Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 290
________________ ધાતુ રુપાવશી वृणीत वृणीथा: वृणीय वृणीताम् प. 6. घ. भ. प. अवरीष्ठाः अवरीषि भवूट' अ अबूषि ववरे वरिषे aat मा. वरिषीष्ट 明 वृण अवृणीत अवृणीथाः अवृणि भ. अरिष्ट अवरिष्ठाः अरिष अवरीष्ट रिषीष्ठाः वरिषीय बूट वर्षष्ठा: बूर्षीय नरिता वरितासे चरिताहे वरीता जनता से बतादे वरिष्यते नरिष्यसे वरिष्ये वरीयते गरीष्यसे गरीष्ये Jain Education International वृणीयाताम् वृणीरन् वृणीयाथाम् वृणीध्वम् वृणीहि वृणीमह वृणाताम् वृणाथाम् है अवृणाताम् अवृणाथाम् अवृणीवहि पवूर्षाताम् अबूर्वाश्राम् अह अवरिषाताम् araरिषत अरिषाथाम् अरिदाम-दाम्-ध्छाम् अवरिवहि अवरिष्महि । अवरीषाताम अगरीषत अरीषाथाम् अदवम् दवम्-ध्वम् अहि अवरीष्महि । अबूर्षत यस्ता वर्षीयास्थाम् हि वरिवारो वृणताम् वृणीध्वम् वगते aaरिरे aaराथे ववरिध्वे द्रवे व विहे aafरमहे । रिषीयास्ताम् वरिषीरन वरिषीयास्थाम् वरिषीढ़ाम्-नम् रिधीमहि । रितासाथे चरितास्वहे गरीतारौ चरीतासाथे वरीता हे वरिष्येते वर येथे वरियान हे अवृणत अवृणीध्वम् अवृणीमहि । गरीष्येते वरीष्येथे गरीष्याव हे अवूड द्रवम्-दवम् अह । बूर्षीन् चूर्षीढ़गम् वरिवार; वरिताध्वे रितास्महे । गरीवारः बरीताध्वे रीतास्महे । वरिष्यन्ते ६. रिष्यध्वे वरिष्यामहे । वरीयन्ते य वरीष्यामहे । क्रि. अवरिष्यत् araरिष्यथाः अवरिष्ये स. प. घ. भ. 1524 ज्यां [य] ] हानौ वयोहानावित्येके डीन थधुं घ. जिना ति जिनीत: जिना सि जिनीथ: जिनामि जिनीव: प. श्व. अवरीष्यत अवरष्यथाः अवरीष्ये भ. क्रि. जिनी यात् जिनीया: जिनीयाम् अजिनात् अजिनाः अजिनाम् आ. जीयात् जीया: जीवासन अज्यासीत् अज्यासी: अज्यासिषम् जिनातु /जिनीतात् जिनीताम् जिनीहि जिनीराम् जिनानि जिनाव ज्याता ज्यावासि ज्यातास्मि ज्यास्यति ज्यास्यसि ज्यास्यामि अवरिष्यताम् अवरिष्यन्त अवरिष्येथाम् अवरिष्यध्वम् अवरिष्यावहि अवरिष्यामहि । अज्यास्यत् अज्यास्यः अव्यास्यम् अवता अवरीष्येथाम् अवरीष्यन्त अवरोष्यध्वम् अवध्यावहि अवष्यामहि । For Private & Personal Use Only जिज्यौ जिज्यतु: जिज्यिथ / जिज्याथ जिज्यथुः जिज्यौ जिज्यिव जिनीयाताम् जिनीयातम् जिनीयाव अजिनीताम् अजिनीतम् अजिनीव ज्यासिष्टाम् अभ्यासिष्टन अज्यासिव जीयास्ताम् जीयास्तम् जीयास्व ज्यातारी ज्यातास्थः ज्यातास्त्रः २७५ ज्यास्यतः ज्यास्यथः ज्यास्यावः अज्यास्यताम् अज्यास्यतम् अज्यास्याम जिनन्ति जिनीथ जिनीमः जिनीयुः जिनीयात जिनीयाम | जिनन्तु जिनीत जिनाम | भनिन् अदिनीत अजिनीम | अज्या सिधुः भज्यासिष्ट अज्याष्म जिज्युः जिज्य जिज्यिम । जीवसुः जीयास्त जीयास्म | ज्यातार: ज्यातास्थ ज्यातास्मः । ज्यास्यन्ति ज्यास्यथ ज्यास्यामः । अज्यास्यन् अज्यास्यत अज्यास्याम | www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310