Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
ધાતુ પાવલી
ग्रहण
प. गृहीताम् - गृह्णाताम गृहणताम् गृहणीष्व गृहूणाथाम् गृहणीध्वम्
गृहणीवहै गृहणीमहै । अगृहणीत अगृहणाताम् अगृहगत अगृीथाः अगृह्णाथाम् अगृहणीध्वम्
अगृहिण भगृहणीवहि अगहणीमहीं । म. अग्रहीष्ट अग्रही याताम् अग्रहीषन
अग्रहीष्ठाः अग्रहीषाथाम् अग्रहीइदवम्-दवम्-ध्वम् |
अग्रहीषि अग्रहीष्वहि अग्रहीष्महि । ६. जगृहे
अगृहिरे जगृहिले
जगृहिंदवे-ध्वे जगृहे जगृहिवहे जगृहिमहे । ।
अपुनन् अपुनीत अपुनीम । अपाविषु: अगविष्ट
आविष्म । पुपुयुः
पुपुत्र
जगृहाते जगृहाये
अपुनात् अपुनाः अपुननाम अपावीन् अपावीः अपाविषम् पुपाव पुपविथ पुपाव/पुपव पूणत् पूयाः पूयासम् पविता पवितासि पवितास्मि पविष्यात पविष्यसि पविष्यामि अपविष्यत् अपविष्यः अपविष्यम्
अपुनीताम् अपुनीतम् अपुनीव अपाविष्टाम् अगाविष्टम् अपाविध पुपुक्तः पुपुक्थुः पुपुवित्र पूयास्ताम् पूधास्तम् पूयास्व पवितारी पवितास्थः पवितास्वः पविष्यतः पविष्यथः पविष्याव: अपविष्यताम् अपविष्यतम् आविष्याव
पुपुविम । पूयासुः पूयास्त पूयास्म । पवितार: पवितास्थ पवितास्मः । पविष्यन्ति
आ. ग्रहीषीष्ट व ग्रहीषीष्ठाः
ग्रहीषीय ग्रहीता ग्रहीतासे ग्रहीताहे
भA..
पविष्यथ
ग्रहीषीयास्ताम् ग्रहीषीरन् ग्रहीषीयास्थाम् ग्रहीषीदवम्-स्वम् ग्रहीषीरहि ग्रहीषीमहि । ग्रहीतारौ ग्रहीतार: ग्रहीतासाथे ग्रहीताध्वे महीतास्वहे ग्रहीतास्महे । ग्रहीष्येते
ग्रहीष्यन्ते ग्रहीष्येथे ग्रहीष्यध्वे ग्रहीष्यावहे ग्रहीष्यामहे ।
ग्रहीयताम् अग्रहीष्यन्त अग्रही येथाम् अग्रहीष्यध्वम् अग्रहीष्यावहि अग्रहीष्यामहि ।
पविष्यामः । अपविष्यन् अपविष्यत अपविष्णम ।
पुनते
ग्रहीष्यते ग्रहीष्यसे
ग्रहीष्ये क्रि. अग्रहीष्यत
अग्रहीष्यथाः अग्रहीष्ये
पुनीते पुनीषे
पुनाते पुनाये
पुनीध्वे
स.
पुनीत
पुनै
अथ क्रयाद्यन्तर्गणः प्वादिः वादे स्वः [४/२/१०५]
__ इति हस्वप्रयोजनः प्रदाते. 1518 पूगा [पू] पवने, पवनं शुद्धिः. शुद्ध ४२. व. पुनाति पुनीतः पुनन्ति पुनासि
पुनीयः पुनीय
पुनीवः पुनीमः । पुनीयात् पुनीयाताम् पुनीयुः पुनीशः पुनीयातम् पुनीयात पुनीयाम् पुनीयाव पुनीयाम । पुनातु/पुनीतात् पुनीताम् पुनन्तु पुनीहि , पुनीतम् पुनानि पुनाव पुनाम ।
पुनीवहे पुनीमहे ।
पुनीयाताम् पुनीरन् पुनीथाः पुनीयाथाम पुनीध्वम् पुनीय
पुनीवहि पुनीमहि । पुनीताम पुनाताम् पुनताम् पुनीष्व पुनाथाम् पुनीश्वम्
पुनावहै पुनामहै । अपुनीत अपुनाताम् अपुनत अपुनीथाः अपुनाथाम्
अपुनीध्वम् अपुनि अपुनीवहि अपुनीमहि । अपविष्ट अपविषाताम् अरविषत अपविष्ठाः अपविषाथाम् अविवम्-द्रवम्-ध्वम् अपविषि अपविष्वहि अपविष्महि ।
पुपुराते पुपुवाथे पुपुविवे-ध्वे पुषविवहे पुषविमहे ।
पुनामि
अ.
पुपुवे
पुपुविरे
पुनीत
पपविषे पपवे
७७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310