Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 292
________________ ધાતુ રૂપાવટી ह्य मुमुष ममुषिव आश्नात् आश्माः आश्नाम् आशीत् आशी: आशिषम् भाश आशिष आश आनन् आ नीत आनीम। आशिषुः आशिष्ट आशिष्म । मध्यासुः आश्नीताम् आनीतम् आश्नीव आशिष्टाम आशिष्टम् आशिष्व आशतुः आशथुः आशिव मध्याः मध्यास्ताम् मध्यास्तम् मध्यासम् भाशुः आश आशिम । म. भा. अश्यात् अश्यास्ताम् अश्यासुः अश्या. अश्यास्तम् अश्यास्त अश्यासम् अश्यास्व अश्यास्म । अशिता अशिंतारी अशितार: अशितासि अशितास्थः अशितास्थ अशितामि अशितास्वः अशिताम: अशिष्यति अशिष्यतः अशिष्यन्ति अशिष्यसि अशिष्यथ: अशिष्यथ अशिष्यामि अशिष्याव: अशिष्यामः । अशिष्यत् अशिष्यताम् अशिष्यन् अशिष्यः अशिष्यतम् अशिष्यत 1563 मुषश् [मुष्] सोये यारी वी. व. मुष्णाति मुष्णीतः मुष्णनित मुष्णामि मुष्णीय: मुष्णीय मुष्णामि मुष्णीव: मुष्णींमः । स. मुष्णीयात् मुष्णीयाताम् मुष्णीयुः मुष्णीयाः मुष्णीयातम् मुष्णीयात मुष्णीयाम् मुष्णीयाव मुष्णीयाम । मुमोष मुमुषतु: मुमुषुः मुमोषिय मुमुषथुः मुमोष मुमषिम । मा. मुख्यात् मध्यास्त मुष्यास्व मुष्यास्म । मोषिता मोषितारौ मोषितारः मोषितासि मो पतास्वः मोषितास्थ मोषितास्मि मोषितास्वः मोषितास्मः । मोषिष्यति मोषिष्यतः मोषिष्यन्ति मोषिष्यसि मोषिष्यथ: मोषिष्यथ मोषिष्यामि मेषिष्याव: मोषिष्यामः । कि. अमेोषिष्यत् अमोषिष्यताम् अमोषिष्यन् अमाषिष्यः अमोषिष्यतम् अमोषिष्यत अमाषिष्यम अमो षष्याव अमेषिष्याम । अथ णितश्वरादयो वर्णक्रमेण प्रस्तयन्ते 1566 चुरण [चुर] स्तेये. यावी . चारयति चोरयतः चोरयन्ति चारयसि चोरयथ: चोरयथ चारयामि चरियावः चोरयामः । चारयेत् चेरयेताम् चारयेयुः चारयः चारयेतम चारयेत चारयेयम चोरयेव चारयेम । चारयतु/चरयतात् चोरयताम् चारयन्तु चोरय/ चोरयतम् चोरयत चोरथाणि चोरयाव चोरयाम । अचोरयत् अचोरयताम् अचोरयन् अचोरथः अचोरयतम् अचोरयत अचोरयम् अचोरयार अचोरयाम । अचूचुरत् अचूचुरताम् अचूचुरन् अचूचुरः अचूचुरतम् अचूचुरत अचूचुरम् अचूचुराव अचूचुराम । चोरयाञ्चकार चोरयाञ्चक्रतुः चोरयाञ्चक: चोरयाञ्चकर्थ चोरयाञ्चक्रथुः चोरयाञ्चक्र चोरयाञ्चकार/चकर चोरयाञ्चकृव चोरयाञ्चकम । चोरयाम्बभूव चोरयाम्बभूवतुः चोरगाम्बभूवुः चोरयाम्बभूविथ चोरयाम्बभूत्रथुः चोरयाम्बभूव चोरगाम्बभूव चोरगाम्बभूविव चोरयाम्बभूविम। मुष्णन्तु मुष्णीत मुष्णाम। मुष्णातु/मुष्णीतात् मुष्णीताम् मुषाण, मुष्णीतम् मुष्णानि मुष्णाव अमुष्णात् अमुष्णीताम् अमुष्णाः अमुष्णीतम् अमुष्णाम् अमुष्णीव अमोषीत् अमोषिष्टाम अमोषी: अमोषिष्टम् अमोषिषम् अमोषिष्व अमुष्णन् अमुग्णीत अमुष्णीम । अमोषिषुः अमोषिष्ट अमोषिष्म । अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310