Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
२७२
धाता
आ. पविषीष्ट पविषीयास्ताम् पविषीरन्
पविषीष्ठाः पविषीयास्थाम् पविषीदवम्-चम् पविषीय पविधीवहि पविषीमहि । पविता पवितारौ पवितारः पवितासे पवितासाथ पवितावे पविताहे पवितास्वहे पवितास्महे । पविष्यते पविष्येते पविष्टन्ते पविष्यसे पविष्येथे पविष्यश्वे
पविण्ये पविष्यावहे पविष्यामहे । कि. अपविष्यत अपविण्येताम् अपविष्यन्त
अपविष्यथाः अपविष्येथाम अपविध्यध्वम् अपत्रिष्ये अपविष्यावहि अपविष्यामहि । 1520 धूगशू [५] कम्पने. ध्रु .
घोतासि धातास्मि धविष्यति धविष्यसि धविण्यामि धोष्यति धोष्यसि धोष्यामि अधविष्यत् अधविष्यः अधविष्यम् अघोष्यत् अधोष्यः अधोष्यम धुनीते
અભિનવ લઘુપ્રક્રિયા धोतारो धोतारः धोतास्थ:
धोतास्थ धोतास्वः
धोतास्मः । धविष्यतः धविष्यन्ति धविष्यथ: धविष्यथ घरिष्याव: धविष्यामः । धोध्यतः धोध्यन्ति धोष्यथ: धोन्यथ धोष्याव: धोष्यामः । अधविष्यताम् अधविष्यन् अधविष्यतम् अधविष्यत अधविष्याव अधविष्याम । अधोध्यताम् अधोयन अधोष्यतम अधोष्यत अधोष्याव अधोष्याम । धुनाते
क्रि.
व.
घars
धुनाति धुनासि धुनामि
धुनीत: धुनीथः धुनीव
धुनन्ति धुनीथ
धुनीषे धुने
धुनते धुनीवे
धुनाथे घुनीबहे
धुनीरन्
धुनीयात् धुनीयाताम् धुनीयाः धुनी यात धुनीयाम धुनीयाव धुनातु/धुनीतात् धुनीताम् धुनीह/धुनीतात धुनीतम् धुनानि धुनाव अधुनात् अधुनीताम् अधुनाः अधुनीतम् अधुनाम् अधुनीव अधावीत् अधाविष्टाम् अधावी: अधाविष्टम् अधाविषम् अधाविश्व
धुनीन: धुनीयुः धुनी गत धुनीयाम । धुनन्तु । धुनीत धुनाम । अधुनन् अधुनीत अधुनीम । अधाविषुः अधाविष्ट अधाविष्म ।
अ.
धुनीमहे । धुनीत धुनी याताम् धुनीथाः धुनीयाथाम् धुनीध्वम् धुनीय धुनीवहि धुनीमहि । धुनीताम् धुनाताम् धुनताम धुनीष्ण धुनाथाम् धुनीध्वम्
धुनागहै घनामहै । अधुनीत अधुनाताम्
अधुनत अधुनीथाः अधुनाथाम् अधुनीधनम् अधुनि अधुनीवाह अधुनीमहि । . अधनिष्ट अधनिषाताम् अघनिषत अधनिष्ठाः अधनिषाथाम् अधवि दगम-दाम-दाम् अधनिषि अघधिकाहि अधनिष्महि ।
अधोषाताम् अधोषत अधोष्टाः अयोगाथाम् अघोड्दवम् ध्वम् अघोषि अधोयहि अधोष्महि ।
दुधुगिरे दुधुनाथे दुधुनिध्वे-दवे दुधुनिरहे
दुधुनिमहे । धविषीष्ट धविषीयास्ताम धविषीरनू धविषीष्ठाः धविषीयास्थाम् धविषीदवा-स्वम् धविषीय धविषीवहि घविधीमहि ।
दुधाव
दुषवतुः
अधोष्ट
भा
दुधुलाते
दुधविथ दुधाव/दुधव धूयात् धूया: धूयासम् धविता धरितानि धवितास्मि
दुधुवथुः दुधुविव धूयास्ताम् धूधास्तम् धूयास्त्र धवितारौ धवितास्थः धवितास्वः
दुधुविम। धूयासुः धूयास्त धूयास्म । धवितारः
दुधुनिषे
दुधुवे
आ
धवितास्थ
धवितास्मः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310