Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
२७४
प.
भा.
.
भ.
व्यस्तरीष्ट
अस्तरीषाताम् अस्तरीषत
अस्तरीष्ठाः अस्तरीषाथाम् अस्तरीड्दवम् दवम्-ध्वम् अस्तरीष्वहि अस्तरीष्महि ।
अस्तरीषि
अस्तीर्षाताम् अस्तीर्णत अस्तीर्षाथाम् अस्तीई'द्रवम्-द्रवम् अस्ती हि अस्तीर्ष्महि ।
तस्तराते
तस्तरा
तस्तरिव
अस्तीष्ट'
मस्तीष्ठः
अस्तीर्ष
'तस्तरे
तस्तरिषे
तस्तरे
स्तरिषीष्ट
स्तरिषीष्ठाः
स्तरिषीय
स्तीर्षीष्ट
स्तीर्षीष्ठाः
स्तीर्षीय
स्तरिता
स्वरिता से
स्तरिताहे
स्तरीता
स्तरीतासे
स्तरीताहे
स्तरिष्यते
स्तरिष्यसे
स्तरिष्ये
स्तरीष्यते
स्तरीष्य से
स्तरीष्ये
क्रि. अस्तरिष्यत
स्तरिषीयास्ताम् स्तरिषीरन्
स्तरिषीयास्थाम् स्तरिषीढ़वम्-ध्वम् तरीहि ।
स्तरिषीवहि
Jain Education International
स्तीर्षीयास्ताम् स्तीर्धीरन्
स्तीर्षीयास्थाम्
स्तीर्षीद्ववम्
ह
स्तीर्षीमहि ।
स्तरितारौ
स्तरितासाथे
स्तरितास्वहे
स्तरीतारौ स्तरीतासाथे
arat
स्तरिष्येते
स्तरिष्येथे
स्तरिष्यावहे
तस्तरिरे
तस्तदिवे ध्वे
तस्तरिम |
स्तरीष्येते
स्तष्येथे
स्तरीयाव
स्तरितार:
स्तरिताध्वे
स्तरितास्महे ।
स्तरीतारः
स्तरीताध्वे
स्तरीतास्महे |
अस्तरीष्येताम् अस्तरीष्यन्त
अस्तरीष्यथाः अस्तरीष्येथा॑म् अस्तरीण्यध्वम्
अस्तरिष्ये
अस्तरिष्यावहि व्यस्तरिष्यामहि ।
स्तरीष्यत
अस्तरीष्यथाः
अस्तरीष्ये
वृणीय :
वृणीव:
स्तरिष्यन्ते
स्तरिष्यध्वे
स्तरिष्यामहे
स्तरीष्यन्ते
स्तरीष्यध्वे
स्तरष्यामहे ।
स्तरीयेताम् स्तरीष्यन्त अस्तरीष्येथाम् अस्तरीष्यध्वम् अस्तरीष्यावहि अस्तरीष्यामहि ।
२५.
1523 वृगश् [ॣ ] वरणे स्वीअर,
व
वृणाति
वृणीत:
वृणासि
वृणामि
वृति
वृणीथ
वृणीमः ।
स.
प.
ह्य
अ.
प.
४.
वृणीयात्
वृणीया:
वृणीयाम्
वृणातु / वृणीतात्
वृणीहि / वृणीतात्
वृणानि
भ.
अवृणात्
अवृणा:
अवृणाम्
अवारीत्
अबारी:
अवारिषम्
भावूत्
दूर्भः
वूर्यासम्
वरिता
वरितासि
वरितास्मि
वरीता
वासि
वरीतास्मि
ववार
ववरिथ
ववार / वर
वरिष्यति
वरिष्यसि
वरिष्यामि
वरीष्यति
वष्यसि
यामि
क्रि. अगरिष्यत्
अरिष्य:
अरिष्यम्
अरीष्यत्
अवरीष्यः
अयम्
व. वृणीते
वृणीषे
वृणे
For Private & Personal Use Only
वृणीयाताम्
वृ
वृणीयाव
वृणीताम्
वृणीतम्
वृणाव
अवृणीताम्
वृणीतम्
अवृणीव
वारिष्टाम्
अवारिष्टम्
अत्रारिष्व
ववरतुः
ववरथुः
Rafta
दूर्यास्ताम्
वूर्णस्तम्
स्व
वरितारौ
वरितास्थः
वरितास्व:
वरीतारौ
वरीतास्थः
वरीतास्वः
અભિનવ લઘુપ્રક્રિયા
वृणीषुः
वृणीयात
वृणीयाम |
वरिष्यत:
वरिष्यथः
वरिष्यावः
वरीष्यतः
वरीष्यथः
वरीष्याव:
वृणाते
वुणाये
वृणीव
वृणन्तु
वृणीत
वृणुाम |
अवृणन्
अवृणीत
अवृणीम |
अवारिषुः
अवारिष्ट
अमारिष्म ।
ववरु:
ववर
ववरिम
बूर्यासुः
वूस्त
वूम
वरितार:
वरितास्थ
वरितास्मः ।
तार:
वरीतास्थ
वरीतास्मः ।
वरिष्यन्ति
वरिष्यथ
वरिष्यामः ।
बरीष्यन्ति
Patter
वरीष्यामः ।
अवरिष्यताम्
अरिष्यतम्
अरिष्याव अरिष्याम
अवरीष्यताम्
अवरीष्यन्
अवष्यतम् अवरीयत
अगरीष्याव
अरिष्यन्
अरिष्यत
अरीष्याम |
वृणते
वृणीध
घृणीमहे |
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310