Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 278
________________ ધાતુ પાવલી २६३ 4. छेत्स्यति छेत्स्यतः छेत्स्यन्ति । 1486 भोप [भञ्ज् ] आमद ने. Hing, छेत्स्यसि छेत्स्यथा छेत्स्य थ વાળી નાખવું, छेत्स्यामि छेत्स्यायः छेत्स्यामः। व. भनक्ति भड्क्तः भञ्जन्ति अच्छेत्स्वत् अच्छेत्स्यताम् अच्छेत्स्यनू भनक्षि भइ-क्थ: भड्-क्थ अच्छेत्स्यः अच्छेत्स्यतम् __ अच्छेत्स्यत भनज्मि भवः भर्तमः। अच्छेत्स्यम् अच्छेत्स्याव अच्छेत्स्याम । भञ्ज्या भज्याताम् भञ्ज्युः छिन्ते छिन्दाते छिन्दते भञ्ज्याः भञ्ज्यातम भञ्ज्यत छिन्त्से छिन्दाथे छिन्वे भञ्ज्याम् भञ्ज्याव भञ्ज्याम । छिन्दे छिन्द्वहे छिन्द्महे भनक्तु/भड्.क्तात् भड्-ताम् भजन्तु छिन्दीत छिन्दीयाताम् छिन्दीरन् भइ-ग्धि/ भडूक्तम् भक्त छिन्दीथाः छिन्दीयाथाम् छिन्दीध्वम् भन जानि भनजाव भनजाम । छिन्दीय छिन्दीवहि छिन्दीमहि । अभनक् अभड्क्ताम् अभञ्जन् छिन्ताम् छिन्दाताम् छिन्दन्ताम् अभनक अभड्क्त म् अभइक्त छिन्त्स्व छिन्दाथाम् छिन्द्वम् अभनजम् अभव अभज्म । छिनदै छिनदावहै छिनदामहै । अभाड्-क्षीत् अभाड्क्ताम् अभाड्-क्षुः अच्छिन्त्त अच्छिन्दाताम् अच्छिन्दत अभाइ-क्षीः अभाड्क्त म् ___ अभाड्-क्त मच्छिन्दाथाम् अच्छिन्द्वम् अभाइ-क्षम् अभाड्:क्ष्व अभाइ-क्ष्म । अच्छिन्द अच्छिन्दहि अच्छिन्महि । बभञ्ज बभजतु: बमजुः म. अच्छित्त बभञ्जः अच्छित्साताम् अच्छित्सत वभजिथ/बभइ-क्थ भञ्जथुः बभंज बभजिव बभजिम । अच्छित्थाः अच्छित्साथाम् अच्छिद्ध्वम्-दृद्ध्वम् अच्छित्सि अच्छित्स्वहि अच्छित्स्महि । आ. भज्यास्ताम् भज्यासुः भज्या : भज्यास्तम् भज्यास्त प. चिच्छिदे चिच्छिदाते चिच्छिदिरे भज्यासम मज्जास्व भज्यास्म । चिच्छिविषे चिच्छिदाथे चिच्छिदिवे चिच्छिदे चिच्छिदिवहे भक्तारौ चिच्छि दमहे ।। भक्ता भइ-क्तारः भइ-क्तासि भडूक्तास्थः भइ-क्तास्थ आ. छित्सीष्ट छित्सीयास्ताम् छित्सीरन् भइ-क्तास्मि भक्तास्वः भइ-क्तास्मः । छित्सीष्ठाः छित्सीयास्थाम् छित्सी ध्वम् भक्ष्यति भक्ष्यतः भक्ष्यन्ति छित्सीय छित्सीवहि छित्सीमहि । भक्ष्यसि भक्ष्यथ: भक्ष्यथ व. छेत्ता छेत्तारी छेत्तारः भक्ष्यामि भक्ष्याव: भक्ष्यामः । छेत्तासे छेत्तासाये छेत्तावे अभक्ष्यत् अभक्ष्यताम् अभक्ष्यन् छेत्ताहे छेत्तास्वहे छेत्तास्महे । अभक्ष्यः अभक्ष्यतम अभश्यत छेत्स्य ते छेत्स्योते छेत्स्यन्ते अभक्ष्यम् अभक्ष्याव अभक्ष्याम । छेत्स्यसे छेत्स्येथे छेत्स्यवे 1487 भुजंप [भुज् ] पालना-ऽभ्यवहारयोः। छेत्स्ये छत्स्यावहे छेत्स्यामहे । अभ्यवहारो भोजनम. पालनj, पा. क्रि. अच्छेत्स्यत अच्छेत्स्येताम् अच्छेत्स्यन्त | व. भुनक्ति भुक्तः अच्छेत्स्यथाः अच्छेत्स्येथाम अच्छेत्स्यध्वम भुनक्षि भुक्थः भुक्थ अच्छे स्ये अच्छेत्स्यावहि अच्छेत्स्यामहि । भुनजिम भुवः भुज्मः । भज्यात् - - भुञ्जन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310