Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
અભિનવ લધુપ્રક્રિયા
स.
. जानन्ति जानीथ जानीमः ।
बन्नीयुः बध्नीयात बध्नीयाम ।
जानीयुः जानीयात जानीयाम ।
बघ्नन्तु बनीत बनाम ।
घ.
1540 ज्ञाश् [ज्ञा ] अवबोधने.
जानाति जानीत: जानासि जानीय: जानामि जानीव: जानीयात् जानीयाताम् जानीया: जानीयातम् जानीयाम् जानीयाव जानातु/जानीतात् जानीताम् जानीहि/ , जानीतम् जानानि नानाव अजानात् अजानीताम् अजानाः अजानीतम्
अजानाम् अजानीव म. अज्ञासीत् अज्ञासिष्टाम्
अज्ञासी: अज्ञासिष्टम् अज्ञासिषम्
अज्ञासिव
बध्नीयात् बध्नीयाताम् बनीयाः बन्नीयातम् बध्नीयाम बनीथाव बध्नातु/बनीतात् बध्नीताम् बध्नतु/ बघ्नीतम् बध्नानि बध्नाव अवघ्नात् अबधनीताम् अबध्नाः अबध्नीतम् अबध्नाम् अवनीव अभान्त्सीत् अबान्द्वान अभान्सीः अबान्द्धम अभान्सम् अभन्स्वः बबन्ध
बबन्धतुः बबन्द्ध बबिन्धथ बबन्धथुः बबन्ध बबन्धिव
जानन्तु जानीत जानाम । अजानन् अजानीत अजानीम। अज्ञासिषुः अज्ञासिष्ट अज्ञासिष्म ।
अबध्नन् अबध्नीत अवध्नीम। अभान्त्सुः अबान्द्ध अभानमः ।
अ.
बबन्धुः बबन्ध बबन्धिम ।
आ.
जज्ञो
बध्यात् बध्या: बध्यास
जज्ञतु: जज्ञथुः जज्ञिव
बध्यासुः बध्यास्त बध्यास्म ।
जतिथ/जज्ञाथ
जज्ञ जज्ञम ।
बध्यास्ताम् बध्यास्तम बध्यास्व बन्द्धारी बन्द्धास्थः बन्द्रावः
जज्ञो
श्व.
झायास्ताम्
ज्ञायास्तम् ज्ञायास्व ज्ञेयास्ताम् ज्ञेयास्तम् ज्ञेयास्व ज्ञातारौ ज्ञातास्थः
बन्द्धा बन्द्भासि बद्धास्मि भन्स्यति भन्स्यसि भन्स्यामि
ज्ञायासुः ज्ञायास्त ज्ञायास्म । ज्ञेयासुः ज्ञेयास्त ज्ञेयास्म । ज्ञातारः ज्ञातास्थ
बन्द्धार: बन्द्वास्थ बन्द्धारमः भन्स्यन्ति भन्स्य थ भन्स्यामः ।
आ. ज्ञायात्
ज्ञायाः झायासम् ज्ञेयाद जेयाः ज्ञेयानम् ज्ञाता ज्ञातासि ज्ञातास्मि ज्ञास्यति ज्ञास्यसि झास्यामि अज्ञास्यत् अज्ञास्यः अज्ञास्यम्
भन्स्यतः भन्स्य थ: भन्स्थावः
क्रि.
अभन्स्यत् अभन्स्यः अभन्स्यम्
अभन्स्यताम् अभन्स्य तम् अभन्स्याव
अभन्स्यन् अभन्स्य त अभन्तस्याम ।
ज्ञातास्वः ज्ञास्यतः ज्ञास्यथ: ज्ञास्यावा अज्ञास्यताम् अज्ञास्यतम् अज्ञास्थाव
ज्ञातास्मः। ज्ञास्यन्ति झास्यथ ज्ञास्यामः । अज्ञास्यन् अज्ञास्यत अज्ञास्याम ।
1558 अशश् [अश] भोजने. पा. अश्नाति अश्नीतः
अन्नन्ति अश्नासि अग्नीथः अग्नीथ अनामि अनीव: अनीमः । अश्नीयात् अग्नीयाताम् अश्नीयुः अश्नीयाः अश्नीयातम् अश्नीयात अश्नीयाम् अश्नीयाव अश्नीयाम । अश्नातु/अनीतात् अनीताम् अननु अशान/ , अनीतम् अनीत अश्नानि अश्नाव अश्नाम ।
1552 बन्धंश [बन्ध ] बन्धने मां . बध्नाति बधनीत: बध्नन्ति बध्नासि बनीथः बन्नीथ बध्नामि बध्नीवः बध्नीमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310