Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 287
________________ २७२ धाता आ. पविषीष्ट पविषीयास्ताम् पविषीरन् पविषीष्ठाः पविषीयास्थाम् पविषीदवम्-चम् पविषीय पविधीवहि पविषीमहि । पविता पवितारौ पवितारः पवितासे पवितासाथ पवितावे पविताहे पवितास्वहे पवितास्महे । पविष्यते पविष्येते पविष्टन्ते पविष्यसे पविष्येथे पविष्यश्वे पविण्ये पविष्यावहे पविष्यामहे । कि. अपविष्यत अपविण्येताम् अपविष्यन्त अपविष्यथाः अपविष्येथाम अपविध्यध्वम् अपत्रिष्ये अपविष्यावहि अपविष्यामहि । 1520 धूगशू [५] कम्पने. ध्रु . घोतासि धातास्मि धविष्यति धविष्यसि धविण्यामि धोष्यति धोष्यसि धोष्यामि अधविष्यत् अधविष्यः अधविष्यम् अघोष्यत् अधोष्यः अधोष्यम धुनीते અભિનવ લઘુપ્રક્રિયા धोतारो धोतारः धोतास्थ: धोतास्थ धोतास्वः धोतास्मः । धविष्यतः धविष्यन्ति धविष्यथ: धविष्यथ घरिष्याव: धविष्यामः । धोध्यतः धोध्यन्ति धोष्यथ: धोन्यथ धोष्याव: धोष्यामः । अधविष्यताम् अधविष्यन् अधविष्यतम् अधविष्यत अधविष्याव अधविष्याम । अधोध्यताम् अधोयन अधोष्यतम अधोष्यत अधोष्याव अधोष्याम । धुनाते क्रि. व. घars धुनाति धुनासि धुनामि धुनीत: धुनीथः धुनीव धुनन्ति धुनीथ धुनीषे धुने धुनते धुनीवे धुनाथे घुनीबहे धुनीरन् धुनीयात् धुनीयाताम् धुनीयाः धुनी यात धुनीयाम धुनीयाव धुनातु/धुनीतात् धुनीताम् धुनीह/धुनीतात धुनीतम् धुनानि धुनाव अधुनात् अधुनीताम् अधुनाः अधुनीतम् अधुनाम् अधुनीव अधावीत् अधाविष्टाम् अधावी: अधाविष्टम् अधाविषम् अधाविश्व धुनीन: धुनीयुः धुनी गत धुनीयाम । धुनन्तु । धुनीत धुनाम । अधुनन् अधुनीत अधुनीम । अधाविषुः अधाविष्ट अधाविष्म । अ. धुनीमहे । धुनीत धुनी याताम् धुनीथाः धुनीयाथाम् धुनीध्वम् धुनीय धुनीवहि धुनीमहि । धुनीताम् धुनाताम् धुनताम धुनीष्ण धुनाथाम् धुनीध्वम् धुनागहै घनामहै । अधुनीत अधुनाताम् अधुनत अधुनीथाः अधुनाथाम् अधुनीधनम् अधुनि अधुनीवाह अधुनीमहि । . अधनिष्ट अधनिषाताम् अघनिषत अधनिष्ठाः अधनिषाथाम् अधवि दगम-दाम-दाम् अधनिषि अघधिकाहि अधनिष्महि । अधोषाताम् अधोषत अधोष्टाः अयोगाथाम् अघोड्दवम् ध्वम् अघोषि अधोयहि अधोष्महि । दुधुगिरे दुधुनाथे दुधुनिध्वे-दवे दुधुनिरहे दुधुनिमहे । धविषीष्ट धविषीयास्ताम धविषीरनू धविषीष्ठाः धविषीयास्थाम् धविषीदवा-स्वम् धविषीय धविषीवहि घविधीमहि । दुधाव दुषवतुः अधोष्ट भा दुधुलाते दुधविथ दुधाव/दुधव धूयात् धूया: धूयासम् धविता धरितानि धवितास्मि दुधुवथुः दुधुविव धूयास्ताम् धूधास्तम् धूयास्त्र धवितारौ धवितास्थः धवितास्वः दुधुविम। धूयासुः धूयास्त धूयास्म । धवितारः दुधुनिषे दुधुवे आ धवितास्थ धवितास्मः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310