Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
२५४
अ.
प.
४.
आ. लिप्सीष्ट
लिप्सीष्ठाः
लिप्सीय
भ.
क्रि.
स.
प.
अल्पित
अलिपथा:
अलिपे
अलिप्त
अलिप्साताम्
अलिप्या: अलिप्साथाम्
अलिप्सि अलिप्सावहि
घ.
लिलिपे
लिलिपिषे
लिलिपे
म.
लेप्ता
लेप्ता से
लेप्ता हे
लेप्स्यते
लेप्स्यसे
लेप्स्ये
अलेप्स्यत
अप्स्यसे
अस्
कृन्नेत्
कृन्तेः
कृन्तेयम्
कृन्तु / कृन्ततात्
कृन्त
कृन्तानि
"
अलिपेताम्
अलिपेथाम्
अलिपावहि
अकृतत्
अकृन्तः
अकृन्तम्
कर्तीत् अकर्ती:
अकर्तिषम्
Jain Education International
लिलिमाते
लिलिपाथे
लिलिविहे
लेप्तारौ
लेप्तासाधे
लेप्ताखहे
1325 कृतैत् [ कृत ] छेदने छे६५.
वृन्ततः
व. कृन्तति कृन्त 'सि
कृन्तथः
कुन्तामि
वृन्तावः
लेप्स्ये ते
लेप्स्येथे
लेप्यावहे
अस्येताम्
अलेप्स्येथाम
अलेप्स्यावहि
लिप्सीयास्ताम् लिप्सीरन्
लिप्सीयास्थाम् लिप्सीध्वम्
लिप्सीवहिं
लिप्सीमहि ।
अलिपन्त
अलिपध्वम्
अलिपामहि ।
कृन्ते ताम्
कृन्तम्
वृन्तेव
अलिप्सत
कृन्तताम्
कृन्ततम्
कृन्ताव
अलिन्दध्वम्-ध्वम्
अलिप्सामहि ।
लिलिपिरे
लिलिपिध्वे
लिलिपिमहे |
लेप्तारः
लेप्ताध्वे
लेप्तास्महे ।
लेप्स्यन्ते
लेप्स्यध्वे
लेप्स्यामहे ।
अलेप्स्यन्त
अस्यध्वम्
अलेप्स्यामहि ।
कृन्तन्ति
कृन्तथ
कृन्तामः ।
कृन्तेयुः
कृन्तेत
कृन्ते ।
वृन्तन्तु
कृन्तत
कृन्ताम |
अकृन्तताम्
अकृन्तन्
व्यकृन्ततम् अकृन्तत
अकृताव
अकृताम । अकर्तिष्टाम् अकर्तिषुः अकर्तिष्टम् अकर्तिष्ट अकर्तव अकर्त
प.
आ. कृत्यात्
कृत्या :
व.
भ.
व.
क्रि. अकर्तिष्यत्
अकर्तिष्यः
अकर्तिष्यम्
स.
प.
चकर्त
चकर्तिथ
चकर्त
ह्य.
भ.
कृत्यासम्
कर्तिता
कर्तितासि
कर्तितास्मि
कर्तिष्यति
कर्त
कर्तिष्यामि
कस्यति
कत्स्यंसि
करस्यामि
म्रियेत
म्रियेथा:
म्रियेय
म्रियताम्
म्रिस्व
म्रियै
अम्रित
अम्रिनथाः
अम्रिये
चकृततुः
चकृतथुः
चकृतिव
अमृत
अमृथाः
अमृषि
कृत्यास्ताम्
कृत्यास्तम्
कृत्यास्त्र
कर्तितारौ
कर्तितास्थः
कर्तितास्वः
अकत् अकताम्
अकर्त्स्यतः अकतम् अकरम् अकर्याव
For Private & Personal Use Only
कर्तिष्यतः
कर्तिष्यथः
कर्तिष्यावः
कर्त्स्यत:
कथ:
कविः
अकर्तिष्यताम्
अकर्तिष्यतम्
अकर्तिष्याव
અભિનવ લઘુપ્રક્રિયા
म्रियेते
म्रियेथे
म्रियावहे
1333 [ मृ] प्राणत्यागे. भरी धुं.
म्रियते
म्रियन्ते
म्रियसे
म्रियध्वे
म्रिये
म्रियामहे |
म्रियेयाताम्
प्रियेयाथाम्
विहि
म्रियेताम्
म्रियेथाम्
भ्रिव है
अम्रियेताम्
अम्रियेथाम्
अम्रियावहि
चकृतुः
चकृत
चकृतिम |
अमृषाताम्
अमृषाथाम्
अमृष्वहि
कृत्यासुः
कृत्यास्त
कृत्यास्म ।
कर्तिताः
कर्तितास्थ
कर्तिताः ।
कर्तिष्यन्ति
कर्तिष्यथ
कर्तिष्यामः ।
कस्यन्ति
कर्त्स्यत
कस्यामः ।
अकर्तिष्यन्
अकर्तिष्यत
अकर्तिष्याम |
कन्
अकत
अकस्म ।
म्रियेरन्
म्रियेध्वम्
म्रियेमहि ।
म्रियन्ताम्
म्रियध्वम्
म्रियाम है
अम्रियन्त
अम्रियध्वम्
अम्रियामहि ।
अमृत
अमृइदम्-द्रवम्
अमृष्महि ।
www.jainelibrary.org

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310