Book Title: Abhinav Hem Laghu Prakriya Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
ધાતુ રૂપાવલી
૨૫૯
विजते
स्व. वेष्टा वेष्टारौ वेष्टारः
भ. एषिष्यति ... एषिष्यतः एषिष्यन्ति वेष्टासि वेष्टास्थः वेष्टास्थ
एषिष्यसि एषिष्यथः एविष्यथ वेष्टास्मि वेष्टास्वः वेष्टास्मः ।
एषिष्यामि एषिष्यावः एषिष्यामः । वेश्यति वेक्ष्यतः
वेक्ष्यन्ति
क्रि. ऐषिष्यत् ऐषिष्यताम् ऐषिष्यन् वेक्ष्यसि वेक्ष्यथ:
वेक्ष्यथ
ऐषिष्यः ऐषष्यतम् ऐ षष्यत वेक्ष्यामि वेक्ष्याव: वेक्ष्यामः ।
ऐ षष्यम ऐषिष्याव ऐणिष्याम । अवेक्ष्यत् अवेक्ष्यताम्
अवेक्ष्यन्
1468 ओविति [विजू ] भय-चलनयो, अवेक्ष्यः अवेश्यतम् अवेक्ष्यत
प्रायोणायमुत्पूर्व': ७२, Jr. अवेक्ष्यम् अवेश्याव अवेक्ष्याम । | व.
विजेते
विजन्ते
विजसे विजेथे विजध्ये 1419 इपत् [इप्] इच्छायाम् -४२ .
विजे विजावहे विजामहे । व. इच्छति इच्छन;
स. विजेत विजे पाताम् विजेरन् इच्छसि इच्छथः इच्छथ
विजेथाः विजेयाथाम्
विजेध्वम् इच्छावः इच्छामः ।
विजेय
विजेवहि विजेमहि । इच्छेत् इच्छेताम् इच्छेयुः । प. विजताम् विजेताम् विजन्ताम् इच्छे: इच्छेतम् इच्छेत
विजस्व विजेथाम्
विजध्वम् इच्छेपम् इच्छेव इच्छेम ।
विजावहै विजामहै। इच्छ7/इच्छतात् इच्छताम् इच्छन्तु
अविजत अविजेताम् अविजन्त इच्छ , इच्छ तम् इच्छत
अगिजथा: अभिजेथाम् अगिजाम् इच्छानि इच्छाव इच्छाम ।
अभिजे अभिजानाहि अगिजामहि । ऐच्छन्
अविजिष्ट अविजिषाताम् अविजिषत ऐच्छ:
ऐच्छत
अविजिष्ठाः अविजिषाथाम् अविजिस्वम्-ध्वम् ऐच्छन् ऐच्छाव ऐच्छाम ।
अविजिषि अविजिष्वहि अविजिष्महि । भ. ऐषीत्
ऐषिषुः
विविजे विविजाते विविजिरे ऐषीः ऐषिष्टम् ऐषिष्ट
विविजिषे विविजाये विविजध्वे ऐषिष्व ऐषिष्म ।
विविजे विविजिवहें विविजिमहे । प. इयेष
विजिपीष्ट विजिषीयास्ताम् विजिषीरन् इयेषिथ ईषथुः
विजिषीष्ठाः विजिषीयास्थाम् विजिषीध्वम् इयेष ईषिव ईषिम ।
विजिगीय विजिषीवहि विजिषीमहि ।
विजिता इण्यास्ताम्
विजितारौ विजितारः आ. इष्यात् इष्यासुः
विजितासाथे विजितासे
विजिताध्वे इष्या
इष्यास्तम् : इप्यास्त
विजिताहे इण्यास्व
विजितास्वहे विजितास्महे । इस्यासम्
इण्यास्म । एष्टारौ
विजिष्येते भ. विजिष्यते
विजिष्यन्ते एष्टारः एष्टासि एष्टास्थः
विजिष्यसे
विजिष्यध्वे
विजिष्येथे एष्टास्थ एष्टास्मि एष्टास्वः एष्टास्मः ।
विजिष्ये विजिष्यावहे विजिण्यामहे । एषिता एषितारी एषितारः क्रि. अधिजिष्यत अविजिष्येताम् अविजिष्यन्त एषिताति एपितास्थः एषितास्थ
अभिजियथाः अविजियेथाम् अविजिष्यध्वम् एषितास्मि एपितास्व: एषितास्मः । । अरिजिष्ये अविजिष्यावहि अविजिष्यामहि ।
ऐच्छन्
अ.
ऐच्छताम् ऐच्छतम्
ऐषिष्टाम्
ऐषिप्रम्
आ.
एष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310