Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
ધાતુ રુપાવલી
अ. आजीत् ___ आजिष्टाम् आजिषुः । ह्य अशिनट अशिंष्टाम् अशिंषनू आञ्जीः आञ्जिष्टम् आञ्जिष्ट
मशिनट अशिष्टम् अशिष्ट आञ्जिषम्
आञ्जिष्व आञ्जिष्म । । अशिनषम् अशिष्व अशिष्म । आनञ्ज आनञ्जतु: आनञ्जः
अशिषत् अशिषताम् अशिषनू आनञ्जिथ आनञ्जयु: आनञ्ज
अशिष: अशिषतम् अशिषत आनञ्ज आनञ्जिव । आनञ्जिम ।
अशिषम् अशिषाव
अशिषाम। आ. अज्यात् अज्यास्ताम् अज्यासुः
प. शिशेष शिशिषतु: शिशिषुः अज्याः अज्यास्तम् अज्यास्त
शिशेषेथ शिशिषथुः शिशिष अज्यासम अज्यास्व अज्यास्म ।
शिशेष शिशिषिव शिशिषिम । श्व. अजिता अजितारी अजितारः
आ. शिष्यान् शिष्यास्ताम् शिष्यासुः अजितास अजितास्थः अजितास्थ
शिष्याः शिष्यास्तम् शिष्यास्त अजितास्मि अजितास्वः । अजितास्मः। शिष्यासम् शिष्यास्त्र शिष्यास्म । अङ्कता अङ्कतारौ अङ्कारः
शेष्टा शेष्टारौ
शेष्टारः अडूकनासि अकास्थः अनास्थ
शेष्टासि शेष्टास्थ: शेष्टास्थ । अङ्तास्मि अङ्तास्वः अतास्मः ।
शेष्टास्मि शेष्टास्वः शेष्टास्मः । भ. जयत अजध्यतः अजिष्यन्ति
भ. शेक्ष्यति शेक्ष्यतः शेक्ष्यन्ति अजिष्यति अजयथः अजिष्यथ
शेक्ष्यसि शेक्ष्यथः शेक्ष्यथ अजिष्यामि अजिष्यावः अजिष्यामः
शेक्ष्यामि शेक्ष्याव: शेक्ष्यामः । अश्यति अश्यातः अश्यान्ति
क्रि. अशेक्ष्यत् अशेक्ष्यताम् अशेश्यन् अश्यासि अक्ष्यथ: अश्यथ
अशेश्यः अशेक्ष्यतम् अशेक्ष्यत अश्यामि अदयावः अक्ष्यामः ।
अशेश्यम् अरोझ्याव अशेश्याम । कि आजियत् गजिष्यताम् आजियन्
आजिष्याः आजष्यतम् आब्जियत ___1495 तृहप् [तृह ] हिंसायाम. हिंसा ४२वी. आजिभ्यम् आजिष्याव आजष्योम । व. तृणेदि
तृण्डः
तृहन्ति आध्यत् आश्यताम् आक्ष्यन्
तृणेक्षि
तृण्डः तृण्ड आक्ष्यः आयातम् आश्यात
तृणेहि
तृमः । आय-श्याम् अइ.याव आइ-श्याम ।।
तृह्यात् तृह्याताम् तृयुः 1432 शिलप [शि] विशेषणे, विशेषग
तृह्याः तृह्यातम् तृह्यात
तृह्याम् तृह्याव तृधाम । गुगनरोत्सादनम् मय शुस २५१५१२३॥. घ. शिनटि शिष्टः शिंषन्ति
प. तृगेद्धातूण्डात् तृण्वाम्
तृहन्तु शिंष्ठः शिनक्षि
शिष्ठ तृण्डि/ , तुण्ढम्
तृण्ड शिंश्वः शिनाम शिंष्मः
तृणहाव तृणहानि
तृणहाम । शिंष्यात् शिष्याताम् शिंष्युः
अतृणेट अतृण्टाम् अतूहन् शिष्याः शिष्यातम् शिष्यात
अतृणेट् ਰਾਫ
अतृण्ड शिष्याम् शिंष्याव शिंष्याम ।
अतणहम्
अतृह्म । शिनष्टु/शिष्टात् शिंष्टाम् शिंषनु
अतीत् अहिष्टाम् अहिषुः शिड्ढि-ण्ढि शिष्टात् शिष्टम् शिंष्ट
अतींः
अतर्हिष्टम् अतर्हिष्ट शिनषाणि शिनषाव शिनपाम । । अतर्हिषम् अतर्हिष्व ... अतर्हिष्म ।
अतृह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310