Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 282
________________ ધાતુ રૂપાવી वनिता सनिवासे तनिवा व. भ. क्रि. अवनिष्यत अनिष्यथाः अनिष्ये स. प. Q. 1500 षणुग्री [ सन् ] दाने. हेवु. व. सनात सनोषि सनोमि अ. प. तनिष्यते रानिष्यसे तनिष्ये आ. म. सनुयात् सनुयाः सनुयाम् सतोतु / सनुतात् सनु / सनवानि "" असनात् अमना: असनवम् असानीत् असानी : असानिषम् असनीत् असनी: असनिषम् ससान सेनिथ सान / सन शनिवारौ नितासा वनितास्व तनिष्येते रानिष्येथे afaorat Jain Education International अत निष्येताम् अत निष्येथाम् अत निष्यावहि सनुतः सनुथः सनुवः / सन्त्र: सनुयाताम् सनुवातम सनुयाव सनुताम् सनुतम् सनवात्र असनुताम् असनुतम् असन्त्र -नुव असानिष्टाम् असानिष्टम् असा निष्व असनिष्टाम् असनिष्टन असनिष्व सेनतुः सेनथु: सेनिव सन्यात् सन्याः सन्यासम् सनिता सनितासि सनितास्मि सनितास्वः सन्यास्ताम सन्यास्तम् सन्यास्व सनितारौ रुनितास्थः वनितारः वनिताध्वे वनितास्महे । तनिष्यन्ते तनिष्यध्वे निष्यामहे | अवनिष्यन्त अत निष्यध्वम् अनिष्यामहि । सन्वन्ति सनुथ सनुमः/सन्मः । सनुयुः सनुयात सनुयाम सन्वन्तु सनुत सनत्राम । असन्वन् असनुत असन्म- नुम । असा निषुः असानिष्ट असानिष्म । असनिषुः असनिष्ट असनिष्म । सेनुः सेन सेनिम | सन्यासुः सन्यास्त सन्यास्म । सनिवार : सनितास्थ सनितास्मः । भ. क्रि. असनिश्यत् असनिष्य: असनिष्यम् व स. प. स्व. अ. प. सनिष्यति सनिष्यसि निष्यामि M. म. सनुते स सन्वे सन्वीत सन्त्रीथाः सन्वीय सनुतम् सनुव सनौ आ. सनिषीष्ट सनिषीष्ठाः सनिषीय असनिषे से सेनिषे से सनिता सनिवासे सनिता सनिष्यते सनिय से सनिष्ये क्रि. असनिष्यत असनिष्यथाः असनिष्ये For Private & Personal Use Only सनिष्यतः सनिष्यथः सनि याव: असनिष्यताम् असनिष्यन् असनिष्यतम् असनिष्यत असनियाव असनिष्याम सन्वाते सन्वाये सनुत्रहे / सन्वहे सन्वीयाताम् सन्त्रीयाथाम् सन्वी वहि असनुत असभ्वाताम् असन्वत असनुथाः असन्वाथाम् असनुध्वम् areन्त्रि असन्वहि / अनुवहि असन्महि / असनुम है । असाव / असत / असनिष्ट असनिषताम् असनिषत असथाः/ असाथाः / असनिष्ठाः असनिषाथाम् असनिड्वम्-ध्वम् व्यसनिष्महि । सन्त्रताम् सन्ाथाम् सनवावहै सेना सेना सेनिवहे २१७ सनिवारौ सनतास सनिश स्व सनिष्येते सनिष्येथे नया सनिष्यन्ति सनिष्यथ नियामः । ताम् अस निष्येथाम् अस निष्यावहि सन्वते सनुध्वे सनु महे / सन्महे । सन्वीन् सन्वीवम् सन्वीमहि । सन्वताम् सनुध्वम् सवामहै । सनिषीयास्ताम् सनिधीरन सनिषीयास्तम् सनित्रीध्वम् सनीहि सीमहि । सेनिरे से निवे सेनिमहे | सनिवार : सनिताध्वे नितास्महे । सनिष्यन्ते सनिष्यध्वे निष्यामहे । असनिष्यन्त अस निष्यध्वम् अनिष्यामहि । www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310