Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
२८०
अ.
प.
आ
8.
स.
Q.
अमीषह
छ.
अस
भ
साहया
भ. साहयिष्य सहिष्य
प
ससाह
सेहिथ
सहास / ससह
साह्या
सह्या
साहयितासहिता
हीतू, हिष्टाम्, हिषु:
ही, हिष्टम्, हिष्ट, हिषम्,हिष्व, हम ।
क्रि. असाहयिष्या - त्, ताम्, न्, असहिष्य म्, वाम ।
कण्डूय
अकण्डूय
अकण्डू
तू, ताम्, न्, , तमू, त म्, वाम
कण्डूया
ञ्चकार, ञ्चक्रतुः, ञ्चकुः ञ्चकर्थ, ञ्चक्रथुः, ञ्चक्र, ञ्चकार / ञ्चकर, ञ्चकृत्र, वकृम म्बभूव, मास, इत्यादि ।
अथ " धातोः कण्डवादेर्यक" [३/४/८] इति सूत्रसूचिताः कण्डूप्रभृतयः सौत्रा उच्यन्ते 1992 कण्डूग् [ कण्डू ] गात्रविघर्षणे वाजवु. व. कण्डूय ति, तः, न्ति, सि, थः, थ, मि वः, मः ।
कण्डूये
Jain Education International
सेहतुः
सेहथुः
सेहिव
तू स्ताम् सुः
सम्, स्व, स्म ।
रौ, रः, स्मि, स्वः, स्मः,
ति, तः, न्ति,
शमिवः, मः ।
सेहु:
सेह
सेहिम ।
स्तम, स्त,
सि, स्थः, स्थ,
त्, ताम, नू,
म, वि, मि,
सि, थः, थ,
तु / तात्, ताम्; न्तु, - / तात्, तमू, त,
, तम् त,
त्, ताम्, यु:,, तम्, त,
थम् व, म ।
नि, वाम
:, तम् त,
यीत्, यिष्टाम्, विषुः,
य:, विष्टम् यिष्ट, विषम्, यिष्व, यिष्म ।
ञ्चकार, ञ्चक्रतुः, ञ्चक्रुः ञ्चकर्थ, ञ्चक्रथुः, ञ्चक्र ञ्चकार / ञ्चकर, ञ्चकृषञ्चकृम । म्भू, मास, इत्यादि ।
मा. कण्डूया
4.
17.
व.
स.
५.
क्रि. अकण्डूयिष्य त्, ताम्, न्, माव, मि ।
प.
कण्डूयिता -
४.
म.
कण्डू -
अण्डूयिष्य- ति, तः, न्ति, सि, थ, थ, मि वःमः ।
कण्डूये
कण्डू
अकण्डू
अ. अकण्डूथि -
अण्डूया
मा कण्डूयिपी
અભિનવ લઘુપ્રક્રિયા
त्, स्ताम, सु:,, स्तम्, स्त,
सम, वाम
रो, रः, सि. खः, स्थ स्मि, स्वः स्मः ।
यत, येताम् यन्त, यथा:, येथाम् यध्वम्, ये, यावहि यामहि ।
कण्डूति -
कण्डूयि -
-
त, याताम्, रनू,
थाः, याथाम्, ध्वम् य, वहि, महि ।
For Private & Personal Use Only
क्रि. अकण्डूथि
यताम्, येताम् यन्ताम्
यस्व, येथाम, यध्वम् यै यावहे यामहे ।
:, तम् त,
यते, येते, यन्ते यसे, येथे, यध्वे ये, यावहे, यामहे ।
ष्ट, षाताम् षत,
ष्ठाः षाथाम् इदवम्-त्रम दवम् षि वहि ष्महि ।
क्रे, ञ्चक्राते, किरे ञ्चकृषे, ञ्चक्राथे, ञ्चकृदवे, ञ्चक्रे, ञ्चकृहे, ञ्चकृमहे । म्बभूव, मास, इत्यादि ।
ष्ट यास्ताम् रन् ष्ठा, यास्थाम्, द्रवम्-ध्वम् य, वहि, महि
रौ, रः, से, साथ, वे, हे, स्व, स्महे ।
ष्यते ष्येते, ध्यन्ते
ध्यसे, "येथे, ध्यध्वे च्ये ष्यावहे, ध्यामहे ।
ष्यत, ष्येताम् व्यन्त, यथा, ष्येथाम् व्यध्वम्, ष्ये, व्यावहि ष्यामहि ।
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310