
अभोक्ष्यावहि
अतः
अक्थः
अज्वः
अ/क्तात् अङ्क्ताम् अधि/ अनजानि
अक्तम्
अनजाव
भुमहि ।
अक्षत
अमरध्वम् ग्ड़्दवम्
1
अम बुभुजिरे
आताम्
आतन्
आव
बुभमिहे ।
भक्षीरन्
मक्षीध्वम्
भक्षीमहि ।
भोक्तारः
भोक्ताध्वे
भोक्तास्महे ।
भोक्ष्यन्ते
भोtera
भोक्ष्यामहे ।
अभोक्ष्यन्ते
अभोक्ष्यध्वम्
अभोक्ष्यामहि ।
अज्याताम् अञ्ज्युः
अञ्ज्यातम्
अञ्ज्यात
अञ्ज्याव
अञ्ज्याम |
अक्थ
अमः ।
अञ्जन्तु
अक्त
अनजाम ।
आञ्जन्
आइत
आम ।
www.jainelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310