Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 283
________________ भा અભિનવ લઘુપ્રક્રિયા 1501 क्षयी [क्षण ] हिंसायाम् हिंसावी . | प. क्षणुताम् क्षण्वाताम क्षण्वताम् व. क्षणोति क्षणुष्व क्षण्वन्ति क्षण्वाथाम क्षणुतः क्षणुध्वम् क्षणवावहै क्षणाषि क्षण क्षणवामहै क्षणुथः क्षणुथ क्षणामि क्षणुवः क्षण्वः क्षणुमः/क्षण्मः । अक्षणुत अक्षण्वाताम् अक्षण्वत अक्षणुथाः क्षणुयाताम् क्षणुयुः क्षणुयात् अक्षण्वाथाम् अक्षणुध्वम् । अक्षण्वि अक्षणुबहि-वहि अक्षणुमहि-ग्महि । क्षणुयाः क्षणुयातम् क्षणुयात क्षणुयाम् क्षणुयाम । अ. अक्षत/अक्षणिष्ट अक्षषाताम् अक्षणिषत क्षणोन/शणुतात् क्षणुनाम् अक्षथा:/अक्षणिष्ठाः अक्षणिषाथाम् अक्षणिश्वम्-बम् क्षण्वन्तु क्षणु/क्षणुतात् क्षणुतम् क्षणुत अक्षणिषि अक्षणिष्वहि अक्षणिष्महि । क्षणवानि क्षणवाव क्षणवाम । चक्षणे चक्षणाते चक्षणिरे चक्षणाये चक्षणिषे चक्षणिध्वे अक्षणोत् अक्षणुताम् अक्षण्वनू अक्षणोः चक्षणे चक्षणिवहे चक्षणिमहे । अक्षणुतम् अक्षणुत अक्षणवम् अक्षणुच/अक्षण्व अक्षणुम अक्षण्म क्षणित्रीष्ट क्षणिषीयास्ताम् क्षणषीरन् अक्षणिष्टाम् क्षणिषीष्ठाः अक्षणीत अक्षणिषुः क्षणिषीयास्थाम् क्षणिषीध्वम् क्षणिषीय अक्षणी: अक्षणिष्टम् अक्षणिष्ट क्षणिषीवहि क्षणिधीमहि । अक्षणिषम् अक्षणिध्व अक्षणेष्म । क्षणिता क्षणितारौ क्षणितारः क्षणितासे क्षणितासाथे क्षणितावे ५. चक्षाण चक्षणतु: चक्षणः चक्षणिथ क्षणताहे क्षणितास्वहे क्षणितास्महे । चक्षणथुः चक्षण चक्षाण/चक्षण चक्षणिव चक्षणिन । क्षणष्यते क्षणिष्येते क्षणष्यन्ते क्षणिष्यसे क्षणिष्येथे क्षणिष्यध्वे आ. क्षण्यात् क्षण्यास्ताम् क्षण्यासुः क्षणिष्ये क्षणिष्यावहे क्षणिष्यामहे । क्षण्या : क्षण्यास्तम् क्षण्यास्त क्षण्यासम् क्षण्यास्व क्षण्यास्म । अक्षणिष्यत अक्षणष्येताम् अक्षणिष्यन्त अक्षणिष्यथाः क्षणितासै अक्षणिष्येथाम् श्व. वणता अक्षणिष्यध्वम् क्षणितारः क्षणितास्थ: अक्षणिष्ये अक्षणिष्यावहि क्षणतासि अक्षणिष्यामहि । क्षणितास्थ क्षणितास्मि क्षणितास्वः क्षणितास्मः । | "रषवर्णादू०" [२/३/६३] इति नस्य णस्तां सर्वत्र ज्ञेयम्। म. क्षणिष्यति क्षणिष्यतः . क्षणिष्यन्ति ___ अथक्रयादयः, नाविकरणा वर्णक्रमेण प्रस्तूयन्ते, वाणिष्यसि क्षणिष्यथ: क्षणिष्यथ | 1512 डुक्रींगा [क्री ] द्रव्यविनिमये, विनिमय, दाणिण्यामि क्षणिष्याव: क्षाणिष्यामः । । परिवर्त, इत्यर्थः. परी. शित्त्वां क्रयादित्वज्ञापनार्थम् क्रि. अक्षणिष्यत् अक्षाणिष्यताम् अक्षणिष्यन् व. क्रीणाति क्रीणीतः क्रीणन्ति अक्षणिष्यः अक्षणिष्यतम् अक्षाणिष्यत क्रीणासि क्रणीथः क्रीणीय अक्षणिष्यम अक्षणिष्याव अक्षणिष्याम। क्रीणामि क्रीणीमः । व. क्षणुते क्षण्वाते क्षण्वते श्रीणीयात् क्रीणीयाताम् क्रीणीयुः क्षणुषे क्षण्वाथे क्षणुवे क्रीणीयाः क्रीणीयातम् क्रीणीयात क्षण्वे क्षाणुवहे क्षण्वहे क्षणुमहे क्षण्महे । क्रीणीयाम् क्रीणीयाव क्रीणीयाम | क्षण्वीत क्षण्वीयाताम् क्षण्वीरन् । क्रीगात क्रीणीतात् क्रीगीताम् क्रीणन्तु क्षण्वीथा. क्षण्वीयाथाम् क्षण्वीध्वम् क्रीणीहि क्रीणीतम् क्रीणीत क्षण्वीय क्षण्वीवहि क्षण्वीमहि । क्रीणानि क्रीणाव क्रीणाम । म. क्रि. क्रीणीवः य राव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310